sentences
stringlengths
1
18.1k
label
stringclasses
76 values
nāpi kriyate
GSP30
śrīṇānāḥ
GV01
vyāvalgadbalavaddhiraṇyakaśipukroḍasthalīpāṭana spaṣṭaprasphuṭadasthipañjararavakrūrā nakhāḥ pāntu vaḥ
GK22
nāsty aprajñasya vai dhyānam prajñā nādhyāyato sti ca
K14
naabrāhmaṇāyaucchiṣṭaṃ prayacchet
GSD37
nyi ma snga ma dang
T
When you can manage that then its not a question of being easy or difficult You just do what has to be done
E
pūrvīr iṣo bṛhatīr āreaghā asme bhadrā sauśravasāni santu
GV01
pānīpata kī tīnoṃ larāiyā kaṇṭhastha haiṃ idharapradhānamantrī ko kucha loga hiṭalara kahate haiṃ
H
ato yuktamekasyāpi tridhā bhedānvākhyānam
GV05
Va na śabdaśāstrabhiratasya mokṣasna caapi lokagrahaṇe ratasya c
GSD37
liṅgaprakārā liṅgasvarūpāṇi
GSP28
saktaṃ tu vaśinaṃ nārī saṃbhāvyāpy anyato vrajet tataś cārtham upādāya saktam evānurañjayet
GS39
adhunā punaḥ
T16
Thus he got no legitimate use out of his wealth at all
E
vāruṇyuttarā bhavati
GV03
brahmovāca
GP11
tasya bodhiprāptasya sarvaguṇālamkāraṃ buddhakṣetraṃ dṛśyate
XX
tathā paṭhantā bahudharmatṛṣṇayā dharmārṇavasthāmi vrajantyapāyaṃ
K08
As one teacher has put it the Buddhist recognition of the reality of suffering so important that suffering is honored as the first noble truth is a gift in that it confirms our most sensitive and direct experience of things an experience that many other traditions try to deny
E
aṭṭahāsādipīṭhāṇāṃ
GSP30
mūlādhārāc ca tāṃ devīm ājihvāntāṃ vibhāvayet
GR13
aiśvaryādavighāto viparyayāttadviparyāsaḥ
GSP31
diśaḥ sarvā bhaveyuś ca sūryodayasamaprabhāḥ
GV06
kalpa acintiya evamatītāḥ
XX
sattvā bodhāya praṇidadhati
K09
darśitasthairyasārasya snehasetorvidāriṇaḥ
T03
kāṣṭhetaratkāṣṭhabhāre kiṃcidanyanna dṛśyate bhūtapiṇḍetaraddehe kiṃcidanyanna dṛśyate
GSP27
saṃprati dvānavataśatayugmāntaraṃ darśayituṃ bhūmiracanāṃ karotievamiti
GSP29
athovāca rajis tatra tayor vai devadaityayoḥ
GP11
hotāajaniṣṭa
GV06
isake nimnalikhita lābha haiṃ
H
we have some proof invalidating its
GSP31
kathabhūtāngamanavega
GK19
There are questions that should be answered with an analytical answer
E
pratyekabuddhatvaṃ prabhāvayiṣyasi
K05
tshad dang ldan pa ji lta ba bzhin du tshad dang mi ldan pa yang de bzhin no
T
jayam ākāṅkṣamāṇā hi kauraveyasya daṃśitāḥ
GE07
yahī kāraṇahai ki adhikāśa paśu jinakā manuṣya ne apane bhojana ke lie śikāra kiyā ve ghāsakhāne vāle haiṃ
H
praṇatiriyamanekaśastavāhaṃ
T01
rgyal pos smras pa
T
ūṣmagatādiṣu tu na bhāvyate
T07
tad dṛṣṭvā deavaputro sau mudāścaryakulāśayaḥ
K08
sarvatraātmanisargaṃ guṇaṃ brūyāt
GS38
devavidyāṃ niruktam
GV05
tasmādudakasya pātrapūramānaya
K10
saṃsārātyajanārthaṃ ca kuśalasyākṣayāya ca
T06
tasyānantaraṃ tatraiva bodhimaṇḍe dharmameghanirghoṣarājo nāma tathāgata ārāgitaḥ
K09
and reddened by the minerals of the submarine mountains liven
GK19
jaba kāṃgresa ne aṃgrejoṃ bhārata choro kānārā diyā to muslima līga pareśānī meṃ para gaī
H
prakṛtiḥ sukhādisvabhāvāyāḥ vivekenāgrahaṇādamuktirātmanaḥ tataḥ kevalajñānodaya evamuktirātmanaḥ tadapyasat yataḥ
T11
kṣvelikāyāṃ māṃ mṛṣāsamādhināmīlitadṛśaṃ premasaṃrambheṇa cakitacakita āgatya pṛṣadaparuṣaviṣāṇāgreṇa luṭhati
GP10
tatas te sarvasatvānāṃ hitārtheṣu samudyatāḥ
K14
vidūṣakaḥ sodvegam
GK20
pṛṇata
GV01
tadāprabhṛti tattīrthaṃ daśakanyeti viśrutam
GP12
atra tīre mahāmbhodheḥ suvarṇabālukāsthale
K08
lokadhātuśatasahasre lokadhātukoṭyāṃ lokadhātukoṭīśate lokadhātukoṭīsahasre lokadhātukoṭīśatasahasre lokadhātukoṭīniyutaśatasahasre
K09
ayo dravati
GS24
iti tasmāt
GSP33
tibbate ślokātmakasya paricchedasamvalitasya cakrasaṁvaramūlatantrasyānuvādaḥ sarvaprathamaṁ ratnabhadra marado dharmendrābhyāṁ kṛtastadanusāraṁ
T16
ajasramevamālūnaviśīrṇaṃ bhūtajaṅgalam parasparamalaṃ mohādadyate rakṣyatepi ca
GSP27
mā bhāya bhikṣu mā bhāya bhikṣu
T04
trayoviṃśati tattvānāṃ gaṇaṃ yugapad āviśat
GP10
asaṃskṛtaṃ hi nirvāṇaṃ bhāvābhāvau ca saṃskṛtau
T04
apāṃ sūktair hiraṇyaśakalena apsu praveśayet
GV06
Youre not constantly gobbling up your profits
E
isake bāda tahasīladāra pulisa le jākara ḍimoliśana kara usa jamīna kā gārḍiyana bīḍīo ko banātā hai eṃṭī karapśana brāṃca ko kisī bhī māmale meṃ yaha kārravāī nahīṃ milī thī
H
ppañcapauruṣāyāṃ chāyāyām atisamṛddho nāma muhūrto bhavat
K10
Thereupon Sugrīva whose eyes were spinkled with con
GK19
śrīnivāsa ne ise udagra ekīkaraṇa kahā hai kuchabrāhmaṇa samūha jaise kaśmīrī baṃgālī aura sārasvata māṃsāhārī haiṃ jabaki anyasthānoṃ ke brāhmaṇa paramparā se śākāhārī haiṃ
H
bṛhat kiñcid ato bhāgair āpaH ṣaḍbhis tathottare
GS41
brahmacaryeṇa gacchanti patitālāpavarjitāḥ
GP11
bahvāyuḥ sthirasaṃpadāyasahitaḥ śūro virogo dhanī
GS41
stathapi ca sarvi ya śailadevatāśca
XX
ubhayāsiddho dvividhaḥ
T11
nityaṃ na bhavatītyanityatā mahāyāne
T03
sattvāḥ kāmakliṣṭāḥ kāmamaithunamanubhavanti
T07
brāhmaṇasyāpi lobhādikāraṇaviśeṣāparijñāne nabhyāse ca tatra tatrokto daṇḍa eva
GSD36
śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati
K05
hanta bho na jalpād vādasya viśeṣaḥ
GSP29
veditavyaṃ subhūte
K05
upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati
GV05
gabhastibhir ivārkasya vyomni nānābalāhakāḥ
GE07
udite hyāditye prastūyante karmāṇi prāṇinām
GV05
brahmalokamanuprāptā devāḥ śakrapurogamāḥ
GP12
nanvevamanumānena saha sambandhaprasidhyarthaṃ pratyakṣapramāṇaṃ yadyabhyupagamyate tadā vastunastāvat siddhireva
T04
dakṣiṇehastejuhūm
GV06
tatra ca guṇībhūtavyaṅgyatāyām alaṅkārāṇāṃ keṣāñcid alaṅkāraviśeṣagarbhatāyāṃ niyamaḥ
GK16
viviktamacalaṃ śāntamālambanaparāyaṇam
T04
yāvad abhāvasvabhāvaśūnyatāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante tat kasya hetoḥ
K03
śūnyāḥ
T07
yo nāsvādaṃ vetti sukhānāṃ paraduḥkhaiḥ kastasyārthastvadgatayā syādapi lakṣmyā
T09
When your views change often in this way the mind will experience a new kind of stillness and peace
E
jyotiṣābādhatetamaḥ
GV06
śriyā mahādevyā mudrā grahetavyā
K12
Sariputta not long after the Blessed One had left addressed the monks Friends
E
iti tena narendreṇa pṛṣṭe sau sugatātmajaḥ
K14
śūrpam pavitram tuṣāḥ ṛjīṣā abhiṣavaṇīḥ āpaḥ
GV00
etasya vākṣarasya praśāsane gārgi BAU iti śruteḥ
GSP33