sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
ṛṣipraśiṣṭā
|
GV06
|
visṛjya mādhvyā vāṇyā tām vrajan mārge vaṇikpathaiḥ
|
GP10
|
buddhyādestu janmāntarepi saṃsaraṇam
|
GSP30
|
nirodhaprāpako hi mārgaḥ
|
T03
|
ato dhikākṣaraṃ chando mālāvṛttaṃ tadiṣyate
|
GK18
|
ṣaṣṭighnyaś candrabhuktyāptāH pātakālasya nāḍikāH
|
GS41
|
vijānātīti vijñānaṃ grāhyābhāve vijānanāpy ayuktaṃ
|
T06
|
nirvikalpāpi dhīrneṣṭā yogayuktasya muktaye
|
T04
|
ghasḷbhāve cy upasaṅkhyānam
|
GS24
|
I declare a person endowed with these four qualities to be one of great discernment a great man
|
E
|
pratyekaṃ punardāyakadāridrayāpanayatāddānam
|
T06
|
evameva suvikrāntavikrāmin prajñāpāramitāyāḥ sāraṃ na saṃvidyate
|
K06
|
kṣetre saḥ śāstā
|
T05
|
bandho yaṃ dṛśyasadbhāvo dṛśyābhāve na bandhanam
|
GSP35
|
tat katham asya gṛhapravṛttim ārocayiṣyāmy api tu svayam eva jñāsyatīti viditvā tena tasya hastaprakṣālanodakaṃ datvā māṣapūpavadvayam anupradattaṃ
|
T08
|
anaḍvān dādhāra pṛthivīm uta dyām anaḍvān dādhāra uru antarikṣam anaḍvān dādhāra pradiśaḥ ṣaṭ urvīḥ anaḍvān viśvam bhuvanam ā viveśa
|
GV00
|
viṣkambhinaṃ tamālokya punarevaṃ samādiśat
|
K08
|
pṛṣṭhe tu duḥkhaśayyāyai
|
K10
|
vahanti nityaṃ durdṛṣṭeḥ saṃkalpair gredhaniḥśritaiḥ
|
K14
|
niṣedhavākyālaṅkārajijñāsānunaye khalu
|
GS25
|
krūraḥ sarvavināśāya kālaḥ samativartate
|
GE07
|
hastītyādi
|
GK16
|
sa raudracitto va su nandināmā
|
XX
|
uvāsa tasmin salile pade sve yathānalo dāruṇi ruddhavīryaḥ
|
GP10
|
sadasaspatayo brūta kim avadyaṃ mayā kṛtam
|
GP10
|
rdzu phrul dang ldan pa rnams kyi mchog tu bstan pa lags na
|
T
|
But then there is the case where I see a monk sitting nodding in the wilderness
|
E
|
tenāpi niyataṃ siddhiḥ prāpyate moghadarśane
|
T01
|
released from the gup of her hands
|
GK19
|
gopo gopālaḥ
|
GSD36
|
iti
|
GSP29
|
acintyacic chaktiyukto nādiśuddhaś ca sūribhiḥ
|
GR12
|
katame ta ityāha
|
T03
|
khyim bdag nor can gyis ni
|
T
|
purāṇī ciraṃtanī
|
GSP33
|
ayaṃ deyadharma dānapati jñāyabuddhāhakāya ṛ
|
K07
|
usa mahattvapūrṇa preṣaṇa ke lie ulaṭī ginatī śurū huī
|
H
|
kaphapittānileṣv annaṃ yūṣakṣīrarasaiḥ kramāt
|
GS40
|
vagīśīṃ kalpayettatra pūrveṇa vidhināhutiḥ
|
GR13
|
tenataumṛtyumpāpmānamapajighnāte
|
GV02
|
rājate trāṣṭabhiḥ siṃhair vṛtaṃ bhīmaparākramaiḥ
|
GR13
|
putraś śāhābadenasya so yam ity anyamaṇḍale
|
GK23
|
zhes dei don ni
|
T
|
yadvevāsyātra
|
GV03
|
Whatever desire passion arises in dependence on the two of them That is the fetter there
|
E
|
nabhasyaśca
|
GV03
|
kecid dharmā na prativeddhavyāḥ katame dharmā bodhisattvena mahāsattvena jñānena darśanena śikṣitvā prativeddhavyāḥ
|
K05
|
de rnams kyis smras pa
|
T
|
prayānti sāṃprataṃ te vai vimānair antakāspadam
|
GR14
|
We should take joy in the fact that we have all the noble truths we need
|
E
|
alakṣitagṛhaṃ cauraluṇṭhitākhilasaṃcayam tyaktaputrakalatraṃ tanmaraṇavyagranāgaram
|
GSP27
|
apāṃ jagmir nicumpuṇaḥ
|
GV01
|
sparśe nulepanārthe yojyaḥ saṃvāhane caiva
|
GK18
|
teṣāṃ devaputrāṇāmanubhāvenādya rātrāvidṛśāni śubhanimittāni prādurbhūtāni
|
K12
|
evam etat kauśikaivam etat
|
K02
|
mithudṛśā
|
GV01
|
SŚ
|
T08
|
Muda says pāāloaragahire samudrastāvat pātālodaravat gabhīraḥ
|
GK19
|
āyur vai dhruvas tam uttamaṃ gṛhṇāty uttamaṃ hy āyuḥ sthālyā gṛhṇāty āyuṣo dhṛtyai
|
GV00
|
prasannaḥ
|
T17
|
vināpi yathājalpārthasaṃjñayā
|
T06
|
athāyātā sā ṭiṭṭibhī prasavasthānaṃ śūnyam avalokya pralapantī ṭiṭṭibham ūcebho mūrkha
|
GK22
|
teṣāṃ mahāpātakānāṃ kaḥ saṃkhyāṃ kartum īśvaraḥ
|
GP11
|
Initiation into the mandala
|
K12
|
yatkṛte tvam apavāsitaṃ punaś chinnam unmathitam agnisātkṛtam
|
GK22
|
etāṃ dṛṣṭimavaṣṭabhya saṃsthitosmi mahāmune na calāmi nimeṣāṃśamapi meruvicālataḥ
|
GSP27
|
sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvalokadhātuṣu sattvān śraddhānusāritve pratiṣṭhāpayet
|
K10
|
dṛṣṭvā suvarṇavarṇasya kumārasya pūrvakarmavipākasāmarthyān na tāṃ kaścit paricchinatti
|
T08
|
taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim
|
GE09
|
sarvasya cābhūtavikalpabodhāt tenocyate hetuna bodhisatvaḥ
|
T06
|
ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta
|
GV01
|
cakragagane
|
K12
|
gāyate rakṣasām apahatyai prajāpater hṛdayam apipakṣe gāyate tasmād idam apipakṣa
|
GV00
|
asvarūpeṇa pratipattau na tadātmajñānam
|
GSP33
|
naḥ guruḥ gaśca bhavanti
|
T12
|
ii
|
T11
|
lo o atra tviti
|
GK16
|
mahāpretāsanārūḍhā bhujāṣṭakasuśobhinī
|
T01
|
de ma ma brgyad po dag gis o ma dang
|
T
|
mayāpi khecarāt prāptaṃ himavantānmukhāgamam
|
GSP30
|
bhāgato vyavasthānāt
|
T06
|
sa rājā bhaviṣyati balacakravartīti
|
K01
|
ṛkṣaṃ ca yat spṛśati tat kathitāṃś ca deśān
|
GS41
|
bāika nirmātā apanī kāmakājī kṣamatā barhākara kīmatoṃ meṃ vṛddhi ko rokane kā prayāsa karate rahe haiṃ
|
H
|
usako inhoṃne dobārā khodane kī kośiśa kī usa para patānahīṃ inhoṃne kitane lākhoṃ rupayā kharca kiyā
|
H
|
aklinnam avivarṇaṃ vā
|
GS40
|
kāryo nātiprasaṅgo tra nṛtāgītavidhiṃ prati
|
GK18
|
keśavana naṃpūtirīḥ lakṣmīkuṭṭī lakṣmīkuṭṭī merī barī beijjatīhone vālī hai
|
H
|
prātipadikārtha sūtre arthagrahaṇamanabhisaṁdhāya jñāpakamidam
|
T02
|
teṣu nāḍisahasreṣu dvisaptatir udāhṛtāḥ
|
GR13
|
syād dvādaśāṅgulo lābur nāhe tv aṣṭādaśāṅgulaḥ
|
GS40
|
rājā asmād aṅgulīyopalambhāt khalu smṛtir upalabdhā
|
GK20
|
tathāhi śivikādvāraṃ vivṛtaṃ tiṣṭhati
|
K01
|
api jīyeta na jayen maṇḍalaiṣṭas tathā bhavet E
|
GS38
|
prakāśenāntaram anukāśena bāhyaṃ tedanīm adharakaṇṭhenāpaḥ śuṣkakaṇṭhena cittaṃ manyābhir
|
GV00
|
Abandoning uncertainty he dwells having crossed over uncertainty with no perplexity with regard to skillful mental qualities
|
E
|
atha khalv āyuṣmān ānando bhagavantam etad avocat
|
K07
|
tayoś caturaṅgulaṃ nīpraantaram samārūḍhakaṃ vā
|
GS38
|
mārasya ca pāpīyaso smin dharmaparyāye mārapāśānāṃ chedāya adhiṣṭhānamakarot
|
K06
|
ātmatvenāviśiṣṭasya vaicitryaṃ tasya yadvaśāt
|
GR12
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.