sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
yadā carmavad ākāśaṃ veṣṭayiṣyanti mānavāḥ
|
GV05
|
Stance perdue
|
K10
|
eoṅ ṅakaraḥ
|
GS24
|
yat duṣkṛtam yat śamalam yat vā cerima pāpayā tvayā tat viśvatomukha apāmārga apa mṛjmahe
|
GV00
|
sarvo yamadhyeṣaṇādirbhavatu bhāvanābhidhānaḥ nobhayathāpi kā cidasti darśanakṣatiḥ
|
GSP29
|
śuddhapadaṃ kalpikavasudānāt
|
T06
|
ni di ltar bdag gi dku gyas par brten cing
|
T
|
Bharadvaja became another one of the arahants
|
E
|
kṛtvā patrāṇi taptāni saptavārānniṣecayet
|
GS40
|
dakṣiṇasyāmdiśidakṣiṇāpravaṇedeśedakṣiṇaprākpravaṇeprākpravaṇenavā
|
GV06
|
ityatra tena svātmarūpameva viśvaṃ satyarūpaṃ prakāśātmatāparamārthamatruṭitaprakāśābhedameva sat prakāśaparamārthenaiva bhedena bhāsayati
|
GSP30
|
se viṣarogā mānasilā seṃdhānamaka hīṃga āvitrī tathāsoṃṭha kā cūrṇa samāna bhāga lekara gāya ke gobara ke rasa meṃ ghoṭakara goliyāṃ banāleṃ
|
H
|
yathābhūtatayā nāhaṃ mano na tvaṃ na vāsanā ātmā śuddhacidābhāsaḥ kevaloyaṃ vijṛmbhate
|
GSP27
|
praṇidhānavaśād eṣa mama śrāvakatāṃ gataḥ
|
T09
|
pramāṇāntaramāha sargeti
|
GSP33
|
samādhisādhanānām abhāvanam ālasyaṃ kāyasya cittasya ca gurutvād apravṛttiḥ aviratiś
|
GSP34
|
jvālāmālākulākārā diśaḥ sarvāḥ prapaśyati
|
GR13
|
tataś ca nikaṭaṃ prāptaṃ vidyutārātivāraṇam mṛgāṅkadattasiṃhaṃ taṃ dṛṣṭvā bhāryāsamanvitam
|
GK21
|
eke tu śrutibhūtatvāt saṅkhyayā gavāṃ liṅgaviśeṣeṇa
|
GSP28
|
tadāvaraṇaṃ mahābodhipariṇāmanā lakṣaṇānupāyajñatetyeke
|
T06
|
de nas dge slong gnas brtan gnas brtan rnams kyis
|
T
|
paricchinnābhimāninām adhyakṣāṇāṃ ca tena ekatvam iti pūrvoktaṃ viśeṣaṇamekībhūta prajñānaghana ityādyupapantam
|
GV05
|
yadarthasāmarthyalabdhajanma
|
GSP29
|
śūraṃgamaḥ
|
T17
|
Vaidya
|
T09
|
audaryabhūmiḥ karuṇāvihārī SBV I
|
K01
|
In other words were sitting here trying to follow his method not just trying to clone the results
|
E
|
ityuktam
|
T05
|
siddhyanti niścayaṃ cātra śrīmaccandrapure gṛhe
|
GSP30
|
aṃśvadābhyapadayornāmadheyatvamaṅgīkṛtya prathamatastadvidhiṃ nirasyati na tāvaditi
|
GSP28
|
bla na med pa yang dag par rdzogs pai byang
|
T
|
tatrāha apohyate pṛthakkriyatesminniti uktaṃ ca
|
T16
|
other than Ramadāsa Another such report seems to have
|
GK19
|
This doesnt mean that theres no sense of identification at all though
|
E
|
kuvalayadalanīlasaṃnikāśaṃ śaradamalāmbarakoṭaropamānam bhramaratimirakajjalāñjanābhaṃ sarasijacakragadādharaṃ prapadye
|
GSP27
|
tad viṣṇoḥ paramaṃ padaṃ śacyā paśyanti sūrayaḥ
|
GV00
|
akṛtrimapremarasānuviddhaṃ snehaṃ tayoste prativīkṣya kāntam vṛkṣā api premarasānuviddhāḥ śṛṅgāraceṣṭākulitā bhavanti
|
GSP27
|
evaṃnāmā hi puruṣo dṛḍhabhāvanayā yathā
|
GSP35
|
jīrṇaṃ āyuḥ jātaṃ niḥśeṣaṃ āyuḥanena
|
K14
|
tatra yathāsāvakṣiṇi sākṣāddṛśyate tadvaktavyamitīdamārabhyate
|
GV05
|
alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ
|
GE09
|
mujhe aksara lagatā kisī choṭīsī bāta ko kisī ūceṃādarśa kā mulatmā caḍhākara ve barā banā rahe haiṃ
|
H
|
svayaṃ narteśvaraṃ dhyātvā vidyayā ca vilāsinīm
|
T02
|
athājñāpayat sārathiṃ tvaritaṃ kumāraḥ
|
K14
|
rūpānantaram uddiṣṭatvāt tannirdeśānantaram eva śabdasya nirdeśo nyāyya iti praśnaḥ śabdaḥ katamaḥ
|
T06
|
paśūn vartayate nityaṃ nānāyoniṣvaniścitā
|
GR13
|
Recounting by virtues o Rāma people will praise thee
|
GK19
|
yatra vedanidhirvipro mahattaptvā tapaḥ purā
|
GP12
|
bhāṇavat sandhivṛttyaṅgairyuktaḥ strīparidevitaiḥ
|
GK18
|
sadā vaso rātiṃ yaviṣṭha śaśvate
|
GV01
|
sparśaḥ sparśena śūnyaḥ tat kasya hetoḥ
|
K02
|
I knew now for certain that it wasnt a ghost
|
E
|
abhūtenānidānena yatiḥ prāṇivadhādinā
|
T08
|
This is where the mind attains the state of nonfashioning as there is nothing more it can do or know in terms of any of these duties
|
E
|
And to work it requires integrity the willingness to look honestly at the results of your actions to admit when youve caused harm and to change your ways so that you wont make the same mistake again
|
E
|
This is why were taught to practice meditation by keeping mindfulness immersed firmly in the body
|
E
|
nāpi mahārṇavādikaṃ sakartṛkaṃ kāryatvāddhaṭavadityanumānam
|
GSP36
|
svacittārthamajānānā hyarthaṃ kalpenti bāhiram
|
XX
|
vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃ cana
|
GE09
|
asyāḥ kṛte jagac cāpi yuktam ity eva me matiḥ
|
GE09
|
byung po thams cad dang bar byed pa zhes bya bai nor bu mthong nas
|
T
|
carataḥ
|
GV01
|
Theres nothing of his entire body unpervaded by rapture and pleasure born of composure
|
E
|
keagasta mahīneṃ kī tārīkha ko madhya rātri ke samaya una saba bārātiyoṃ korājasenā dvārā qatala karavā ḍālā
|
H
|
anyā navānupūrvavihārasamāpattidharmatā
|
K03
|
iti yathākramaṃ prayogadarśanabhāvanāmārgakālikaguṇābhāve trayo vikalpāḥ
|
T03
|
dṛṣṭaśrutābhir mātrābhir nirmuktaḥ svena tejasā
|
GR14
|
yathā hy anityatā duḥkhatānātmatā ca
|
T06
|
kalpitāḥ kalpanāḥ jagadrūpāḥ kalpanāḥ yena saḥ
|
GSP27
|
paścātpratiyogi viśeṣāpekṣayā hrasvaṃ dīrghamiti tadeva viśiṣya vyavahārabhājanaṃ bhavati
|
GSP36
|
api yāneva kāṃśca haritānkuśānabhiṣuṇuyāttatrāpyekāmeva gāṃ dadyādathāvabhṛthādevodetya punardīkṣeta punaryajño hyeva tatra prāyaścittiriti nu somāpahṛtānām
|
GV03
|
yenānāgatān skandhānabhinirvarttayati
|
T06
|
vairocanābhisambodhitantraṁ mūlatantramasti
|
T16
|
We will remain sympathetic to that persons welfare with a mind of good will and with no inner hate
|
E
|
yang dag par dzin du jug par mdzad
|
T
|
mātrāvastiḥ smṛtaḥ snehaḥ śīlanīyaḥ sadā ca saḥ
|
GS40
|
punar iha virahiśvāsair malayamarun māṃsalībhavati
|
GK22
|
sthūla dhyānāt śata guṇam
|
GSP34
|
sarvasmaivetivākyasya prāptājyadhrauvatāmātravidhitvasya nirāsaḥ
|
GSP28
|
iti
|
GSP29
|
phan par dod pa bde bar dod pa grub pa
|
T
|
iti hi śrotrasaṃsparśaś ca vyayaś cādvayam etad advaidhīkāram tat kasya hetoḥ
|
K02
|
resembles that of the Kaumudi There does not seem to be a special
|
GSP31
|
grahaṇaṃ gṛhasthotpannānāmeva teṣāṃ dharme ādhikāra ityevamartham
|
GSD37
|
anekāneka deśoṃ kā itihāsa isa tathya kā gavāha hai ki apanīsabhī smṛtiyoṃ mithakoṃ tathā ākyāyikāoṃ sahita nirjīva atīta kevala jīvantavartamāna kī samasyāoṃ aura bādhyatāoṃ yā vivaśatāoṃ ke sandarbha meṃ hī sajīvayā punarjīvana hotā hai
|
H
|
sarvabuddhabodhisattvasamayastvamitaḥ prabhṛti iti
|
T02
|
dalitasphaṭikaśilābhiḥ preritānām abhihatānāmavaśeṣopi nāsti na bhavati
|
GK19
|
lihyād vā śarkarāsarpirlavaṇottamamākṣikam
|
GS40
|
athācirātpunas tasya rājño hemaprabhasya sā alaṃkāraprabhā rājñī sagarbhā samapadyata
|
GK21
|
use maiṃne aisā sadamā pahuṃcāyā ki usakā dostī para se viśvāsa uṭha gayā usake bāda usane sāloṃ bāta nahīṃ kī maiṃ aksara use sapanoṃ meṃ dekhatā ki hama phira se bātacītakara rahe haiṃ
|
H
|
abhyayur jayam icchanto vṛṇvānās taṃ nararṣabham
|
GP11
|
zhing gi tha chad gru gsum ste
|
T
|
This is called the concentration of one who is in training
|
E
|
saṃkhye madhūnām ṛṣabhaḥ pramāthī
|
GE07
|
hastau vidhunoti svidyati daśaty utthātuṃ na dadāti pādenaāhanti rataavamāne ca puruṣaativartinīp
|
GS39
|
śrīrāma uvāca aho ahaṃ gataścittvaṃ bhavadvākyārthabhāvanāt śāntaṃ jagajjālamidamagrasthamapi nātha me
|
GSP27
|
naivonnatiṃ śīlavate prayacchan viparyayaṃ gacchati netarasmai
|
T03
|
mujhe yaha kāma choranā hai ḍakṭara kī salāha hai kucha dino ke liemaiṃ dūsare gāṃva meṃ rahūṃ jisase kucha vāyu parivartana ho jāye
|
H
|
rathāyutāni cikṣepa hayānām ayutāni ca
|
GE07
|
raso ham apāṃ yaḥ sāraṃ sa rasaḥ
|
GSP33
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.