sentences
stringlengths
1
18.1k
label
stringclasses
76 values
tasyavayāṃsiviśastāniimānyāsataitivayāṃsibrahmacāriṇovāupadiśati
GV06
K MY and Kula read candaareh for arena R
GK19
So of course he got caught
E
vena usī tejīke sātha jela ke phāṭaka ke andara calī gayī aura phira eka jhaṭake ke sātha ruka gayī
H
yadi kraya ādeśa isa tārīkha ke bāda lekina mārca se pahalediyā jātā hai to kīmata meṃ pratiśata kī barhotarī honī thī isake bāda kīmatameṃ kisī bhī prakāra kī barhotarī karane kī chūṭa thī mārca meṃ borḍa ne dūsare caraṇa ke liye bhārata sarakāra ke niṣkāsana kābinā koī intajāra karate hue bakāyā donoṃ ikāiyoṃ ke liye pratiśata kīkīmata vṛddhi ke sātha kraya ādeśa jārī kara diyā
H
sāhitya meṃ ebsarḍa kā phaiśananayā jarūra ho kintu jise hama nānseṃsa kahate hai arthahīna nahīṃ balki arthase alaga aura pare usakī paṃraparā yahā śeksapiyara se jansana se jayasa taka aviralacalī āyī hai
H
yāvanti varṣāṇi atītāni kaliyugasya tāvanti atra prakṣpya ahargaṇaḥ kriyate asmin ahargaṇe guroḥ prabhṛti dinavāraḥ kṛtayugādyahargaṇe budhāt kaliyugādeḥ śukrāt budhāhni ajārkodayāt ca laṅkāyām iti kṛtayugādau budhavāsaropadeśāt kalpādeḥ guruḥ abhyūhitaḥ
GS41
ba janatā meṃ śrama samasyāoṃ ke samādhāna ke prati jāgarūkatā kā vikāsa huā sa dvitīya mahāyuddha ke kāraṇa śrama saṃgha āṃdolana ko adhika saphalatā milī da śramikoṃ kī daśāoṃ kā adhyayana karane ke lie pahalī bāra kalyāṇa samiti kīsthāpanā huī
H
dyelikhitvā emātrā chinnā mūlapāṭhe
T16
Because for a long time monks that mind or thought or consciousness of the ordinary person in every way unlearned in spiritual knowledge has been clung to has been cherished has been fondled This is mine this I am this is my self
E
The instances where I have taken the most liberty with the text have been included in square brackets as has one passage ironically dealing with the error of being addicted to correcting things where the reading of the original seems to have been doctored
E
In each case technical terms from physics in the first instance from music theory in the second are applied to the mind in a large number of contexts
E
tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse
GV01
idaṃ vām andhaḥ pariṣiktam āsadyāsmin barhiṣi mādayethām yo naḥ śapād aśapataḥ śapato yaś ca naḥ śapāt vṛkṣa iva vidyutā hata ā mūlād anu śuṣyatu ūrjaṃ bibhrad vasuvaniḥ sumedhā aghoreṇa cakṣuṣā mitriyeṇa
GV00
This is cognitive skill Letting go of the past letting go of the future letting go of the present not latching onto anything at all This is purity and release As for unawareness its the exact opposite not knowing whats past not knowing whats future not knowing whats present that is the arising and falling away of sensations and mental acts or body and mind or at most knowing only on the level of labels and concepts remembered from what other people have said not knowing on the level of awareness that weve developed on our own
E
pūrvam eva nirasteti vyarthas te muktaye śramaḥ
GSP33
punar aparaṃ subhūte bodhisattvo mahāsattvaḥ saṃkalpair ātmanā ca sarvasattvaiś ca sārdhaṃ pañcakāmaguṇān buddheṣu vā buddhaśrāvakeṣu vā sarvasattveṣu
K03
A cowherd endowed with these eleven factors is capable of looking after a herd so that it prospers grows
E
gang gis dgra bcom pa brgya dang
T
viśalyāgniśikhānantā phalinī śakrapuṣpikā
GS25
āryajñānabalaṃ hi tat
T07
ittve tadekāntagrahaṇam kartavyam iha mā bhūt śobhanāḥ gandhāḥ asya sugandhaḥ āpaṇikaḥ iti atha anulipte katham bhavitavyam yadi tāvat yat anugatam tat abhisamīkṣitam sugandhiḥ iti bhavitavyam atha yat praviśīrṇam sugandhaḥ iti bhavitavyam śeṣāt iti ucyate kaḥ śeṣaḥ nāma
GS24
kalpoddāhaṃ ca darśenti uddahitvā vasuṃdharām
T04
vinā sāṅkhyena pratyakṣaṃ na bhavedātmayoginām
GSP31
itihāsapurāvṛttaṃ vartamānamanāgatam kathayantyeṣa saṃyogānmantramudrasamīraṇāt ākṛṣṭā eṣa bhūtānāṃ mantro yamaparājitaḥ īśānaḥ sarvabhūtānāṃ rudro yaṃ surapūjitaḥ tambako tryakṣarājñeyo kalpastho tha mahītale himādrinilayo nityaṃ umāpatimaheśvaraḥ
K12
pañcākṣarastotram namo buddhāya na jāto na mṛtaścaiva na rūpo nāpi rūpavān na saṃsāre na nirvāṇe na kārastena sūcyate mohadhvaṃsakaro nityaṃ mokṣasaukhyapradāyakaḥ mohanaṃ sarvamārāṇāṃ mokārastena sūcyate buddhānāmuditaṃ dhyānaṃ buddhānāṃ janamelakam
T01
adhyāyaanadhyāyaṃ hy upadiśanti
GSD37
The first chapter surveys ancient Vedic ideas of fire as subsisting in a diffused state even when extinguished It then shows how the Buddha took an original approach to those ideas to illustrate the concept of nibbāna after death as referring not to eternal existence but rather to absolute freedom from all constraints of time space being
E
na jāyate na mriyate kvacitkiṃcitkadācana jagadvivartarūpeṇa kevalaṃ brahma jṛmbhate satyamekaṃ padaṃ śāntamādimadhyāntavarjitam bhāvābhāvavinirmuktamiti matvā sukhī bhava sarvāpadāṃ nilayamadhruvamasvatantramāsannapātamavivekamanāryamajñam bodhādahaṃkṛtipadaṃ sakalaṃ vimucya śeṣe subaddhapadamuttamatāṃ prayāsi
GSP27
kin tu punar anyathāsaṃvedanena bādhakapratyayeneti yāvat iha ca sarveṣāṃ sarvadā ca tadrūpā buddhir iti bhāvanāyā iva dhātvarthaviśiṣṭabodho
GSP28
vaiśaṃpāyana uvāca
GE07
COMMENTARY
GK16
tīkṣṇāgraprāsamakarā mahāsigrāhavāhinī
GP12
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ
K01
adveṣasvabhāvatvāt maitrī vyāpādapratipakṣaḥ
T07
ity uktvā catasro brahmakāyikā devatās tatraiva sthāne ntarhitāḥ
K10
caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ loke prādurbhāvo bhavati
K07
One should not be negligent of discernment should guard the truth be devoted to relinquishment and train only for calm This is the summary of the analysis of the six properties A person has six properties Thus was it said In reference to what was it said
E
xvi atha ghaṭa iti buddhirna rūpamiti tatkathanna bhedavedanaṃ tathāhi xvii rakto ghaṭaḥ paṭo veti matiravyabhicāriṇī na ca samvedanādanyat padārthasthitikāraṇaṃ PVA xviii rūpamātrasamvedane hi tatkuta ityeva bhavenna ghaṭa itai
T11
traimāsikaviṣayeṣu punaḥ sārdhasaptaprājāpatyāḥ pratyāmnāyāś ca dhenūdavāsādayas tāvanta eva māsikavrataviṣayeṣu tu sārdhaṃ prājāpatyadvayaṃ tāvān eva vā pratyāmnāyaḥ cāndrāyaṇaviṣayabhūteṣu punar upapātakeṣu prājāpatyatrayam tadaśaktasya pratyāmnāyas tāvān eva
GSD36
āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ
GE09
ājakala proḍyūsara gaisa ke aise parīkṣaṇa prayoga cala rahe haiṃ jinameṃ gaisa kodosṭroka vāle peṭrola evaṃ ḍījala donoṃ hī taraha ke iṃjanoṃ meṃ prayoga meṃlāyā jā sakatā hai
H
putras tu sthavirībhāve K
GSD37
anugrahalakṣaṇaṃ sukham sragādyabhipretaviṣayasānnidhye sati iṣṭopaIIlabdhīndriyārthasannikarṣād dharmādyapekṣād ātmamanasoḥ saṃyogād anugrahābhiṣvaṅganayanādiprasādajanakamutpadyate tat sukham atīteṣu viṣayeṣu smṛtijam anāgateṣu saṅkalpajam yattu viduṣām asatsu viṣayānusmaraṇecchāsaṅkalpeṣvāvirbhavati tad vidyāśamasantoṣadharmaviśeṣanimittamiti PDhS
GSP29
smarāmi atīta bahukalpān kṣetrarajopamāstata pareṇa
K09
bhūtāṃśca buddhaguṇa kīrtayate imu yaḥ samādhi naru dhārayatī nānto na cāsya paryantu śrute na pramāṇu labhyati yathā gagane jñānolkadhāri timiraṃ harati imu yaḥ samādhi naru dhārayatī snigdhaṃ suyukta sada muñca girāṃ parṣatsu bhāṣati supremaṇiyām
XX
rgyal por gyur nas sangs rgyas ni
T
saṃvegotpādāddharmālokaḥ saṃvega iti taddhetutvāttathoktaḥ susaṃvṛtakāyakarmavākkarmamanaskarmaṇeti yathākramaṃ smṛtisamprajanyatāmupādāya kāyikavācikamānasikakuśalānuṣṭhānāduktam viparītakaraṇe ko doṣa iti tatkasya hetorityāśaṅkyāha yatra hi nāmetyādi
T03
ṛgyajuḥ sāmodgīthabhūtāyāśca vāca ātmā tadvayāptestannirvartakatvācca
GV05
trapādhogatatārā ca dṛṣṭirlajjānvitā tu sā
GK18
duḥkhasyāpi paramārthato nṛtatvāt tatsamudayanirodhayopyasattvameva
T03
Keeping an alms bowl for more than ten days without determining it for use or placing it under shared ownership is a nissaggiya pācittiya offense
E
etatpuṇyānubhāvena pariśuddhatrimaṇḍalāḥ
K08
anuvātaṃ samīpa ityarthaḥ
GV06
maithunakṛtaroge
GV06
On one occasion the Blessed One was staying near Rajagaha at the Squirrels Sanctuary Now at that time when the kings assembly had gathered and was sitting together in the royal palace this topic of conversation arose Money is allowable for the Sakyanson contemplatives
E
vidūṣakaḥ jai maṃ ṇa pattiāasi esā Maṇoramā tuha vesaṃ dhāraantī ciṭṭhai
GK20
anabhisaṃskṛtaṃ hetupratyayaiḥ sambhūya tasyākaraṇāt
T03
hicakahicakakara sāsa nahīṃ khīṃcanā cāhiye
H
yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati
K05
droṇaputraṃ triṣaṣṭyā tu rājan vivyādha patriṇām
GE07
idaṃ vedyamānam arthakriyāyāḥ tathā hi Sh arthakriyāsamarthamiti jñāne rthakriyānivedanam arthakriyānubhave tu sutarāmabhiprāyani vedanam ge jñeyasvarūpasaṃvittireva tatra kriyā matā
T16
parakīyaṃ guṇaṃ pṛṣṭo brūyāttatsaṃmukhaṃ na tu
T08
chinnapucchau tataḥ śvānau vividhau ca tataḥ khagau bhaviṣyato gaṇāvetau parihāsāparādhinau
GK21
nabho na kṛṣṇam avatasthivāṃsam iṣyāmi vo vṛṣaṇo yudhyatājau
GV00
tiṣṭhati
T17
kāntiḥ kāntatarā bhavecca mahatī mūḍhopi vācaspatiḥ
T01
dge slong rnams thab par gyur cing
T
yastu bhāvasya śaktir iti vyatirekivad vyapadeśaḥ sa bhedāntarapratikṣepeṇa tanmātrajijñāsāyāṃ bhāva eva tathocyate
T04
ādipadāt sa imāṃllokānasṛjataityakramaḥ
GSP33
tadbhāve tadayogāt ubhayavyabhicārādapi na
GSP31
tathāpi māṃsaṃ dehīti vadaty eva sudurmatiḥ
GSP35
mahadvat mahadvad dhyetad ahaḥ yā indra bhuja ābhara ityetayā bārhatīm aśītiṃ pratipadyate stotāram in maghavann asya vardhayeti mahadvatyā vṛdhavatyā mahadvad vṛdhavat mahadvat mahadvad dhyetad ahaḥ ayaṃ te astu haryata ā mandrair indra haribhiḥ sūkte
GV04
ta ete ṣaḍguṇāḥ prāntakoṭikamityucyante
XX
khalu bodhisatvā mahāsatvā yatra hi nāma na ca satvam upalabhante nāpi satvaprajñaptiṃ satvānāṃ cārthāyecchanty anuttarāṃ samyaksaṃbodhi
K07
marya iva yuvatibhiḥ samarṣati somaḥ kalaśe śatayāmanā pathā
GV00
prabuddho hy avagacchati ṅidrākrāntaṃ me mana āsīd iti
GSP28
lta ba gang yin pa di la ni
T
laḍḍukam yato yathā laḍḍukatāgamakasaṃsthānaviśiṣṭakhaṇḍam eva
GR14
veṇvākhyāṃ vanamālākhyāṃ mudrāṃ sandarśayet tataḥ śrīvatsākhyāṃ kaustubhākhyāṃ blivākhyāṃ ca manoramām itthaṃ naystaśarīraḥ san kṛtvā digbandhanaṃ punaḥ karakacchapikāṃ kṛtvā dhāyec chrīnandanandanam atha śrīnandandanabhagavaddhyānavidhiḥ
GR14
cetanā
T04
srugagrātparamaṃ hlādi patedamṛtamuttamam tāvadvahnau mantramukhe vauṣaḍantāṃ hutiṃ kṣipet ya ūrdhve kila saṃbodhaḥ kuṇḍe sa pratibimbitaḥ vahniḥ prāṇaḥ sruksruvau ca snehaḥ saṃkalpacidrasaḥ
GSP30
Therefore monks your duty is the contemplation This is stress This is the origination of stress This is the cessation of stress Your duty is the contemplation This is the path of practice leading to the cessation of stress See also SN
E
vartayāmopabhuñjānās tarpayāmaś ca devatāḥ kṣīravatya imā gāvo vatsavatyaś ca nirvṛtāḥ tena saṃvardhitaiḥ sasyaiḥ puṣṭās tuṣṭā bhavanti vai nāsasyā nānṛṇā bhūmir na bubhukṣārdito janaḥ dṛśyate yatra dṛśyante vṛṣṭimanto balāhakāḥ
GP11
usakā cintana kāryakalāpa usake antas kī śraddhā ke anurūpa hī banate haiṃ śraddhā kā artha viśva kī virāṭa śakti meṃ hī aṭūṭa viśvāsa rakhanā nahīṃ haibalki apane virāṭa svarūpa meṃ bhī viśvāsa rakhanā hai yaha śraddhā hī manuṣya jīvana ko karma kī preraṇā detī hai aura karmakṣetra kesaṃgharṣoṃ meṃ use sthitaprajña rakhatī hai
H
tat kiṃ vicikitsiṣyaty anuttarāyāṃ samyaksaṃbodhau
K03
stan bshams pa nyid la dug pa dang tshe dang ldan pa mou dgal gyi bu chen pos dge slong rnams skyo ba bskyed do de nas tshe dang ldan pa sha rii bus dge slong de rnams kyis gang thos na lha sbyin spong bar gyur ba de lta bui chos bshad nas yang
T
dvau lavau nimeṣaḥ
GS38
Just go down the list of the people in your life who you find it hard to forgive and try it Forgive them
E
strīpuruṣendriye prādurbhūte
T02
niyuddhasamaye caiva raṅgāvataraṇe tathā
GK18
choṭī choṭī manovaijñānika bātoṃ ko jādū kī charī samajhanā
H
dei ma la gtad nas smras pa
T
āśritavātsalyaikajaladhim akhilam anujanayanaviṣayatāṃ gatam ajahatsvasvabhāvam vasudevagṛhe vatīrṇam anavadhikātiśayatejasā nikhilaṃ jagad bhāsayantam ātmakāntyā viśvam āpyāyayantam bhajate sevate upāsta ityarthaḥ sa me yuktatamo mataḥ sa sarvebhyaś śreṣṭatamaḥ iti sarvaṃ sarvadā yathāvasthitaṃ svata eva sākṣātkurvan ahaṃ manye
GSP33
sarvadharmaviviktatvāt prajñāpāramitā viviktā
K12
yacca mama dhammia ityādau pṛ
GK16
de rnams kyis
T
punaraparaṃ subhūte tadyathāpi nāma alpakāste sattvāḥ sattvanikāye saṃvidyante
K05
tadvai na kṣipraṃ kuryāt nennavamaghaṃ karavāṇīti cira eva kuryādaghameva tattiraḥ karoti yatra samānānu cana smareyuraśrutimeva tadaghaṃ gamayati yadyanusmareyuḥ
GV03
evam ayam athaśabdaḥ paśupater ityuddiṣṭayor duḥkhāntaprasādayor gacched duḥkhānām antamīśaprasādāditi duḥkhāntaṃ parisamāptamiti evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum
GR13