sentences
stringlengths
1
18.1k
label
stringclasses
76 values
yajurvedo gīryajuṣā prattasya haviṣo devatānāṃ giraṇāt
GV05
kevala eka samaya kā pahiyā aisā hotā hai jo lagātāra calate rahane para bhī nahīṃghisatāṭūṭatā lekina usake sāthasātha dauratā iṃsāna badaraṃga hotāhotā eka dinareta kā jarrā banakara miṭṭī meṃ mila jātā hai itanā dhīredhīre ki sārā kuchabinā gaṭe hī ghaṭatā rahatā hai svataḥ
H
grāmakukkuṭaḥ prasiddhaḥ
GSD36
sahabuddhakṣetrasya bahirdhā kālaṃ kuryāṃ
K10
nirūḍhapaśusavanasautrāmaṇyagniṣṭomātyagniṣṭomāḥ
GP12
śroṇīsaṃgatamekhalāḥ kalagiro līlācalaikabhruvaḥ
T10
nyāsas sthānāni
GS41
ālamanādisvabhāvo pi vijñānavannaiva tāvadekatvanivṛttaḥ syāt
T04
START Rkp
K10
I dont have to get involved If a voice comes and urges action just let it urge urge urge and then itll stop after a while
E
dhīraḥ śrotrasukhāvahopi sadṛśaḥ satyaṃ paraṃ maṅgalaṃ
GK22
yadyapi brahma pramāṇantaragocaratāṃ nāvatarati tathāpi pravṛtti nivṛttiparatvābhāve siddharūpaṃ brahma na śāstraṃ pratipādayituṃ prabhavatītyatatparyanuyogaparihāyoktaṃ tattu samanvayāt brasū iti
GSP36
śīlaṃ nopalabhyate evaṃ khalu bhagavan bodhisattvasya mahāsattvasya śīlapāramitāyāṃ
K02
pañcamanuṣyavibhāgādhyāyaḥ
GS41
te hocuḥ
GV03
preṣayām āsa samare bhāradvājaḥ pratāpavān
GE07
varjita kāmaguṇā bahudoṣā no ca vaśaṃ pramadāna gato ham
K08
the tshom thams cad gcod pa sangs rgyas bcom ldan das la zhus pa
T
tatrâśrayabalaṃ buddhadharmasaṃghaśaraṇa gamanam anutsṛṣṭabodhicittatā ca
T04
caturddhā tuṣṭiriti
GSP31
glahe śatikavṛddhes tu sabhikaḥ pañcakaṃ śatam
GSD36
la ci rigs par mngon du song nas smras pa
T
yeṣāṃ punas tamo panayavyatirekeṇa ghaṭādhigame pramāṇaṃ vyāpriyate teṣāṃ chedyāvayavasambandhaviyogavyatirekeṇāny anyatarāvayave picchidirvyā
GV05
cittamādhāya śṛṇuta vyāsenoktaṃ purā mama
GP12
dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti
GS40
anirmite dve sadane ekaṃ nirbhitti tatra vai abhittimandiraṃ cāru praviṣṭāste narāstrayaḥ
GSP27
Q sa trikoṇā mahāvidyā trikā sarvarasāspadam
GSP30
bhagavān āha
K01
na saṃskārā vijñāne samavasarantīti samanupaśyati
K03
vairocanatejaḥśriyāṃ lokadhātau virajomaṇḍalo nāma kalpo bhūt sumeruparamāṇurajaḥsamabuddhotpādaprabhavaḥ
K09
anakṣarāṃ dānapāramitām abhinivekṣyante anakṣaraṃ rūpam abhinivekṣyante
K03
nṛpatīnāṃ yaccaritaṃ nānārasabhāvaceṣṭitaṃ bahudhā
GK18
gyi thugs la thad pa dang
T
ekāhaṁ jīvitaṁ śreyo
K10
dūsare usane bhārīāpatti paranepara bhī pattike saṃketa karanepara bhī apane pitā rājā bhīmake yahānahīṃ gayī tathā patisaraṃggake liye pitāke rājyaaiśvaryakī avahelanā karakevanake ghora kleśoṃko sahana kiyā
H
uph rāta ādhī se jyādā bīta cukī hai
H
And on that occasion many ascetics on the cold winter nights of the BetweentheEights when the snow was falling in Gayā jumped up in the water jumped down in the water did a jumpingupdown in the water poured and performed the fire sacrifice Through this there is purity
E
snātvā yasyāṃ vedaguṇair manuṣyā
K01
tuṣṭidaṃpuṣṭidaṃśrīdaṃkāryaṃsādhakasattamaiḥ
GP12
tasmin labdhapadaṃ cittaṃ sarvāvayavasaṃsthitam
GP10
svacittādhiṣṭhānaṃ samantadharmadhātusamavasaraṇavṛṣabhitāvikurvitam
K09
Thus he lives contemplating consciousness in consciousness internally or he lives contemplating consciousness in consciousness externally or he lives contemplating consciousness in consciousness internally and externally
E
satvāṇavo daśādhikyaṃ yāntyevopacitau satām
GR14
laghulakṣaṇañca vāyau tejasi ca vartate
T07
shes ldan dag yul dbus ni yul rnams kyi mchog yin te
T
dge bsnyen du gzung du gsol
T
tatra ca gatā jalapātraṁ nītvā jalaṁ siñcati
T02
prāk parātaḥ
K01
vākyārthabhūtasyeti
GK16
sarvi anāsravi kṣīṇakileśā
XX
ete dve yonī ekaṃ mithunam ahar eva savitā rātriḥ sāvitrī yatra hy evāhas tad rātrir
GV02
tandrendriyāṇāṃ daurbalyaṃ krodho duḥkhopacāratā
GS40
yo hi kaścit kauśika kulaputro vā kuladuhitā vā puṇyaṃ prasaviṣyati na tve vayaḥ samatād
K02
vīryamitrasya
GK22
na kiṃcidanyadupalabhyate idaṃ tajjñānavigama iti
K06
śrīr devī prakṛtiḥ proktā keśavaḥ puruṣaḥ smṛtaḥ
GR14
saṁjñā anyatrānyannāmāsti
T02
ity etat samāsena pañcavidhaṃ lakṣyaṃ prabhedenāpramāṇaṃ
T06
ve apekṣākṛta adhika prabhāvaśālī evaṃbhāvābhivyaṃjaka hone ke kāraṇa uttama koṭi ke siddha hote hai
H
rang gi stan gyi nang du mi snang bar gyur cing
T
ina tathyoṃ se anya saṃsthāe preraṇā le sakatī haiṃ tathā sambandhita saṃsthā kekamajora pakṣoṃ ko bhī durusta kiyā jā sakatā hai
H
etad abhiprāyād eva jñāyate uktaṃ ca
GK22
tayor apy upakārārthā niyatās tadupādhayaḥ
GS24
svabhāvaś ca teṣāṃ phalānāṃ nāsti yatra pratitiṣṭhet yena vā pratitiṣṭhet yo vā
K05
atra darśanādayaḥ kriyāḥ
GK16
taṃ vā adityā khanati
GV03
taṃ gatvā śaraṇaṃ hitvā pāpaṃ puṇyamavāpsyasi yena prāpsyasi na kroḍayoniṃ svargān na ca cyutim
GK21
uktaṃ purāṇe brahmāṇḍe brahmaṇā nāradāya ca
GSP33
The Blessed One said These five are obstacles hindrances that overwhelm awareness and weaken discernment
E
yac candramasi śaśabhṛti tejo vabhāsakaṃ vartate
GSP33
kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam
GE09
jisa vyavasāya ke lielābhārthī ko sahāyatā dī gayī thī vaha vyavasāya bhī jārī rahegā
H
śīlapāramitāṃ paripūrya bodhisattvaniyāmam avakrāmati bodhisattvaniyāmam avakrānto
K03
prasiddhibhedād gauṇatvaṃ mukhyatvaṃ copajāyate
GS24
tebhyo gandhavidaḥ śreṣṭhās tataḥ śabdavido varāḥ
GP10
śvaśrvādibhiḥ sahaivāsyāḥ sapiṇḍīkaraṇaṃ bhavet
GSD36
bcom ldan das kyis bka stsal pa
T
tathaiva padmakhaḍgā tu padmayogāgryasandhanāt
K12
dharmibhedena śūnyatābhedāścāpi bhavanti
T16
yena jātena na paraṃ mandiraṃ tatprakāśitam yāvad dhṛdayam apy asyā mātur niḥśokatāmasam
GK21
jaba maine sunā ki iṃḍiyana māuṃnaṭeniriṃga phāuḍeṃśana āī
H
kāṃścin naivasaṃjñānāsaṃjñāyatane
K03
donoṃ prasāraṇoṃ meṃ miṭṭī kī khudāī kākārya
H
na prakṛtirna vikṛtiḥ puruṣaḥ
GSP31
saṃskārābhāve gurutvāt patanam
GSP32
dam ma bcas pa rnams ged par byed na
T
catuścatvāriṃśaḥ
GSP28
madhyevāidamātmanoannamdhīyate
GV02
Should any bhikkhu say to a bhikkhu Come my friend lets enter the village or town for alms and then whether or not he has had given to him dismiss him saying Go away my friend
E
he varuṇa satyena mām abhirakṣa tvam ity anena mantreṇa kam udakam abhiśāpyābhimantrya nābhidaghnodakasthasya nābhipramāṇodakasthitasya puruṣasyorū gṛhītvā śodhyo jalaṃ praviśet jale nimajjet
GSD36
balinā vyūḍhaṃ kevalamarkamapi
GS40
Why is that
E
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata
XX
evaṃ tvacaivānuṣṇāśītasparśo pākajo vāyoḥ
GSP29
PsJRT
GK23
tathācahiṃsakastāvatprathamamvadhyasyavīryamākṣipati
GSP34
prādhvaṁ supraṇate cātidūravartmani bandhane
T17
chatradhvajapatākāśobhitāś candanavāripariṣiktāḥ surabhidhūpaghaṭikopanibaddhās toraṇāḥ kāritāḥ
K01
vasiṣṭhaḥ
GSP35
xii
T11