sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
yajurvedo gīryajuṣā prattasya haviṣo devatānāṃ giraṇāt
|
GV05
|
kevala eka samaya kā pahiyā aisā hotā hai jo lagātāra calate rahane para bhī nahīṃghisatāṭūṭatā lekina usake sāthasātha dauratā iṃsāna badaraṃga hotāhotā eka dinareta kā jarrā banakara miṭṭī meṃ mila jātā hai itanā dhīredhīre ki sārā kuchabinā gaṭe hī ghaṭatā rahatā hai svataḥ
|
H
|
grāmakukkuṭaḥ prasiddhaḥ
|
GSD36
|
sahabuddhakṣetrasya bahirdhā kālaṃ kuryāṃ
|
K10
|
nirūḍhapaśusavanasautrāmaṇyagniṣṭomātyagniṣṭomāḥ
|
GP12
|
śroṇīsaṃgatamekhalāḥ kalagiro līlācalaikabhruvaḥ
|
T10
|
nyāsas sthānāni
|
GS41
|
ālamanādisvabhāvo pi vijñānavannaiva tāvadekatvanivṛttaḥ syāt
|
T04
|
START Rkp
|
K10
|
I dont have to get involved If a voice comes and urges action just let it urge urge urge and then itll stop after a while
|
E
|
dhīraḥ śrotrasukhāvahopi sadṛśaḥ satyaṃ paraṃ maṅgalaṃ
|
GK22
|
yadyapi brahma pramāṇantaragocaratāṃ nāvatarati tathāpi pravṛtti nivṛttiparatvābhāve siddharūpaṃ brahma na śāstraṃ pratipādayituṃ prabhavatītyatatparyanuyogaparihāyoktaṃ tattu samanvayāt brasū iti
|
GSP36
|
śīlaṃ nopalabhyate evaṃ khalu bhagavan bodhisattvasya mahāsattvasya śīlapāramitāyāṃ
|
K02
|
pañcamanuṣyavibhāgādhyāyaḥ
|
GS41
|
te hocuḥ
|
GV03
|
preṣayām āsa samare bhāradvājaḥ pratāpavān
|
GE07
|
varjita kāmaguṇā bahudoṣā no ca vaśaṃ pramadāna gato ham
|
K08
|
the tshom thams cad gcod pa sangs rgyas bcom ldan das la zhus pa
|
T
|
tatrâśrayabalaṃ buddhadharmasaṃghaśaraṇa gamanam anutsṛṣṭabodhicittatā ca
|
T04
|
caturddhā tuṣṭiriti
|
GSP31
|
glahe śatikavṛddhes tu sabhikaḥ pañcakaṃ śatam
|
GSD36
|
la ci rigs par mngon du song nas smras pa
|
T
|
yeṣāṃ punas tamo panayavyatirekeṇa ghaṭādhigame pramāṇaṃ vyāpriyate teṣāṃ chedyāvayavasambandhaviyogavyatirekeṇāny anyatarāvayave picchidirvyā
|
GV05
|
cittamādhāya śṛṇuta vyāsenoktaṃ purā mama
|
GP12
|
dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti
|
GS40
|
anirmite dve sadane ekaṃ nirbhitti tatra vai abhittimandiraṃ cāru praviṣṭāste narāstrayaḥ
|
GSP27
|
Q sa trikoṇā mahāvidyā trikā sarvarasāspadam
|
GSP30
|
bhagavān āha
|
K01
|
na saṃskārā vijñāne samavasarantīti samanupaśyati
|
K03
|
vairocanatejaḥśriyāṃ lokadhātau virajomaṇḍalo nāma kalpo bhūt sumeruparamāṇurajaḥsamabuddhotpādaprabhavaḥ
|
K09
|
anakṣarāṃ dānapāramitām abhinivekṣyante anakṣaraṃ rūpam abhinivekṣyante
|
K03
|
nṛpatīnāṃ yaccaritaṃ nānārasabhāvaceṣṭitaṃ bahudhā
|
GK18
|
gyi thugs la thad pa dang
|
T
|
ekāhaṁ jīvitaṁ śreyo
|
K10
|
dūsare usane bhārīāpatti paranepara bhī pattike saṃketa karanepara bhī apane pitā rājā bhīmake yahānahīṃ gayī tathā patisaraṃggake liye pitāke rājyaaiśvaryakī avahelanā karakevanake ghora kleśoṃko sahana kiyā
|
H
|
uph rāta ādhī se jyādā bīta cukī hai
|
H
|
And on that occasion many ascetics on the cold winter nights of the BetweentheEights when the snow was falling in Gayā jumped up in the water jumped down in the water did a jumpingupdown in the water poured and performed the fire sacrifice Through this there is purity
|
E
|
snātvā yasyāṃ vedaguṇair manuṣyā
|
K01
|
tuṣṭidaṃpuṣṭidaṃśrīdaṃkāryaṃsādhakasattamaiḥ
|
GP12
|
tasmin labdhapadaṃ cittaṃ sarvāvayavasaṃsthitam
|
GP10
|
svacittādhiṣṭhānaṃ samantadharmadhātusamavasaraṇavṛṣabhitāvikurvitam
|
K09
|
Thus he lives contemplating consciousness in consciousness internally or he lives contemplating consciousness in consciousness externally or he lives contemplating consciousness in consciousness internally and externally
|
E
|
satvāṇavo daśādhikyaṃ yāntyevopacitau satām
|
GR14
|
laghulakṣaṇañca vāyau tejasi ca vartate
|
T07
|
shes ldan dag yul dbus ni yul rnams kyi mchog yin te
|
T
|
dge bsnyen du gzung du gsol
|
T
|
tatra ca gatā jalapātraṁ nītvā jalaṁ siñcati
|
T02
|
prāk parātaḥ
|
K01
|
vākyārthabhūtasyeti
|
GK16
|
sarvi anāsravi kṣīṇakileśā
|
XX
|
ete dve yonī ekaṃ mithunam ahar eva savitā rātriḥ sāvitrī yatra hy evāhas tad rātrir
|
GV02
|
tandrendriyāṇāṃ daurbalyaṃ krodho duḥkhopacāratā
|
GS40
|
yo hi kaścit kauśika kulaputro vā kuladuhitā vā puṇyaṃ prasaviṣyati na tve vayaḥ samatād
|
K02
|
vīryamitrasya
|
GK22
|
na kiṃcidanyadupalabhyate idaṃ tajjñānavigama iti
|
K06
|
śrīr devī prakṛtiḥ proktā keśavaḥ puruṣaḥ smṛtaḥ
|
GR14
|
saṁjñā anyatrānyannāmāsti
|
T02
|
ity etat samāsena pañcavidhaṃ lakṣyaṃ prabhedenāpramāṇaṃ
|
T06
|
ve apekṣākṛta adhika prabhāvaśālī evaṃbhāvābhivyaṃjaka hone ke kāraṇa uttama koṭi ke siddha hote hai
|
H
|
rang gi stan gyi nang du mi snang bar gyur cing
|
T
|
ina tathyoṃ se anya saṃsthāe preraṇā le sakatī haiṃ tathā sambandhita saṃsthā kekamajora pakṣoṃ ko bhī durusta kiyā jā sakatā hai
|
H
|
etad abhiprāyād eva jñāyate uktaṃ ca
|
GK22
|
tayor apy upakārārthā niyatās tadupādhayaḥ
|
GS24
|
svabhāvaś ca teṣāṃ phalānāṃ nāsti yatra pratitiṣṭhet yena vā pratitiṣṭhet yo vā
|
K05
|
atra darśanādayaḥ kriyāḥ
|
GK16
|
taṃ vā adityā khanati
|
GV03
|
taṃ gatvā śaraṇaṃ hitvā pāpaṃ puṇyamavāpsyasi yena prāpsyasi na kroḍayoniṃ svargān na ca cyutim
|
GK21
|
uktaṃ purāṇe brahmāṇḍe brahmaṇā nāradāya ca
|
GSP33
|
The Blessed One said These five are obstacles hindrances that overwhelm awareness and weaken discernment
|
E
|
yac candramasi śaśabhṛti tejo vabhāsakaṃ vartate
|
GSP33
|
kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam
|
GE09
|
jisa vyavasāya ke lielābhārthī ko sahāyatā dī gayī thī vaha vyavasāya bhī jārī rahegā
|
H
|
śīlapāramitāṃ paripūrya bodhisattvaniyāmam avakrāmati bodhisattvaniyāmam avakrānto
|
K03
|
prasiddhibhedād gauṇatvaṃ mukhyatvaṃ copajāyate
|
GS24
|
tebhyo gandhavidaḥ śreṣṭhās tataḥ śabdavido varāḥ
|
GP10
|
śvaśrvādibhiḥ sahaivāsyāḥ sapiṇḍīkaraṇaṃ bhavet
|
GSD36
|
bcom ldan das kyis bka stsal pa
|
T
|
tathaiva padmakhaḍgā tu padmayogāgryasandhanāt
|
K12
|
dharmibhedena śūnyatābhedāścāpi bhavanti
|
T16
|
yena jātena na paraṃ mandiraṃ tatprakāśitam yāvad dhṛdayam apy asyā mātur niḥśokatāmasam
|
GK21
|
jaba maine sunā ki iṃḍiyana māuṃnaṭeniriṃga phāuḍeṃśana āī
|
H
|
kāṃścin naivasaṃjñānāsaṃjñāyatane
|
K03
|
donoṃ prasāraṇoṃ meṃ miṭṭī kī khudāī kākārya
|
H
|
na prakṛtirna vikṛtiḥ puruṣaḥ
|
GSP31
|
saṃskārābhāve gurutvāt patanam
|
GSP32
|
dam ma bcas pa rnams ged par byed na
|
T
|
catuścatvāriṃśaḥ
|
GSP28
|
madhyevāidamātmanoannamdhīyate
|
GV02
|
Should any bhikkhu say to a bhikkhu Come my friend lets enter the village or town for alms and then whether or not he has had given to him dismiss him saying Go away my friend
|
E
|
he varuṇa satyena mām abhirakṣa tvam ity anena mantreṇa kam udakam abhiśāpyābhimantrya nābhidaghnodakasthasya nābhipramāṇodakasthitasya puruṣasyorū gṛhītvā śodhyo jalaṃ praviśet jale nimajjet
|
GSD36
|
balinā vyūḍhaṃ kevalamarkamapi
|
GS40
|
Why is that
|
E
|
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata
|
XX
|
evaṃ tvacaivānuṣṇāśītasparśo pākajo vāyoḥ
|
GSP29
|
PsJRT
|
GK23
|
tathācahiṃsakastāvatprathamamvadhyasyavīryamākṣipati
|
GSP34
|
prādhvaṁ supraṇate cātidūravartmani bandhane
|
T17
|
chatradhvajapatākāśobhitāś candanavāripariṣiktāḥ surabhidhūpaghaṭikopanibaddhās toraṇāḥ kāritāḥ
|
K01
|
vasiṣṭhaḥ
|
GSP35
|
xii
|
T11
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.