sentences
stringlengths
1
18.1k
label
stringclasses
76 values
GSP31
devī
GSP35
ity ṛg vai vijñātaṃ sāma vijñātiḥ
GV00
kumalāṃs trīn prahāyeha śāstuḥ śṛṇuta bhāṣitaṃ
K10
yāmā devāḥ prajñāyante
K02
The sort of assembly that it is rare to see in the world such is this community of monks such is this assembly the sort of assembly that it would be worth traveling for leagues taking along provisions in order to see
E
śrīdāsaguptādhikṛtedhikārī
T01
isa māmale kī jānakārī rakhanevāle eka vyakti ne kahā yaha baiṭhaka varlḍakapa ke sāthasātha āīpīela ke lie bhī hai jisameṃ khilārī aise braiṃḍa kā bhī vijñāpana karate haiṃ jo mukhya prāyojaka ko ṭakkara dete haiṃ
H
eṣa eveti
T03
vyavasāya ke śuddha lābha kī gaṇanā eka niścitaavadhi ke lie kī jātī hai
H
tadā tasminnatīndriye dṛśyānupalabdhyasaṃbhavena tadvyatirekāsiddheḥ
T16
karuṇāraktadehaste sthe
T01
joṣi agne samidham
GV01
kṛṣyante halaśataistatra jihvāyāṃ yamakinnaraiḥ
K08
phira nirmāṇa kī ijājata kaise mila gayī
H
aho nāthasya kāruṇyaṃ sarvajñasya hitaiṣiṇaḥ
K10
pañcapratighasaṃsparśaḥ ṣaṣṭho dhivacanāvhaya
T07
brahmovāca
GP11
kṛpaṃ ca saumadattiṃ ca droṇaṃ ca rathināṃ varam
GE07
When that web breaks as it so easily can the heart can turn vicious
E
tatredānīṃ vrajaivaṃ ca veder devakulāgrataḥ bho dhūmaśikha dūtas te sānugasya nimantraṇe
GK21
gser dngul len pa spangs te gser dngul len pa las slar ldog par bgyio
T
muktvā is so explained in Devas first interpretation
GK19
sa nirvitsaṃjñyeva kāmān paribhuṅkte
K05
use aba nīce utaranā hai isalie usane kahāchavi yaha kyā bāta hai kyā tumapatthara kī banī ho aba chavi apane se bhī jūjha nahīṃ pā rahī thī
H
tataś ca kupito dharmo yamo mahiṣavāhanaḥ
GP11
eloquent terms He reports that Akbar protected the cow and
GK19
sādhu sādhu putraka sādhu sādhu mahābrāhmaṇa pratirūpametatte praśamālaṅkṛtasyāsya medhāvikasya
T09
nūnaṃ me lokapālaistair māyeyaṃ pañcabhiḥ kṛtā ṣaṣṭhaṃ manye nalaṃ tvatra na cānyatrāsti me gatiḥ
GK21
saṃprajñāta yā sabījasamādhi meṃ dhyeya viṣaya kā jñāna banā rahatā hai isameṃ dhyeya viṣaya kī ekasvataṃtra jñeya padārtha ke rūpa meṃ anubhūti hotī hai prakṛti aura puruṣa kājñāna rahatā hai
H
And how monks is that monk one who has removed the crossbar
E
tatrāhaṃ bhavatā śāstrā preṣaṇīyo hi sarvathā
K08
nāvalokanake
K01
tad ahaṃ tasya munīndrasya draṣṭuṃ gacheya sāṃprataṃ
K14
sānandāntaḥ kuṭṭamitaṃ kupyet keśādharagrahe
GK18
tālāḥ stamālāḥ saralāḥ kapitthāḥ
GP11
zhu bar gyur te
T
sarvadhātūn abdhātāv adhimucya sarvam apy abdhātur evaikadhātur bhavati
K05
sā tasmin atyantam ākṣiptā saṃlakṣati
T08
sarverhantaḥ
T03
rājā jayasiṃhaneprasanna hokara apane mitra vadanasiṃha ko niśāna paṃcaraṃgā aura vrajarāja kīupādhi pradāna kī
H
yā api tā lokasya lokāntarikā andhās tamaso ndhakāratamisrā yatremau sūryācandramasāv evaṃmahardhikāv evaṃmahānubhāvāv ābhayā ābhāṃ na pratyanubhavataḥ
K01
We have suffering and the path to the end of suffering doesnt lie far away
E
dakṣiṇe tu bhagīśākhya ṣaḍvaṃśa cottare sphije
GSP30
te bhūyas tataḥ paścān niṣkrāmanti
K07
gdan sna tshogs bshams pa zhig sprul to
T
Will that be long for his welfare and happiness Yes venerable sir What do you think
E
naibhṛtyanirmuktasamagratoyaḥ kṣaṇena raudraḥ samabhūt samudraḥ
T09
gal tshabs can du gyur ro
T
btsun pa
T
bdag
T
He has cut through craving has turned away from the fetter and by rightly breaking through conceit he has put an end to suffering stress
E
varjayed asau tataḥ svīkaraṇaṃ kasyacit
K01
lhag par rnyed na zhun mar ram
T
tatsarvaṃ tata evāvagantavyam
GSP36
śrotragrāhyaṃ yaśaḥ
GV05
sūryodano nāma
K07
yod par byos la de rnams la ni ma brdegs
T
i khulā dūradarśana prasāraṇa aupen bhroaḍcasṭ ṭhelevision isa prakāra kedūradarśana prasāraṇa ke śaikṣika kāryakramoṃ ko dūradarśana sṭūḍiyoṃ se sīdhehī sūkṣma taraṃgoṃ ṃicro taves ke mādhyama se chātroṃ ke lie prasāritakiyā jātā hai
H
pravrajitaḥ kasya vā dharmaṁ rocayasi
K14
nideśaḥ śāsanopāntabhāṣaṇepi prayujyate
T17
dāsīsabham
GS24
saṃcintyopapattir udyānabhūmiḥ
T06
udvṛtto dakṣiṇaśca syādalātaścaiva vāmakaḥ
GK18
yathāgamamahājñānaṃ tathāsau matabodhakaḥ
GSP30
abhi tvā pūrvapītaya indra stomebhirāyavaḥ
GV00
If you approach pleasure the right way you can use it as a foundation for stronger and stronger powers of concentration and more and more stillness
E
atha vadhyaghātakabhāvo vadhyaghātuka edition virodhaḥ
GSP33
yat asya dakṣiṇam akṣi asau saḥ ādityaḥ yat asya savyam akṣi asau sa candramāḥ
GV00
KÂRIKÂ XXXII
GSP31
hariharāv ūcatuḥ
GP11
hṛdyaḥ purāṇaḥ pathyaś ca navaḥ śleṣmāgnisādakṛt
GS40
labheyāham āryaśāriputra svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam
K01
āgaminaḥ pratijānate
GSP34
yady atra calate bhūmir nirghātolkāsta eva vā
GV06
jānāti channapāpānāṃ kaḥ kūṭavrataśāntitāṃ
K14
Vācavarga
K10
prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā durvahakālakūṭajaraṇā syād vāriṇī dhāraṇā GorS
GR13
utsāryāṇi tvaniṣṭāni pāṣaṇḍyāśramiṇastathā
GK18
smṛtyupasthānāsattayā madhyato bodhisattvo nopaiti
K02
yānī jitanī bhī jamīna ekvāyara kī gaī vahasārvajanika kāmoṃ ke liye kī gaī
H
Once desire arises your concentration will immediately deteriorate because the basis of your concentration buddho isnt solid
E
tribhuvananalinīsitāravindaṃ timirasamānavimohadīpamagryam sphuṭataramajaḍaṃ cidātmatattvaṃ jagadakhilārtiharaṃ hariṃ prapadye
GSP27
na ca bodhau kaścitsattvo vā sattvaprajñaptirvā
K06
vyaktyākṛtijātayastistro smākaṃ padārthaḥ
GSP29
vidā jñāne ca buddhau ca dhīdā kanyāmanīṣayoḥ
T17
yathoktaṃ prāk
T04
iti praveśakaḥ
GK20
shes ldan yul khor skyong rga bas yongs su nyams pas yongs su nyams pa ma yin na
T
ghṛtatailarasakṣīraśarkarāmadhusaṃyutāḥ
GS40
vicāraśāstraṃ nārabhyamārabhyaṃ veti saṃśayaḥ
GSP28
tadadhaś cāsti pātāle mandiraṃ prabalasya tat yatra dvādaśa santy asya mukhyabhāryāḥ svalaṃkṛtāḥ
GK21
tacchaṃdaśāstratattvajñāḥ samaṃ vṛttaṃ pracakṣyate
GK17
nujanmā Vivaraṇa
GSP34
svātantryasyāprāmāṇyākṣepe pi pravṛtteḥ siddhāntānupayoge pi vicāraviṣayatvamupapadyate iti bhāvaḥ
GSP28
yujeḥ kruñceś ca kevalād eva
GS24
ananto nāgaḥ pāṇḍuraḥ
T16
saṃghasaṃgrahāya
T17
nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye
K08
pūrvavarttipunarjanmanāṁ dīrghasādhāraṇapaṁktau ākāraṁ prāpnoti
T02