sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
nāpi kriyate
|
GSP30
|
śrīṇānāḥ
|
GV01
|
vyāvalgadbalavaddhiraṇyakaśipukroḍasthalīpāṭana spaṣṭaprasphuṭadasthipañjararavakrūrā nakhāḥ pāntu vaḥ
|
GK22
|
nāsty aprajñasya vai dhyānam prajñā nādhyāyato sti ca
|
K14
|
naabrāhmaṇāyaucchiṣṭaṃ prayacchet
|
GSD37
|
nyi ma snga ma dang
|
T
|
When you can manage that then its not a question of being easy or difficult You just do what has to be done
|
E
|
pūrvīr iṣo bṛhatīr āreaghā asme bhadrā sauśravasāni santu
|
GV01
|
pānīpata kī tīnoṃ larāiyā kaṇṭhastha haiṃ idharapradhānamantrī ko kucha loga hiṭalara kahate haiṃ
|
H
|
ato yuktamekasyāpi tridhā bhedānvākhyānam
|
GV05
|
Va na śabdaśāstrabhiratasya mokṣasna caapi lokagrahaṇe ratasya c
|
GSD37
|
liṅgaprakārā liṅgasvarūpāṇi
|
GSP28
|
saktaṃ tu vaśinaṃ nārī saṃbhāvyāpy anyato vrajet tataś cārtham upādāya saktam evānurañjayet
|
GS39
|
adhunā punaḥ
|
T16
|
Thus he got no legitimate use out of his wealth at all
|
E
|
vāruṇyuttarā bhavati
|
GV03
|
brahmovāca
|
GP11
|
tasya bodhiprāptasya sarvaguṇālamkāraṃ buddhakṣetraṃ dṛśyate
|
XX
|
tathā paṭhantā bahudharmatṛṣṇayā dharmārṇavasthāmi vrajantyapāyaṃ
|
K08
|
As one teacher has put it the Buddhist recognition of the reality of suffering so important that suffering is honored as the first noble truth is a gift in that it confirms our most sensitive and direct experience of things an experience that many other traditions try to deny
|
E
|
aṭṭahāsādipīṭhāṇāṃ
|
GSP30
|
mūlādhārāc ca tāṃ devīm ājihvāntāṃ vibhāvayet
|
GR13
|
aiśvaryādavighāto viparyayāttadviparyāsaḥ
|
GSP31
|
diśaḥ sarvā bhaveyuś ca sūryodayasamaprabhāḥ
|
GV06
|
kalpa acintiya evamatītāḥ
|
XX
|
sattvā bodhāya praṇidadhati
|
K09
|
darśitasthairyasārasya snehasetorvidāriṇaḥ
|
T03
|
kāṣṭhetaratkāṣṭhabhāre kiṃcidanyanna dṛśyate bhūtapiṇḍetaraddehe kiṃcidanyanna dṛśyate
|
GSP27
|
saṃprati dvānavataśatayugmāntaraṃ darśayituṃ bhūmiracanāṃ karotievamiti
|
GSP29
|
athovāca rajis tatra tayor vai devadaityayoḥ
|
GP11
|
hotāajaniṣṭa
|
GV06
|
isake nimnalikhita lābha haiṃ
|
H
|
we have some proof invalidating its
|
GSP31
|
kathabhūtāngamanavega
|
GK19
|
There are questions that should be answered with an analytical answer
|
E
|
pratyekabuddhatvaṃ prabhāvayiṣyasi
|
K05
|
tshad dang ldan pa ji lta ba bzhin du tshad dang mi ldan pa yang de bzhin no
|
T
|
jayam ākāṅkṣamāṇā hi kauraveyasya daṃśitāḥ
|
GE07
|
yahī kāraṇahai ki adhikāśa paśu jinakā manuṣya ne apane bhojana ke lie śikāra kiyā ve ghāsakhāne vāle haiṃ
|
H
|
praṇatiriyamanekaśastavāhaṃ
|
T01
|
rgyal pos smras pa
|
T
|
ūṣmagatādiṣu tu na bhāvyate
|
T07
|
tad dṛṣṭvā deavaputro sau mudāścaryakulāśayaḥ
|
K08
|
sarvatraātmanisargaṃ guṇaṃ brūyāt
|
GS38
|
devavidyāṃ niruktam
|
GV05
|
tasmādudakasya pātrapūramānaya
|
K10
|
saṃsārātyajanārthaṃ ca kuśalasyākṣayāya ca
|
T06
|
tasyānantaraṃ tatraiva bodhimaṇḍe dharmameghanirghoṣarājo nāma tathāgata ārāgitaḥ
|
K09
|
and reddened by the minerals of the submarine mountains liven
|
GK19
|
jaba kāṃgresa ne aṃgrejoṃ bhārata choro kānārā diyā to muslima līga pareśānī meṃ para gaī
|
H
|
prakṛtiḥ sukhādisvabhāvāyāḥ vivekenāgrahaṇādamuktirātmanaḥ tataḥ kevalajñānodaya evamuktirātmanaḥ tadapyasat yataḥ
|
T11
|
kṣvelikāyāṃ māṃ mṛṣāsamādhināmīlitadṛśaṃ premasaṃrambheṇa cakitacakita āgatya pṛṣadaparuṣaviṣāṇāgreṇa luṭhati
|
GP10
|
tatas te sarvasatvānāṃ hitārtheṣu samudyatāḥ
|
K14
|
vidūṣakaḥ sodvegam
|
GK20
|
pṛṇata
|
GV01
|
tadāprabhṛti tattīrthaṃ daśakanyeti viśrutam
|
GP12
|
atra tīre mahāmbhodheḥ suvarṇabālukāsthale
|
K08
|
lokadhātuśatasahasre lokadhātukoṭyāṃ lokadhātukoṭīśate lokadhātukoṭīsahasre lokadhātukoṭīśatasahasre lokadhātukoṭīniyutaśatasahasre
|
K09
|
ayo dravati
|
GS24
|
iti tasmāt
|
GSP33
|
tibbate ślokātmakasya paricchedasamvalitasya cakrasaṁvaramūlatantrasyānuvādaḥ sarvaprathamaṁ ratnabhadra marado dharmendrābhyāṁ kṛtastadanusāraṁ
|
T16
|
ajasramevamālūnaviśīrṇaṃ bhūtajaṅgalam parasparamalaṃ mohādadyate rakṣyatepi ca
|
GSP27
|
mā bhāya bhikṣu mā bhāya bhikṣu
|
T04
|
trayoviṃśati tattvānāṃ gaṇaṃ yugapad āviśat
|
GP10
|
asaṃskṛtaṃ hi nirvāṇaṃ bhāvābhāvau ca saṃskṛtau
|
T04
|
apāṃ sūktair hiraṇyaśakalena apsu praveśayet
|
GV06
|
Youre not constantly gobbling up your profits
|
E
|
isake bāda tahasīladāra pulisa le jākara ḍimoliśana kara usa jamīna kā gārḍiyana bīḍīo ko banātā hai eṃṭī karapśana brāṃca ko kisī bhī māmale meṃ yaha kārravāī nahīṃ milī thī
|
H
|
ppañcapauruṣāyāṃ chāyāyām atisamṛddho nāma muhūrto bhavat
|
K10
|
Thereupon Sugrīva whose eyes were spinkled with con
|
GK19
|
śrīnivāsa ne ise udagra ekīkaraṇa kahā hai kuchabrāhmaṇa samūha jaise kaśmīrī baṃgālī aura sārasvata māṃsāhārī haiṃ jabaki anyasthānoṃ ke brāhmaṇa paramparā se śākāhārī haiṃ
|
H
|
bṛhat kiñcid ato bhāgair āpaH ṣaḍbhis tathottare
|
GS41
|
brahmacaryeṇa gacchanti patitālāpavarjitāḥ
|
GP11
|
bahvāyuḥ sthirasaṃpadāyasahitaḥ śūro virogo dhanī
|
GS41
|
stathapi ca sarvi ya śailadevatāśca
|
XX
|
ubhayāsiddho dvividhaḥ
|
T11
|
nityaṃ na bhavatītyanityatā mahāyāne
|
T03
|
sattvāḥ kāmakliṣṭāḥ kāmamaithunamanubhavanti
|
T07
|
brāhmaṇasyāpi lobhādikāraṇaviśeṣāparijñāne nabhyāse ca tatra tatrokto daṇḍa eva
|
GSD36
|
śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati
|
K05
|
hanta bho na jalpād vādasya viśeṣaḥ
|
GSP29
|
veditavyaṃ subhūte
|
K05
|
upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati
|
GV05
|
gabhastibhir ivārkasya vyomni nānābalāhakāḥ
|
GE07
|
udite hyāditye prastūyante karmāṇi prāṇinām
|
GV05
|
brahmalokamanuprāptā devāḥ śakrapurogamāḥ
|
GP12
|
nanvevamanumānena saha sambandhaprasidhyarthaṃ pratyakṣapramāṇaṃ yadyabhyupagamyate tadā vastunastāvat siddhireva
|
T04
|
dakṣiṇehastejuhūm
|
GV06
|
tatra ca guṇībhūtavyaṅgyatāyām alaṅkārāṇāṃ keṣāñcid alaṅkāraviśeṣagarbhatāyāṃ niyamaḥ
|
GK16
|
viviktamacalaṃ śāntamālambanaparāyaṇam
|
T04
|
yāvad abhāvasvabhāvaśūnyatāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante tat kasya hetoḥ
|
K03
|
śūnyāḥ
|
T07
|
yo nāsvādaṃ vetti sukhānāṃ paraduḥkhaiḥ kastasyārthastvadgatayā syādapi lakṣmyā
|
T09
|
When your views change often in this way the mind will experience a new kind of stillness and peace
|
E
|
jyotiṣābādhatetamaḥ
|
GV06
|
śriyā mahādevyā mudrā grahetavyā
|
K12
|
Sariputta not long after the Blessed One had left addressed the monks Friends
|
E
|
iti tena narendreṇa pṛṣṭe sau sugatātmajaḥ
|
K14
|
śūrpam pavitram tuṣāḥ ṛjīṣā abhiṣavaṇīḥ āpaḥ
|
GV00
|
etasya vākṣarasya praśāsane gārgi BAU iti śruteḥ
|
GSP33
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.