sentences
stringlengths
1
18.1k
label
stringclasses
76 values
kasyacit Skmsauka
GK22
āramitā āratā śīlapāramitāyās tad ucyate
K02
ke bāda yahāṃ bauddhadharma āyā aura khamera hukūmata khatmaho gaī phira bhī vahāṃ ke dhārmika smāraka āja bhī duniyā meṃ sabase bare māne jāte haiṃ
H
dvau vastusādhanāvekaḥ pratiṣedhahetuḥ
T16
tatastataḥ
GK20
This is not just a passive process of watching arising and passing away
E
tubhyaḥ id indra sve okye somam codāmi pītaye eṣa rārantu te hṛdi
GV00
maṇḍaladevībāhyābhyantarapīṭhaśmaśānāni tatpūjāvidhiśca
T16
te ca na santy eva
T06
iti anumānato pi na bādhā
GSP30
tatas tu vai jāmbavatābhicoditaḥ
GE09
vaimbrala nāma ke eka vidvāna ne bāsa kī cauhattara kismeṃgināī haiṃ
H
iti satyaṃ parijñāya sarvaṃ kṛtyaṃ prakāraya
K14
vṛṣasenas tu saṃkruddho yajñasenaṃ rathe sthitam
GE07
Glad at heart Ven
E
unmattāḥ smṛtiṃ pratilapsyante iti
K03
at once
GSP31
malaikayuktas tatkarmayuktaḥ pralayakevalaḥ
GR13
gal te ngas shakya rnams la dge slong tshur shog ces bya bas rab tu phyung na
T
fig atra phalaavalambaśrutīnām sūtram vṛttaardham
GS41
Rāvana
GK19
soma prātaranuvāka
GV02
taddvāreṇānyavācyatve tadvācyatvādi hīyate
T04
seṃcuriyana meṃ hue ākhirī vanaḍe meṃ saba kucha thāballe kā kamāla khilāriyoṃ kā dhamāla ḍrāmā aura ekśana bhī lekina ākhirakāra bhārata ke lie ye maica ṭrejiḍī sābita huī
H
Kapālī yady asti karuṇā
GK20
trivimokṣamukhajñānaṃ trimaṇḍalaviśuddhatā
T03
ākhira meṃ subīrā ne taya kiyā ki aviśvāsoṃ ke dāyare meṃ jīne se to acchā hai ki sabakucha tora denā cāhie
H
taṃ munīndraṃ praṇatvaivaṃ praṇidhānaṃ hṛdo vyadhāt
K14
abhilapanatā
T17
drākṣīdavalokiteśvaraṃ bodhisattvaṃ paścimadikparvatotsaṅge utsasaraḥprasravaṇopaśobhite
K09
nabhomārgamahānīlakuṭṭimaikāntaśālinī bhuvanaudararamyāntaḥ sphuratyādityadīpikā
GSP27
rātrir dvādaśavarṣāṇi hariścandrasya nirmitā
GSP35
namasye haṃ hṛṣīkeśaṃ sarvapāpaharaṃ harim
GP11
paśya kaunteya sindhūnāṃ pārthivaṃ pāpakāriṇam
GE07
satyaṃ śakra tv iyaṃ duṣṭā ripūṇāṃ pakṣakāriṇī
GP11
athavā kiṃ mama trailokyaviditaparākramasya śaktyāḥ kāryam G
GK20
isabīca cīna kī mudrā ke mūlya meṃ tezīse vṛddhi kā māmalā ṭhaṃḍe baste meṃ ḍāla diyā gayā hai jisake lie amarīkā bahuta dabāvaḍāla rahā hai
H
imau rājye bhiṣekṣyāmi deśaḥ sādhu vidhīyatām
GE09
anāgatasya khalu dharmasya vartamānādhvasaṃpātādantaraṅgavahiraṅgasāmagryāṅgaparigrahāt labdhasāmarthyasya dharmasya yaḥ phalākṣepastatkāritramityucyate
T07
dharmadhvajī sadā lubdhaś chāḍmiko lokadambhakaḥ
GSD36
atha matam
GSP33
PB vāyo śukro ayāmita iti vāyavyā pratipad bhavati vāg vai vāyur vācam
GV02
Va nāstikaskṛcchramdvādaśarātramcaritvācar
GSD37
hārāvalīhariṇalakṣmaharāṭṭahāsa herambadantahariśaṅkhanibhaṃ yaśas te
GK22
de der yun ring du phyir rgol pa
T
yathā te guruṇādiṣṭaṃ tathā me khyātum arhasi
K14
soma ekādaśinī
GV02
na ca vrajastrīṇāṃ śrīsambandhalālasā yuktā nāyaṃ śriyo ṅga ity ādinā
GR14
na hy āyuṣmañ chāradvatīputra bahirdhāśūnyatāsattāyāṃ bahirdhāśūnyatāśūnyatāyāṃ bahirdhāśūnyatāviviktatāyāṃ
K02
natāvatsarūpaḥkasmāt
GSP34
sa gatvā śabdāpayitumārabdhaḥ
K10
sa tām upasthito rāmaḥ kva sītety evam abravīt
GE09
labheyāhaṃ mahāśramaṇasyāntike pravrajyām upasaṃpadaṃ bhikṣubhāvam
K01
vijñāyākhiladṛgdraṣṭā prāha prahasitānanaḥ
GP10
kasmāt upālisūtra uktam asañcetanikaṃ karma na mahāsāvadyam
T07
syād eṣa hetur yadi bauddhasya sarvatropalabhyamānaguṇatvam ātmanaḥ siddhaṃ syāt
XX
ahaṃ sūrya ivājani
GV00
brahmāsyenduśarākṣisaṅkhyatithayaḥ khyātā nalinyā rate paulastyāsyarasāṣṭabhāskaratithau prītā bhaveccitriṇī
GS39
dei yum mi dug
T
aho dhig anyarakteyaṃ gantavyaṃ dhruvam etayā tatsatyaṃ hanmi kiṃ yātu ko syāḥ pariṇayagrahaḥ
GK21
tad vārttikakāraḥ paryudāsābhiprāyeṇa vyācaṣṭeekasminnante niyata aikāntika iti
GSP29
evam akṣarair nāmapadābhivyañjanā akṣarāṇi na vāgvijñaptisvabhāvāni
T06
srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca
K02
tathā ca karmabhūtayā gatikriyayā grāmasyābhisasambandhātsaṁpradānatvam
T02
aprapañcaḥ śuddhiḥ
K10
akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ
GR14
kalpānacintya śatāśca koṭiyo vrata cīrṇā buddhakoṭiśatāśca satkṛtā bahukalpān
K08
sādhikṣepālāpo jñeyaḥ sallāpakaḥ so pi
GK18
asaṃvarasya kriyayā lābho bhyupagamena vā
T07
btson du bcings pa rnams ni bcings pa thams cad las thar ro
T
aisī upayogī kṛtrima vastuoṃke utpādana meṃ saphala hone ke lie anusaṃdhāna karanā jarūrī hai
H
yaḥ śambharam parvateṣu kṣiyantam catvāriṃśyām śaradi anvavindat ojāyamānam yaḥ ahim jaghāna dānum śayānam sa janāsaḥ indraḥ
GV00
vajravegena cākramya dvitīyaṃ maṇḍalottamaṃ
K12
So its because he does know the Dhamma dialogues question answer sessions that he is said to be one with a sense of Dhamma
E
śaradhārāvanānīva mīnahetipradāmbudāt
GSP35
sarvauṣadham bhavati
GV03
Could it be that you have attained the Deathless
E
If you have any friends or family members who are sick or dying I know of no one who would tell you to treat them in a hardhearted way
E
This is the sixth grounds for laziness
E
āpyāyatāmdhruvāhaviṣāghṛtenayajñamyajñampratidevayyaḍbhyo
GV06
nārācanirbhinna ivāmayaughaḥ
GS40
ṛgbhiḥ suśasto yajuṣā pariṣkṛtaḥ saviṣṭutaḥ sāmajit somajambhāḥ
GV02
kathaṃ manaḥsaṃsparśasyādvayayogena
K02
tacca nāma idamiti nopalabhyate
K05
mārkaṇḍeśvaratīrthaṃ ca tathā vai pippaleśvaram
GP12
East
E
bhaktiḥ pareśānubhavo viraktir
GE07
isa taraha san meṃ phakīra mohammada rādhelāla eṇḍakampanī kī sthāpanā huī
H
aho apūrvaḥ ko py eṣa bhakṣyamāno pi yo mayā prahṛṣyati mahāsattvo na tu prāṇair viyujyate
GK21
kāraṇaviruddhe tūpalabhyamāne kāraṇaviruddhopalabdhiḥ syāt
T16
When they arise are they pleasant or stressful to reason and explore things strictly internally in this way is in and of itself training the mind
E
cāturthakaḥ
K01
saṃsarga kṛtavanta ityarthaḥ
GV05
sukhāni suciraṃ bhuktvā kāle mṛto divaṃ yayau
K14
nāsty asamāhitaṃ cittaṃ
T06
anyahastāt paribhraṣṭam akāmād utthitaṃ bhuvi
GSD36
dehātī kṣetroṃ meṃ gharelū uddeśyoṃ ke lie jala kī āvaśyakatā bahuta kamahotī hai aura isakī pūrti caṭṭānoṃ meṃ sīmita mātrā meṃ ekatra jala se bhī kījā sakatī hai
H
sato viśeṣabhug yas tu sa kālaḥ paramo mahān
GP10
tato garbhagṛhaṃ tasmin praviṣṭe taskare nṛpam bāhyasthānasthitaṃ dāsī tam ekā sakṛpābhyadhāt
GK21
vidhyarthe vihitena tavaipratyayena mlecchitavyamityarthāvagamāt pratyakṣata evāpabhāṣaṇaniṣedhācca
GSP28