sentences
stringlengths
1
18.1k
label
stringclasses
76 values
yadā carmavad ākāśaṃ veṣṭayiṣyanti mānavāḥ
GV05
Stance perdue
K10
eoṅ ṅakaraḥ
GS24
yat duṣkṛtam yat śamalam yat vā cerima pāpayā tvayā tat viśvatomukha apāmārga apa mṛjmahe
GV00
sarvo yamadhyeṣaṇādirbhavatu bhāvanābhidhānaḥ nobhayathāpi kā cidasti darśanakṣatiḥ
GSP29
śuddhapadaṃ kalpikavasudānāt
T06
ni di ltar bdag gi dku gyas par brten cing
T
Bharadvaja became another one of the arahants
E
kṛtvā patrāṇi taptāni saptavārānniṣecayet
GS40
dakṣiṇasyāmdiśidakṣiṇāpravaṇedeśedakṣiṇaprākpravaṇeprākpravaṇenavā
GV06
ityatra tena svātmarūpameva viśvaṃ satyarūpaṃ prakāśātmatāparamārthamatruṭitaprakāśābhedameva sat prakāśaparamārthenaiva bhedena bhāsayati
GSP30
se viṣarogā mānasilā seṃdhānamaka hīṃga āvitrī tathāsoṃṭha kā cūrṇa samāna bhāga lekara gāya ke gobara ke rasa meṃ ghoṭakara goliyāṃ banāleṃ
H
yathābhūtatayā nāhaṃ mano na tvaṃ na vāsanā ātmā śuddhacidābhāsaḥ kevaloyaṃ vijṛmbhate
GSP27
praṇidhānavaśād eṣa mama śrāvakatāṃ gataḥ
T09
pramāṇāntaramāha sargeti
GSP33
samādhisādhanānām abhāvanam ālasyaṃ kāyasya cittasya ca gurutvād apravṛttiḥ aviratiś
GSP34
jvālāmālākulākārā diśaḥ sarvāḥ prapaśyati
GR13
tataś ca nikaṭaṃ prāptaṃ vidyutārātivāraṇam mṛgāṅkadattasiṃhaṃ taṃ dṛṣṭvā bhāryāsamanvitam
GK21
eke tu śrutibhūtatvāt saṅkhyayā gavāṃ liṅgaviśeṣeṇa
GSP28
tadāvaraṇaṃ mahābodhipariṇāmanā lakṣaṇānupāyajñatetyeke
T06
de nas dge slong gnas brtan gnas brtan rnams kyis
T
paricchinnābhimāninām adhyakṣāṇāṃ ca tena ekatvam iti pūrvoktaṃ viśeṣaṇamekībhūta prajñānaghana ityādyupapantam
GV05
yadarthasāmarthyalabdhajanma
GSP29
śūraṃgamaḥ
T17
Vaidya
T09
audaryabhūmiḥ karuṇāvihārī SBV I
K01
In other words were sitting here trying to follow his method not just trying to clone the results
E
ityuktam
T05
siddhyanti niścayaṃ cātra śrīmaccandrapure gṛhe
GSP30
aṃśvadābhyapadayornāmadheyatvamaṅgīkṛtya prathamatastadvidhiṃ nirasyati na tāvaditi
GSP28
bla na med pa yang dag par rdzogs pai byang
T
tatrāha apohyate pṛthakkriyatesminniti uktaṃ ca
T16
other than Ramadāsa Another such report seems to have
GK19
This doesnt mean that theres no sense of identification at all though
E
kuvalayadalanīlasaṃnikāśaṃ śaradamalāmbarakoṭaropamānam bhramaratimirakajjalāñjanābhaṃ sarasijacakragadādharaṃ prapadye
GSP27
tad viṣṇoḥ paramaṃ padaṃ śacyā paśyanti sūrayaḥ
GV00
akṛtrimapremarasānuviddhaṃ snehaṃ tayoste prativīkṣya kāntam vṛkṣā api premarasānuviddhāḥ śṛṅgāraceṣṭākulitā bhavanti
GSP27
evaṃnāmā hi puruṣo dṛḍhabhāvanayā yathā
GSP35
jīrṇaṃ āyuḥ jātaṃ niḥśeṣaṃ āyuḥanena
K14
tatra yathāsāvakṣiṇi sākṣāddṛśyate tadvaktavyamitīdamārabhyate
GV05
alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ
GE09
mujhe aksara lagatā kisī choṭīsī bāta ko kisī ūceṃādarśa kā mulatmā caḍhākara ve barā banā rahe haiṃ
H
svayaṃ narteśvaraṃ dhyātvā vidyayā ca vilāsinīm
T02
athājñāpayat sārathiṃ tvaritaṃ kumāraḥ
K14
rūpānantaram uddiṣṭatvāt tannirdeśānantaram eva śabdasya nirdeśo nyāyya iti praśnaḥ śabdaḥ katamaḥ
T06
paśūn vartayate nityaṃ nānāyoniṣvaniścitā
GR13
Recounting by virtues o Rāma people will praise thee
GK19
yatra vedanidhirvipro mahattaptvā tapaḥ purā
GP12
bhāṇavat sandhivṛttyaṅgairyuktaḥ strīparidevitaiḥ
GK18
sadā vaso rātiṃ yaviṣṭha śaśvate
GV01
sparśaḥ sparśena śūnyaḥ tat kasya hetoḥ
K02
I knew now for certain that it wasnt a ghost
E
abhūtenānidānena yatiḥ prāṇivadhādinā
T08
This is where the mind attains the state of nonfashioning as there is nothing more it can do or know in terms of any of these duties
E
And to work it requires integrity the willingness to look honestly at the results of your actions to admit when youve caused harm and to change your ways so that you wont make the same mistake again
E
This is why were taught to practice meditation by keeping mindfulness immersed firmly in the body
E
nāpi mahārṇavādikaṃ sakartṛkaṃ kāryatvāddhaṭavadityanumānam
GSP36
svacittārthamajānānā hyarthaṃ kalpenti bāhiram
XX
vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃ cana
GE09
asyāḥ kṛte jagac cāpi yuktam ity eva me matiḥ
GE09
byung po thams cad dang bar byed pa zhes bya bai nor bu mthong nas
T
carataḥ
GV01
Theres nothing of his entire body unpervaded by rapture and pleasure born of composure
E
keagasta mahīneṃ kī tārīkha ko madhya rātri ke samaya una saba bārātiyoṃ korājasenā dvārā qatala karavā ḍālā
H
anyā navānupūrvavihārasamāpattidharmatā
K03
iti yathākramaṃ prayogadarśanabhāvanāmārgakālikaguṇābhāve trayo vikalpāḥ
T03
dṛṣṭaśrutābhir mātrābhir nirmuktaḥ svena tejasā
GR14
yathā hy anityatā duḥkhatānātmatā ca
T06
kalpitāḥ kalpanāḥ jagadrūpāḥ kalpanāḥ yena saḥ
GSP27
paścātpratiyogi viśeṣāpekṣayā hrasvaṃ dīrghamiti tadeva viśiṣya vyavahārabhājanaṃ bhavati
GSP36
api yāneva kāṃśca haritānkuśānabhiṣuṇuyāttatrāpyekāmeva gāṃ dadyādathāvabhṛthādevodetya punardīkṣeta punaryajño hyeva tatra prāyaścittiriti nu somāpahṛtānām
GV03
yenānāgatān skandhānabhinirvarttayati
T06
vairocanābhisambodhitantraṁ mūlatantramasti
T16
We will remain sympathetic to that persons welfare with a mind of good will and with no inner hate
E
yang dag par dzin du jug par mdzad
T
mātrāvastiḥ smṛtaḥ snehaḥ śīlanīyaḥ sadā ca saḥ
GS40
punar iha virahiśvāsair malayamarun māṃsalībhavati
GK22
sthūla dhyānāt śata guṇam
GSP34
sarvasmaivetivākyasya prāptājyadhrauvatāmātravidhitvasya nirāsaḥ
GSP28
iti
GSP29
phan par dod pa bde bar dod pa grub pa
T
iti hi śrotrasaṃsparśaś ca vyayaś cādvayam etad advaidhīkāram tat kasya hetoḥ
K02
resembles that of the Kaumudi There does not seem to be a special
GSP31
grahaṇaṃ gṛhasthotpannānāmeva teṣāṃ dharme ādhikāra ityevamartham
GSD37
anekāneka deśoṃ kā itihāsa isa tathya kā gavāha hai ki apanīsabhī smṛtiyoṃ mithakoṃ tathā ākyāyikāoṃ sahita nirjīva atīta kevala jīvantavartamāna kī samasyāoṃ aura bādhyatāoṃ yā vivaśatāoṃ ke sandarbha meṃ hī sajīvayā punarjīvana hotā hai
H
sarvabuddhabodhisattvasamayastvamitaḥ prabhṛti iti
T02
dalitasphaṭikaśilābhiḥ preritānām abhihatānāmavaśeṣopi nāsti na bhavati
GK19
lihyād vā śarkarāsarpirlavaṇottamamākṣikam
GS40
athācirātpunas tasya rājño hemaprabhasya sā alaṃkāraprabhā rājñī sagarbhā samapadyata
GK21
use maiṃne aisā sadamā pahuṃcāyā ki usakā dostī para se viśvāsa uṭha gayā usake bāda usane sāloṃ bāta nahīṃ kī maiṃ aksara use sapanoṃ meṃ dekhatā ki hama phira se bātacītakara rahe haiṃ
H
abhyayur jayam icchanto vṛṇvānās taṃ nararṣabham
GP11
zhing gi tha chad gru gsum ste
T
This is called the concentration of one who is in training
E
saṃkhye madhūnām ṛṣabhaḥ pramāthī
GE07
hastau vidhunoti svidyati daśaty utthātuṃ na dadāti pādenaāhanti rataavamāne ca puruṣaativartinīp
GS39
śrīrāma uvāca aho ahaṃ gataścittvaṃ bhavadvākyārthabhāvanāt śāntaṃ jagajjālamidamagrasthamapi nātha me
GSP27
naivonnatiṃ śīlavate prayacchan viparyayaṃ gacchati netarasmai
T03
mujhe yaha kāma choranā hai ḍakṭara kī salāha hai kucha dino ke liemaiṃ dūsare gāṃva meṃ rahūṃ jisase kucha vāyu parivartana ho jāye
H
rathāyutāni cikṣepa hayānām ayutāni ca
GE07
raso ham apāṃ yaḥ sāraṃ sa rasaḥ
GSP33