sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
GSP31
|
|
devī
|
GSP35
|
ity ṛg vai vijñātaṃ sāma vijñātiḥ
|
GV00
|
kumalāṃs trīn prahāyeha śāstuḥ śṛṇuta bhāṣitaṃ
|
K10
|
yāmā devāḥ prajñāyante
|
K02
|
The sort of assembly that it is rare to see in the world such is this community of monks such is this assembly the sort of assembly that it would be worth traveling for leagues taking along provisions in order to see
|
E
|
śrīdāsaguptādhikṛtedhikārī
|
T01
|
isa māmale kī jānakārī rakhanevāle eka vyakti ne kahā yaha baiṭhaka varlḍakapa ke sāthasātha āīpīela ke lie bhī hai jisameṃ khilārī aise braiṃḍa kā bhī vijñāpana karate haiṃ jo mukhya prāyojaka ko ṭakkara dete haiṃ
|
H
|
eṣa eveti
|
T03
|
vyavasāya ke śuddha lābha kī gaṇanā eka niścitaavadhi ke lie kī jātī hai
|
H
|
tadā tasminnatīndriye dṛśyānupalabdhyasaṃbhavena tadvyatirekāsiddheḥ
|
T16
|
karuṇāraktadehaste sthe
|
T01
|
joṣi agne samidham
|
GV01
|
kṛṣyante halaśataistatra jihvāyāṃ yamakinnaraiḥ
|
K08
|
phira nirmāṇa kī ijājata kaise mila gayī
|
H
|
aho nāthasya kāruṇyaṃ sarvajñasya hitaiṣiṇaḥ
|
K10
|
pañcapratighasaṃsparśaḥ ṣaṣṭho dhivacanāvhaya
|
T07
|
brahmovāca
|
GP11
|
kṛpaṃ ca saumadattiṃ ca droṇaṃ ca rathināṃ varam
|
GE07
|
When that web breaks as it so easily can the heart can turn vicious
|
E
|
tatredānīṃ vrajaivaṃ ca veder devakulāgrataḥ bho dhūmaśikha dūtas te sānugasya nimantraṇe
|
GK21
|
gser dngul len pa spangs te gser dngul len pa las slar ldog par bgyio
|
T
|
muktvā is so explained in Devas first interpretation
|
GK19
|
sa nirvitsaṃjñyeva kāmān paribhuṅkte
|
K05
|
use aba nīce utaranā hai isalie usane kahāchavi yaha kyā bāta hai kyā tumapatthara kī banī ho aba chavi apane se bhī jūjha nahīṃ pā rahī thī
|
H
|
tataś ca kupito dharmo yamo mahiṣavāhanaḥ
|
GP11
|
eloquent terms He reports that Akbar protected the cow and
|
GK19
|
sādhu sādhu putraka sādhu sādhu mahābrāhmaṇa pratirūpametatte praśamālaṅkṛtasyāsya medhāvikasya
|
T09
|
nūnaṃ me lokapālaistair māyeyaṃ pañcabhiḥ kṛtā ṣaṣṭhaṃ manye nalaṃ tvatra na cānyatrāsti me gatiḥ
|
GK21
|
saṃprajñāta yā sabījasamādhi meṃ dhyeya viṣaya kā jñāna banā rahatā hai isameṃ dhyeya viṣaya kī ekasvataṃtra jñeya padārtha ke rūpa meṃ anubhūti hotī hai prakṛti aura puruṣa kājñāna rahatā hai
|
H
|
And how monks is that monk one who has removed the crossbar
|
E
|
tatrāhaṃ bhavatā śāstrā preṣaṇīyo hi sarvathā
|
K08
|
nāvalokanake
|
K01
|
tad ahaṃ tasya munīndrasya draṣṭuṃ gacheya sāṃprataṃ
|
K14
|
sānandāntaḥ kuṭṭamitaṃ kupyet keśādharagrahe
|
GK18
|
tālāḥ stamālāḥ saralāḥ kapitthāḥ
|
GP11
|
zhu bar gyur te
|
T
|
sarvadhātūn abdhātāv adhimucya sarvam apy abdhātur evaikadhātur bhavati
|
K05
|
sā tasmin atyantam ākṣiptā saṃlakṣati
|
T08
|
sarverhantaḥ
|
T03
|
rājā jayasiṃhaneprasanna hokara apane mitra vadanasiṃha ko niśāna paṃcaraṃgā aura vrajarāja kīupādhi pradāna kī
|
H
|
yā api tā lokasya lokāntarikā andhās tamaso ndhakāratamisrā yatremau sūryācandramasāv evaṃmahardhikāv evaṃmahānubhāvāv ābhayā ābhāṃ na pratyanubhavataḥ
|
K01
|
We have suffering and the path to the end of suffering doesnt lie far away
|
E
|
dakṣiṇe tu bhagīśākhya ṣaḍvaṃśa cottare sphije
|
GSP30
|
te bhūyas tataḥ paścān niṣkrāmanti
|
K07
|
gdan sna tshogs bshams pa zhig sprul to
|
T
|
Will that be long for his welfare and happiness Yes venerable sir What do you think
|
E
|
naibhṛtyanirmuktasamagratoyaḥ kṣaṇena raudraḥ samabhūt samudraḥ
|
T09
|
gal tshabs can du gyur ro
|
T
|
btsun pa
|
T
|
bdag
|
T
|
He has cut through craving has turned away from the fetter and by rightly breaking through conceit he has put an end to suffering stress
|
E
|
varjayed asau tataḥ svīkaraṇaṃ kasyacit
|
K01
|
lhag par rnyed na zhun mar ram
|
T
|
tatsarvaṃ tata evāvagantavyam
|
GSP36
|
śrotragrāhyaṃ yaśaḥ
|
GV05
|
sūryodano nāma
|
K07
|
yod par byos la de rnams la ni ma brdegs
|
T
|
i khulā dūradarśana prasāraṇa aupen bhroaḍcasṭ ṭhelevision isa prakāra kedūradarśana prasāraṇa ke śaikṣika kāryakramoṃ ko dūradarśana sṭūḍiyoṃ se sīdhehī sūkṣma taraṃgoṃ ṃicro taves ke mādhyama se chātroṃ ke lie prasāritakiyā jātā hai
|
H
|
pravrajitaḥ kasya vā dharmaṁ rocayasi
|
K14
|
nideśaḥ śāsanopāntabhāṣaṇepi prayujyate
|
T17
|
dāsīsabham
|
GS24
|
saṃcintyopapattir udyānabhūmiḥ
|
T06
|
udvṛtto dakṣiṇaśca syādalātaścaiva vāmakaḥ
|
GK18
|
yathāgamamahājñānaṃ tathāsau matabodhakaḥ
|
GSP30
|
abhi tvā pūrvapītaya indra stomebhirāyavaḥ
|
GV00
|
If you approach pleasure the right way you can use it as a foundation for stronger and stronger powers of concentration and more and more stillness
|
E
|
atha vadhyaghātakabhāvo vadhyaghātuka edition virodhaḥ
|
GSP33
|
yat asya dakṣiṇam akṣi asau saḥ ādityaḥ yat asya savyam akṣi asau sa candramāḥ
|
GV00
|
KÂRIKÂ XXXII
|
GSP31
|
hariharāv ūcatuḥ
|
GP11
|
hṛdyaḥ purāṇaḥ pathyaś ca navaḥ śleṣmāgnisādakṛt
|
GS40
|
labheyāham āryaśāriputra svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam
|
K01
|
āgaminaḥ pratijānate
|
GSP34
|
yady atra calate bhūmir nirghātolkāsta eva vā
|
GV06
|
jānāti channapāpānāṃ kaḥ kūṭavrataśāntitāṃ
|
K14
|
Vācavarga
|
K10
|
prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā durvahakālakūṭajaraṇā syād vāriṇī dhāraṇā GorS
|
GR13
|
utsāryāṇi tvaniṣṭāni pāṣaṇḍyāśramiṇastathā
|
GK18
|
smṛtyupasthānāsattayā madhyato bodhisattvo nopaiti
|
K02
|
yānī jitanī bhī jamīna ekvāyara kī gaī vahasārvajanika kāmoṃ ke liye kī gaī
|
H
|
Once desire arises your concentration will immediately deteriorate because the basis of your concentration buddho isnt solid
|
E
|
tribhuvananalinīsitāravindaṃ timirasamānavimohadīpamagryam sphuṭataramajaḍaṃ cidātmatattvaṃ jagadakhilārtiharaṃ hariṃ prapadye
|
GSP27
|
na ca bodhau kaścitsattvo vā sattvaprajñaptirvā
|
K06
|
vyaktyākṛtijātayastistro smākaṃ padārthaḥ
|
GSP29
|
vidā jñāne ca buddhau ca dhīdā kanyāmanīṣayoḥ
|
T17
|
yathoktaṃ prāk
|
T04
|
iti praveśakaḥ
|
GK20
|
shes ldan yul khor skyong rga bas yongs su nyams pas yongs su nyams pa ma yin na
|
T
|
ghṛtatailarasakṣīraśarkarāmadhusaṃyutāḥ
|
GS40
|
vicāraśāstraṃ nārabhyamārabhyaṃ veti saṃśayaḥ
|
GSP28
|
tadadhaś cāsti pātāle mandiraṃ prabalasya tat yatra dvādaśa santy asya mukhyabhāryāḥ svalaṃkṛtāḥ
|
GK21
|
tacchaṃdaśāstratattvajñāḥ samaṃ vṛttaṃ pracakṣyate
|
GK17
|
nujanmā Vivaraṇa
|
GSP34
|
svātantryasyāprāmāṇyākṣepe pi pravṛtteḥ siddhāntānupayoge pi vicāraviṣayatvamupapadyate iti bhāvaḥ
|
GSP28
|
yujeḥ kruñceś ca kevalād eva
|
GS24
|
ananto nāgaḥ pāṇḍuraḥ
|
T16
|
saṃghasaṃgrahāya
|
T17
|
nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye
|
K08
|
pūrvavarttipunarjanmanāṁ dīrghasādhāraṇapaṁktau ākāraṁ prāpnoti
|
T02
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.