input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
स्वागतम नव वर्ष 2014
|
Welcoming the year 2014
|
उत्तराखण्ड भवन एव अन्य सन्निर्माण कर्मकार अधिनियम, 1996
|
The Building & Other Construction Workmen Act 1996
|
प्रेमनज़ीर इत्यस्य तृतीय-वंशावल्याः शानवासस्य पुत्रः शमीरखान् इत्येषः, मळयाळम्-भाषायाः चलच्चित्रे उप्पुकण्डम् ब्रदर्स् बैक् इन् एक्शन् इत्यस्मिन् अभ्यनयत्।
|
Third generation of Prem Nazir Shanavas's son Shameer Khan, acted in a Malayalam film, Uppukandam Brothers Back in Action.
|
अन्य सुझाव ः
|
Some other suggestions:
|
सुवृत्तिम अनुवर्तिष्ये ताम अहं पितुर अव्ययाम
|
English:- In Regard To Righteousness, Because I Am Going To The Father, Where You Can See Me No Longer;
|
युवभ्याम् इत्यादि॥
|
Youth youth, etc.
|
सिंहदेवस्य भ्राता सूहदेवः वंशस्य अन्तिमः आसीत्।
|
The last of the dynasty was Sūhadeva, the brother of Simhadeva.
|
समाचार खोज परीणामः "बुधवार"
|
Search results for "wednesday"
|
(हालः नर्थ क्यारोलिना, अमेरिका)
|
(Somewhere in South Carolina, USA)
|
बि.स. २०६९ (सन् २०१२) - गुगलोः जीमेल संसारोः सबहै प्रख्यात इमेल सेवा बन्याः थ्यो।
|
November 1, 2012: Google's Gmail becomes the world's most popular email service.
|
सरलतया, वर्तमानमूल्यं यथार्थतां प्रकटयति, यत् अधुना निवेशकस्य कृते १०,००० डालर्-शोधनं पञ्चवर्षेषु १०,००० डालर् शोधनात् अधिकं मूल्यं भवति।
|
In simpler terms, present value expresses the reality that a $10,000 payment now is worth more to an investor than a $10,000 payment in five years.
|
११ यतो यीशुख्रीष्टरूपं यद् भित्तिमूलं स्थापितं तदन्यत् किमपि भित्तिमूलं स्थापयितुं केनापि न शक्यते।
|
For no one can lay another foundation other than the one which is laid, which is Jesus Christ.
|
वेबसाइट डेव्हलपर, इत्यादी.
|
web designer and developer groups, etc.
|
कबः जनवरी / फरवरी 2013
|
When? - January - February 2013
|
इतः अग्रे कथा आरभ्यते।
|
So the story Begins.
|
पुनः प्रतिपुष्टि काल - 10 मिनट
|
Recording time - 10 minutes
|
अयम् अनुभवी-अभिनेतुः आघा इत्यस्य पुत्रीं शाहनाज्-नाम्नीम् ऊढवान्।
|
He is Married to Shahnaz, the daughter of veteran actor Agha.
|
उन्मुक्त अभिगम - विकिपीडिया
|
Free access to Wikipedia
|
मह्यमेकं काफ़ी करोतु कृपया
|
do a coffee for me please
|
स्विट्झर्ल्याण्ड्देशे ३.८ दशलक्षजनाः कार्यं कुर्वन्ति ।
|
About 3.8 million persons operate in Switzerland.
|
अपरिभाषित चरः $_SESSION
|
Unclaimed Prizes: $0.00
|
तथापि इ इति अक्षरं, १९९६ तमे वर्षे एव त्यक्तम्।
|
However, the designation I was dropped only in 1996.
|
$1,000 और संभवतः अधिक।
|
to one thousand dollars and more.
|
नव औद्योगीकृत देश
|
The New Industrial State
|
धन्यवादः मया एतद् न ज्ञातम् ।
|
okay, thanks, i didn't know that.
|
इमेज सोर्सः tumblr
|
Imagery provided by tumblr.
|
प्रजनन कमरे 2
|
The withdrawing room 2
|
संसाधनयुक्तेः त्रयः विभागाः भवन्तिः
|
Resources are composed of three parts:
|
c) मध्यम स्तरीय भाषा
|
(C) A high level language
|
अमर् सिङ्घ् आत्मसमर्पणार्थं बहूनि मन्दिराणि नष्टानि, अनेकाः ग्रामाः अग्निना प्रज्वलिताः, महिलाः बालकाः च गृहीताः, पीडिताः च आसन्।
|
Many temples were destroyed, several villages were put on fire, and women and children were captured and tortured to make Amar Singh surrender.
|
सम्प्रति-निजी व्यवसाय ।
|
private business affairs.
|
यह योजना पूर्णतः निः शुल्क है।
|
This program is Totally Free.
|
घ) वैज्ञानिक वन व्यवस्थापनमा जोडः
|
(4) Application of scientific management:
|
सुप्रभात ऐ सुरज मेरे अपनो . . .
|
Good morning my Sunshine...
|
Ubuntu Linux OS मध्ये, gedit औत्सर्गिकं टेक्स्ट् एडिटर् वर्तते ।
|
gedit is the default Text Editor in the Ubuntu Linux OS.
|
स्वागतं श्रीहरिश्चक्रे माता पिता च लोमशः ॥
|
Welcome to Skye and Lochalsh
|
13-अहं न जानामि मै नहीं जानता/ जानती हूं !
|
13 I do not know.
|
पूर्वे॑भिः (२)
|
the orient (2)
|
स्त्रीलिङ्गि नाम ।
|
Women's name.
|
भारतीयधर्मस्य मूलाधारः अहिंसा भवति।
|
Indian ideology is based on non-violence.
|
ग) सामाजिक कार्यः
|
g) social work.
|
Sir Madam महोदय महोदया
|
G-team Dhr.
|
दूषणात्रिशिरोहतर कदम जून 13, 2019
|
Fitawrari Fitness July 13, 2019
|
पुलिस 1 ः कौन भगतसिंह ?
|
Who was Bhagat Singh.
|
१८) इति,तथा
|
18), thereby
|
मम नाम मञ्जुनाथः ।
|
My name manjunath.
|
प्रत्येकस्मिन बाले तस्य विशिष्टा प्रतिभा विद्यते ।
|
Each person has their own special talent.
|
उच्चतरं = अधिक ऊँचा।
|
Higher or higher.
|
Moto परीक्षण संयुक्त राज्य अमेरिका
|
steam engines of the United States
|
भाषण की व्यक्तिगत शैली
|
a person's style of speech
|
वर्गःआफ्रिकान्स भाषा
|
South Africa: African Languages
|
यथा - संयुक्त राज्य अमेरिका, चीन, भारतं च ।
|
by the U.S., China, and India.
|
जल गुणवत्ता विश्लेषण प्राधिकरण
|
The Water Quality Control Commission
|
कृत्स्नायतनेषु पृथिव्यादीनि यदि न व्यवस्थाप्येरन् तेनाश्रयमहाभूतैर्विना तदुपादायरूपं नीलादिकं स्फरितुं न शक्येत।
|
If he were on Earth, he would not be a priest, for there are already men who offer the gifts prescribed by the law.
|
जनसंख्या-वृद्धि के दुष्परिणाम:
|
The Effects of Population Growth:
|
तत्राप्यशक्तावेक एवोक्तः सप्तमपरिच्छेदे (7/78) ।
|
Intentional walks: seventh (78).
|
केवल शक्ति।
|
only of power.
|
म्यूसिक्-प्लेयर् मध्ये अष्टाविंशतितमं ट्र्याक् रिपीट् मध्ये स्थापय
|
set track twenty eight in music player on repeat
|
दृढसेन इति।
|
nd strong.
|
राष्ट्रियसभामा प्रतिवेदन पेश
|
Speech at the National Assembly
|
कार्य सम्पादन गरिने समयः यथाशिघ्र
|
Starting date of work: as soon as possible.
|
मानव अधिकारों पर भाषण - 2
|
human rights activists 2
|
राजपरिवारस्य काश्चन महिलाः प्रशासने राजाधिकारस्य आनन्दम् अवाप्नुवन्।
|
Some women from the royal family enjoyed political power in the administration.
|
Online पैसा कमाने के 10 आसान तरीके।
|
10 Ways How to make money online.
|
वरिष्ठ अनुसंधान अधिकारी 5 वर्ष
|
chief operating officer for five years
|
मुद्रा घोटाला, आभासी मुद्रा और मुद्रास्फीति →
|
E-commerce and virtual currency
|
एस् ए बोब्डे भारतस्य उच्चतर-न्यायालयाध्यक्षः, शपथग्रहणं नवम्बर् १८ तमे दिनाङ्के।
|
Sworn in as Chief Justice of India on 18th November 2019.
|
भ्रष्टाचार अधिनियम
|
anti-corruption law
|
आईपीसी धारा 84 - विकॄतचित व्यक्ति का कार्य।
|
Section 84 of IPC tells about act of a person of unsound mind.
|
अष्टमे वर्षे an eight-year
मम प्रिय लेखकाः 'जे. के. रौलिङ्, "अगाथा क्रिस्टी," "अर्ल् स्टैन्ली गर्ड्नर्," "एनिड् ब्लैटन्," "डान् ब्रौन्" च सन्ती।
|
My recent favorite authors are J.K. Rowling, Charlin Harris, Alyson Noel, and Cassandra Clare.
|
न वक्तव्यं ।
|
Not remarks.
|
चेन्नै सूपर् किङ्ग्स् चन्नैमध्ये निवास्यमानः एकः भारतीयप्रीमियर् लीग् गणः ।
|
The Chennai Super Kings Current Owner is an Indian Premier League cricket group.
|
७३तमेन ७४तमेन च संविधानसंशोधनेन स्थानीयशासनार्थं पञ्चायतराज्यप्रणाली संस्थाबद्धीकृता।
|
By the 73rd and 74th amendments to the constitution, the Panchayati Raj system has become an institution for local governance.
|
विश्व भारती अधिनियम, 1951
|
The Visva Bharati Act 1951
|
सामाजिक क्षेत्रमा संलग्नता ः
|
Innovating in the Social Sector:
|
५५.यदि प्रीतोऽसि भगवन् यदि देयो वरो मम ।
|
(Jn 14:15) "If you love me, you will obey what I command."
|
दिग्भ्यः समेतेषु नृपेषु तेषु सौवर्गवर्गो न जनैरचिह्नि ॥
|
But he was not strong enough and he lost his place in heaven.
|
चिकित्सा क्षतिपूर्ति (विवेकपूर्ण पर्यवेक्षण और उत्पाद मानक) अधिनियम 2003
|
Medical Indemnity (Prudential Supervision and Product Standards) Act, 2003.
|
- मामा, विलक्षणम् एतत्!
|
My mom, is amazing.
|
कलान्तरदानं परिहर्तुं तथा स्वस्य समग्रं एफ़्.ऐ.सि.ओ.क्रेडिट्-स्कोर् उत्तमं कर्तुं मासिकं ऋणशोधनं समये पूर्णतया च करोतु।
|
To avoid paying interest and to better your overall FICO credit score, make monthly payments on time and in full.
|
अध्यायच समाप्तः ॥
|
The final chapter concludes:
|
Tag Archives: जिला न्यायालय
|
breadcrumbs: District Court
|
3 आभार. . धन्यवाद!
|
Thank you 3.
|
वर्तमानस्य ऋणस्य प्रतिदानं भवतः प्रथमं लक्ष्यं भवितुम् अर्हति।
|
Your first goal should be to pay off your existing debt.
|
- स्वतन्त्रता (संयुक्त राज्य अमेरिकानाप) 26 जुलाई 1847
|
- Independence (from the United States) 26 July 1847
|
विकिमीडिया कॉमन्स् मध्ये 20th century सम्बन्धिताः सञ्चिकाः सन्ति।
|
Media related to 19th century at Wikimedia Commons
|
(भा.) अन्त्यं प्रमाणं तत्त्वमसीति आत्मैकत्वप्रतिपादकम्; नातःपरं किञ्चिदाकाङ्क्ष्यमस्ति ।
|
The spiritual man makes judgments about all things, but he himself is not subject to any man's judgment
|
सेन् नामकः १९४० तमे वर्षे ढाकानगरस्य सेण्ट् ग्रेगोरीस् विद्यालये शालाशिक्षाम् आरब्धवान् ।
|
Sen began his school education at St Gregory's School in Dhaka in 1940.
|
भारतस्य प्रमुखाः नद्यः
|
The Indian River Area:
|
30% परिचालन गतिविधियां
|
30% of operating expenditure.
|
वत्सः प्रथमजो दक्षिणा २४
|
Latitude: 24° 1' South
|
यदि भवान् इदानीम् एव वस्तु स्यूते स्थापयितुं न इच्छति, पटले "स्यूते मा स्थापय" इत्येतम् अवश्यं चिनोतु।
|
If you do not want the item bagged just yet, be sure to select "Do Not Bag" on the screen.
|
समाज सुधारः
|
A Social Reformer
|
निःशुल्कशिक्षावस्तूनि एवं गतिविधयः ।
|
Free events and activities:
|
क् अनुदात्ताः उदात्तउइतः
|
Grant: For example:
|
आकस्मित खर्च ः 28.86
|
The Elements of - $28.86
|
सोऽपि एकाकी!
|
he's all alone!
|
NVS परीक्षा विश्लेषणः इंग्लिश
|
Test of English Language - English
|
भारतीयसाम्यवादिपक्षः (मार्क्सवादी) (9)
|
Communist Party of India (Marxist) 9
|
लिपना इति भाषा ।
|
The writing language.
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.