sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
yat āvasathān kalpayanti sadaḥ havirdhānāni eva tat kalpayanti
|
GV00
|
nirmāṇabhūmirityucyate svabhinirhṛtapraṇidhānatvāt
|
K09
|
agniputrā mahātmānas tapasā strītvam āpire
|
GR14
|
deng nyis gyur du gsol cig
|
T
|
saṃsthānavarṇāvayavair viśiṣṭe yaḥ pravartate
|
XX
|
It makes sense
|
E
|
In many passages kings are mentioned in the same breath with thieves They confiscate property and show little regard for the rule of law
|
E
|
daivamidānīmupālapsye
|
GK20
|
svasvāmibhāvaḥ sambandhaḥ
|
GR13
|
apramāṇāni prajñāyante
|
K02
|
mahāmṛtakuśaladhārābhipravarṣaṇena yathāśayataḥ sattvānāmajñānasamutthitāḥ sarvakleśarajojvālāḥ praśamayati
|
K09
|
But when these five hindrances are abandoned within him he regards it as unindebtedness good health release from prison freedom a place of security
|
E
|
tatraiva nirudhyate vijñānaskandhaparīkṣādhimuktiḥ
|
T17
|
nanūbhayalakṣaṇasyāpi pramāṇasya kutaḥ sādhanaṃ ko vā heturityāha
|
T11
|
gal te de lta na slobs shig
|
T
|
saṃpradāsya
|
K01
|
ākūtyai prayuje gnaye svāheti
|
GV03
|
ity agnir evāsmai tejaḥ prayachatīndraṃ indriyaṃ pitryāṃ bandhutāṃ vaiśvadevaṃ dvādaśakapālaṃ nirvaped bhrātṛvyavāṃs taṃ barhiṣadaṃ kṛtvā samayā
|
GV00
|
sārameka kule kaule teṣāṃ śiṣyamaha punaḥ
|
GSP30
|
rig byed kyi yan lag shes pa kha cig gis
|
T
|
With regard to this an observant person considers thus If there is no causality then with the breakup of the body after death this venerable person has made himself safe
|
E
|
śāstravādayoścāsti vicāra iti tenāpi saṃśayapūrveṇa bhavitavyam
|
GSP29
|
chāyāyā apyanyadacchāyam
|
GV05
|
jitendriyāū samācārau nirvikalpau niraṃjanau
|
K14
|
kāraṇam
|
T06
|
Such are the three factors of the donor the three factors of the recipients
|
E
|
tataḥ kadācidbhagavānbhavārti hārī vihārāya nabhaḥpathena
|
GK22
|
tayoḥ svārthabhraṣṭayorgrāmaprāptyarthaḥ sambandho bhūtaḥ
|
GSP31
|
yajiṣṭha hotarā gahi
|
GV01
|
usake bāda mṛtaka kī patnī ne korṭa meṃ muāvaje ke liyekesa dāyara kara diyā
|
H
|
athānutpannaṃ karoty asataḥ kaḥ kārakārthaḥ
|
GS26
|
śivena mā cakṣuṣā paśyata apaḥ śivayā tanvā upa spṛśata tvacam me
|
GV00
|
sañjīvayaty akhilaśaktidharaḥ svadhāmnā
|
GP10
|
idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam
|
K05
|
It isnt easy living at home to practice the holy life totally perfect totally pure a polished shell
|
E
|
usakī pravṛtiyāṃ usa śaturmurga kī bhāṃtikāyaratāpūrṇa ho jātā haiṃ jo havā ke halakese jhoṃke para apanī gardana bālū keandara chipā letā hai
|
H
|
rogān datteKdhatte caturthe janayati ca muhuḥ sragdharābhogavighnam
|
GS41
|
na yāvad ekaṃ mama duḥkhaśalyaṃ prayāti nāśaṃ pravidārya śokam
|
T09
|
bhāryā malayavaty asya nabho dṛṣṭvāśrugadgadam pūrvaprasannāṃ varadām ity upālabhatāmbikām
|
GK21
|
hinvānaḥ hetṛbhiḥ
|
GV01
|
śrībhagavān uvāca
|
GP10
|
kadhaṃ
|
GK20
|
śūnyatāśūnyatā pariśodhayitavyā
|
K02
|
upayāmagṛhīto si nabhase tvetyevādhvaryurgṛhṇātyupayāmagṛhīto si nabhasyāya tveti pratiprasthātaitāveva vārṣikāvamuto vai divo varṣati teno haitau nabhaśca nabhasyaśca
|
GV03
|
PB yo vai daivāni pavitrāṇi veda pūto yajñiyo bhavati cchandāṃsi vai daivāni pavitrāṇi tair droṇakalaśaṃ pāvayanti
|
GV02
|
m yaniyāmāvakrāntiphalaprāptivairāgyāsravakṣayadṛṣṭadharmasu
|
T17
|
yaccintayasi yadyāsi yattiṣṭhasi karoṣi ca tatra tatra sthitā saṃvitsaṃvideva tadeva sā
|
GSP27
|
kāni punaḥ karmāṇītyāha
|
GSP32
|
tebhyo gnayaḥ samabhavan catvāriṃśac ca pañca ca
|
GP10
|
vijñānaviśuddhitām upādāya evaṃ
|
K03
|
You look at the arising of physical phenomena right here
|
E
|
Still I would have this thought What a great being of great might of great prowess has disappeared
|
E
|
sa cāsāv avivakṣitavācyo vivakṣitāny aparavācyaś ceti dvividhaḥ sāmānyena
|
GK16
|
prajñopāyaguhyābhyāṃ dīpayata iti vyutpattiḥ a va saṃ pṛ
|
T02
|
āsi pūrvamiha jambusāhvaye
|
XX
|
ācārānuṣṭhānamityevaṃ pūrvapūrvācārakalpanayā smṛtiṃ prakalpya paścāt śrutikalpanamiti
|
GSP28
|
skhalite smin praharataś cakreṇa bhujam acchinat rājño vikramaśakteḥ sa guṇaśarmā sakhaḍgakam
|
GK21
|
kuta etad iti sāmānyenoktvā viśeṣaniṣṭhaṃ karoti saty apīti
|
GSP28
|
sametya bījair iva va x x x x
|
T01
|
tathā ca
|
GK17
|
ataḥ paraṃ pravakṣyāmi cārīvyāyāmalakṣaṇam
|
GK18
|
samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ
|
K03
|
tadatrābhidhīyate
|
T07
|
tīvraikāntanitāntāni gāḍhabāḍhadṛḍhāni ca
|
GS25
|
xvi
|
T11
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.