sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
valkalaiḥ saguḍaiḥ kācidaparā kevalena ca
|
T08
|
sa ni ri dang bcas par yang
|
T
|
anabhipretaṃ karaṇamabhipretapūrvikā sucaritaduścaritakriyā
|
T06
|
mahākṛtyeneyaṃ subhūte prajñāpāramitā pratyupasthitā
|
K03
|
sangs rgyas bcom ldan das la phyag tshal lo
|
T
|
ānandamandahasitairiva pāṇḍaratāmayāt
|
T13
|
drang sla ba dang
|
T
|
pradakṣiṇaṃ kṛtya ca gauraveṇa
|
XX
|
tā vāṃ samyagadruhvāṇeṣamaśyāma dhāma ca
|
GV00
|
bhūgarbha vijñāna vibhāga ke mutābika bhūkampa kā keṃdra balūcistāna prāṃta ke pahārī ilāke meṃ sthita dalabaṃḍina kasbe meṃ sthita thā
|
H
|
paryeṣate na duśrutaṃ
|
K08
|
nityaṃ nirvāṇamiti ced bhagavan paśyet sāsya syācchaśvatadṛṣṭiḥ
|
T04
|
tasmān na saṃskṛto nāma kaścic śabdaḥ
|
T11
|
viśiṣṭe pravṛttiḥ
|
GSP32
|
saṃsada kī eka sthāyī samiti ne siphāriśa kī hai ki sāṃsadoṃ kī maṃthalī sailarī se barhā kara yānī keṃdrasarakāra ke sekreṭarī levala ke adhikārī se ekarupayā adhika kara diyā jāe
|
H
|
Bha Gī
|
GSP33
|
kratunābhiṣiñcāmīty etair evainam indriyair etābhir devatābhir abhiṣiñcatīndrasya
|
GV00
|
hayamedhaṃ mahāyajñaṃ prāsādaṃ caiva vaiṣṇavam
|
GP11
|
hara stara para paryāvaraṇīya saṃrakṣaṇa kā samāveśa avaśya ho hamāre prākṛtika saṃsādhanoṃ evaṃ paryāvaraṇīya antarpratikriyā ke saṃvedanaśīlasambandhoṃ kā jñāna vidyālayoṃ yā inase bāhara bhī diye jāne kī vyavasthāho
|
H
|
How many are the objects that are both productive
|
GSP31
|
tathā hi śastraṃ dvijātibhir grāhyaṃ dharmo yatroparudhyate
|
GSD36
|
kyi gnas dang bzoi gnas tha dad pa gang dag
|
T
|
triratnaṃ śaraṇaṃ kṛtvā smṛtvā bhajeyur ānatāḥ
|
K14
|
etad mahārauravanarakasyāhorātraṃ
|
T07
|
So these irresponsible thoughts Watch out for them
|
E
|
ātāpi viharanta appramatto
|
K10
|
prajñāpāramitayā na saṃyuktā na visaṃyuktāḥ
|
K03
|
anarthamayātmadṛṣṭir yā kliṣṭā satkāyadṛṣṭiḥ
|
T06
|
mitatvam
|
GSP31
|
zhes bya bai bar gong ma bzhin duo
|
T
|
oṃ śodhane śodhane śodhaya sarvāpāyān sarvasattvebhyo huṃ punar aparaṃ devendredaṃ sarvatathāgatahṛdayaṃ
|
K12
|
ces smras na
|
T
|
ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannāḥ
|
K02
|
des de la ol byi smras pas
|
T
|
I had to pass through many similar minor incidents that might have endangered my following of the brahmacariya
|
E
|
prasīda pāhi māṃ bhaktyā samyaksarge niyojaya
|
GP12
|
vikīlīksa ke ina dastāvezoṃ meṃ viśva ke kaī netāoṃ ke bāre meṃ nijī jānakāriyāṃ bhī śāmila haiṃ
|
H
|
tathāgateryāpathaiḥ
|
K10
|
parjanyanādarutayā saghṛṇāvalokaḥ
|
GP10
|
iyaṃ janārtir madamarṣadīpanī muhur muhur me jvalatīva cetasi
|
T09
|
prajñaptidharmāḥ pañca atītaḥ anāgataḥ saṅketaḥ saṃyogaḥ pudgala iti
|
T07
|
śamathavipaśyanānimitta eṣā
|
XX
|
vṛndarakanāgakuñjaraiḥ pūjyamānam
|
GS24
|
mahāpātakam alpaṃ vā tathā yac copapātakam
|
GP11
|
atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati ahaṃ bāḍhaglāno na śakyāmi sthiyo gantum
|
K10
|
yat tac chayyāsanānāṃ phalam idam uditaṃ bhikṣusaṃghāya dānāt
|
T10
|
de dag gis nam tho rangs kyi dus su ched du brjod pa dang
|
T
|
When his mind is guarded in the midst of mental effluents their concomitants the faculty of conviction goes to the culmination of its development
|
E
|
sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā
|
GV05
|
parimaṇaṃ droṇaḥ
|
GS24
|
santi ca catasro jātayaḥ aṇḍajo jarāyujaḥ saṃsvedeja aupapāduka iti
|
T07
|
dharmasyāgnihotradarśapūrṇamāsapaśubandhasomayāgādyātmatvaṃ
|
GS26
|
śeṣaṃ bhāṣye
|
GSP29
|
tvatpādasparśaneneyaṃ samāśvastāsmi mānada
|
GSP35
|
līne pi citte sati
|
T04
|
sahastābharaṇābhyāṃ tu bhujābhyāṃ vikṣipan dhanuḥ
|
GE07
|
The Buddha Now what is the cause what is the reason why the murder of some would cause you sorrow and the murder of others would cause you no sorrow
|
E
|
te kalpakoṭyaścaramāṇu cārikāṃ
|
XX
|
makes it rhyme with samamtharehum on the basis of ralayorabhedaḥ K
|
GK19
|
śuklānāṃ śubhataiva syāt kṛṣṇānāṃ durgatis sadā
|
K14
|
yadi laghutvadharmo nyonyāpekṣitatvānnāsti
|
T07
|
daśāparāṇi tīrthāni tatra sarvārthadāni ca
|
GP11
|
snyam pai re ba yod pa las
|
T
|
saṃsārāḍambarasyāsya prapañcarahite krame samyagjñā nānupaśyanti ye hatāste kubuddhayaḥ
|
GSP27
|
tatra pramīyamāṇatvātpramāṇaṃ sarvaṃ sadeva
|
GSP33
|
tadbhāvakabodhisattvotsāhanāyaivamadhimukterbuddhādibhiḥ stutyādayaḥ kriyanta ityuttarottarābhinandanarūpāḥ stutastobhitaśaṃsitāḥ kathitāḥ
|
T03
|
nirupabhogam iti
|
GSP31
|
shes ldan dag
|
T
|
adhaḥ
|
T17
|
sann asan vārtharūpeṣu bhedo buddhyā prakalpyate
|
GS24
|
nivāraṇapārājayikaṃ
|
K01
|
zhes bya bai bar duo
|
T
|
laghu gacchati āyu mārṣā salilā śīghrajavena veginī
|
K10
|
tat sarvaiḥ karma vakṣyāmi sarvalokaprabodhane
|
K14
|
karmatvam utkṣepaṇaṃ guṇānāśrayākṣepaṇatvavyatiriktajātimat
|
GSP32
|
de nas khyim bdag dei drung du song la bzod pa gsol cig dang bslang bar gyur ro
|
T
|
gandhatoyasamāyuktaṃ sarvauṣadhivimiśritam
|
GP12
|
harī bharī ghāṭiyoṃ aura jamīnoṃ ko pānī kī jhīla aura daladala meṃ tabdīla kiyā jā rahā hai isake sātha hī hamārī jaiva vividhatā bhī naṣṭaho rahī hai
|
H
|
Now the Blessed One has said that whatever is an affliction is stress
|
E
|
atyaktāśohigṛhṇīyāt naṣṭaṃ svapātracīvaraṃ
|
T08
|
ūrmikākaṭakamañjīrasadṛśaḥ prakṣepyaḥ
|
GK20
|
puruṣasya tathā tmānaṃ prakāśya vinivartate prakṛtiḥ
|
GSP31
|
horāvidaścitanakāyayonyorviyogakālaṃ kathayanti lagnam
|
GS41
|
api ca pūrvadṛṣṭāvusandhānamātrametat na spaṣṭasvarūpatayā parigrahastadā smṛtireva nahyekarūpatāyāmpratyakṣānumānayoḥ kiñcidadhikampramīyata iti smṛtireve yanna vastugrahaṇam
|
T11
|
saralaṃ niśi saṃsthitam pibet prasṛtisaṃmitam
|
GS40
|
samudrāḥ kṣubhitāḥ pārtha nadya unmārgagāminīḥ
|
GP12
|
kartavya ity āha naiṣkarmyaṃ tatprakāśakaṃ yaj jñānaṃ yato nirañjanam
|
GR14
|
rāmalāla saṃgīta rokadetā hai
|
H
|
mām anādṛtya piśitaṃ bhakṣayitvādhunā manmukham avalokayasi
|
GK22
|
H
|
|
ryathaiva cauro hani śuklapākṣam
|
XX
|
de rnams kyis bklags te
|
T
|
atho devayajñam evainaṃ pitṛyajñena
|
GV02
|
jātisaṃgraheṇa skandhaiḥ rāśyādyarthayuktā rūpādayaḥ sarve saṃgṛhītā vilakṣaṇā apyanyonyaṃ svalakṣaṇenaikajātīyatvāt
|
T06
|
sarvabodhisattvapraṇidhānasāgarābhinirhāramukhapariśuddhivyūhasaṃprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan
|
K09
|
Ananda
|
E
|
karmanirveśaḥ
|
GS24
|
astraṃ vāapi gṛhaṃ dahyād rājño vyasanam ādiśet
|
K10
|
sum du bya ba la thabs ma yin pa gnyis
|
T
|
pañcaraṅgakasūtreṇa veṣṭayitvā varānane
|
GR13
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.