sentences
stringlengths
1
18.1k
label
stringclasses
76 values
ṛṣipraśiṣṭā
GV06
visṛjya mādhvyā vāṇyā tām vrajan mārge vaṇikpathaiḥ
GP10
buddhyādestu janmāntarepi saṃsaraṇam
GSP30
nirodhaprāpako hi mārgaḥ
T03
ato dhikākṣaraṃ chando mālāvṛttaṃ tadiṣyate
GK18
ṣaṣṭighnyaś candrabhuktyāptāH pātakālasya nāḍikāH
GS41
vijānātīti vijñānaṃ grāhyābhāve vijānanāpy ayuktaṃ
T06
nirvikalpāpi dhīrneṣṭā yogayuktasya muktaye
T04
ghasḷbhāve cy upasaṅkhyānam
GS24
I declare a person endowed with these four qualities to be one of great discernment a great man
E
pratyekaṃ punardāyakadāridrayāpanayatāddānam
T06
evameva suvikrāntavikrāmin prajñāpāramitāyāḥ sāraṃ na saṃvidyate
K06
kṣetre saḥ śāstā
T05
bandho yaṃ dṛśyasadbhāvo dṛśyābhāve na bandhanam
GSP35
tat katham asya gṛhapravṛttim ārocayiṣyāmy api tu svayam eva jñāsyatīti viditvā tena tasya hastaprakṣālanodakaṃ datvā māṣapūpavadvayam anupradattaṃ
T08
anaḍvān dādhāra pṛthivīm uta dyām anaḍvān dādhāra uru antarikṣam anaḍvān dādhāra pradiśaḥ ṣaṭ urvīḥ anaḍvān viśvam bhuvanam ā viveśa
GV00
viṣkambhinaṃ tamālokya punarevaṃ samādiśat
K08
pṛṣṭhe tu duḥkhaśayyāyai
K10
vahanti nityaṃ durdṛṣṭeḥ saṃkalpair gredhaniḥśritaiḥ
K14
niṣedhavākyālaṅkārajijñāsānunaye khalu
GS25
krūraḥ sarvavināśāya kālaḥ samativartate
GE07
hastītyādi
GK16
sa raudracitto va su nandināmā
XX
uvāsa tasmin salile pade sve yathānalo dāruṇi ruddhavīryaḥ
GP10
sadasaspatayo brūta kim avadyaṃ mayā kṛtam
GP10
rdzu phrul dang ldan pa rnams kyi mchog tu bstan pa lags na
T
But then there is the case where I see a monk sitting nodding in the wilderness
E
tenāpi niyataṃ siddhiḥ prāpyate moghadarśane
T01
released from the gup of her hands
GK19
gopo gopālaḥ
GSD36
iti
GSP29
acintyacic chaktiyukto nādiśuddhaś ca sūribhiḥ
GR12
katame ta ityāha
T03
khyim bdag nor can gyis ni
T
purāṇī ciraṃtanī
GSP33
ayaṃ deyadharma dānapati jñāyabuddhāhakāya ṛ
K07
usa mahattvapūrṇa preṣaṇa ke lie ulaṭī ginatī śurū huī
H
kaphapittānileṣv annaṃ yūṣakṣīrarasaiḥ kramāt
GS40
vagīśīṃ kalpayettatra pūrveṇa vidhināhutiḥ
GR13
tenataumṛtyumpāpmānamapajighnāte
GV02
rājate trāṣṭabhiḥ siṃhair vṛtaṃ bhīmaparākramaiḥ
GR13
putraś śāhābadenasya so yam ity anyamaṇḍale
GK23
zhes dei don ni
T
yadvevāsyātra
GV03
Whatever desire passion arises in dependence on the two of them That is the fetter there
E
nabhasyaśca
GV03
kecid dharmā na prativeddhavyāḥ katame dharmā bodhisattvena mahāsattvena jñānena darśanena śikṣitvā prativeddhavyāḥ
K05
de rnams kyis smras pa
T
prayānti sāṃprataṃ te vai vimānair antakāspadam
GR14
We should take joy in the fact that we have all the noble truths we need
E
alakṣitagṛhaṃ cauraluṇṭhitākhilasaṃcayam tyaktaputrakalatraṃ tanmaraṇavyagranāgaram
GSP27
apāṃ jagmir nicumpuṇaḥ
GV01
sparśe nulepanārthe yojyaḥ saṃvāhane caiva
GK18
teṣāṃ devaputrāṇāmanubhāvenādya rātrāvidṛśāni śubhanimittāni prādurbhūtāni
K12
evam etat kauśikaivam etat
K02
mithudṛśā
GV01
T08
Muda says pāāloaragahire samudrastāvat pātālodaravat gabhīraḥ
GK19
āyur vai dhruvas tam uttamaṃ gṛhṇāty uttamaṃ hy āyuḥ sthālyā gṛhṇāty āyuṣo dhṛtyai
GV00
prasannaḥ
T17
vināpi yathājalpārthasaṃjñayā
T06
athāyātā sā ṭiṭṭibhī prasavasthānaṃ śūnyam avalokya pralapantī ṭiṭṭibham ūcebho mūrkha
GK22
teṣāṃ mahāpātakānāṃ kaḥ saṃkhyāṃ kartum īśvaraḥ
GP11
Initiation into the mandala
K12
yatkṛte tvam apavāsitaṃ punaś chinnam unmathitam agnisātkṛtam
GK22
etāṃ dṛṣṭimavaṣṭabhya saṃsthitosmi mahāmune na calāmi nimeṣāṃśamapi meruvicālataḥ
GSP27
sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvalokadhātuṣu sattvān śraddhānusāritve pratiṣṭhāpayet
K10
dṛṣṭvā suvarṇavarṇasya kumārasya pūrvakarmavipākasāmarthyān na tāṃ kaścit paricchinatti
T08
taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim
GE09
sarvasya cābhūtavikalpabodhāt tenocyate hetuna bodhisatvaḥ
T06
ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta
GV01
cakragagane
K12
gāyate rakṣasām apahatyai prajāpater hṛdayam apipakṣe gāyate tasmād idam apipakṣa
GV00
asvarūpeṇa pratipattau na tadātmajñānam
GSP33
naḥ guruḥ gaśca bhavanti
T12
ii
T11
lo o atra tviti
GK16
mahāpretāsanārūḍhā bhujāṣṭakasuśobhinī
T01
de ma ma brgyad po dag gis o ma dang
T
mayāpi khecarāt prāptaṃ himavantānmukhāgamam
GSP30
bhāgato vyavasthānāt
T06
sa rājā bhaviṣyati balacakravartīti
K01
ṛkṣaṃ ca yat spṛśati tat kathitāṃś ca deśān
GS41
bāika nirmātā apanī kāmakājī kṣamatā barhākara kīmatoṃ meṃ vṛddhi ko rokane kā prayāsa karate rahe haiṃ
H
usako inhoṃne dobārā khodane kī kośiśa kī usa para patānahīṃ inhoṃne kitane lākhoṃ rupayā kharca kiyā
H
aklinnam avivarṇaṃ vā
GS40
kāryo nātiprasaṅgo tra nṛtāgītavidhiṃ prati
GK18
keśavana naṃpūtirīḥ lakṣmīkuṭṭī lakṣmīkuṭṭī merī barī beijjatīhone vālī hai
H
prātipadikārtha sūtre arthagrahaṇamanabhisaṁdhāya jñāpakamidam
T02
teṣu nāḍisahasreṣu dvisaptatir udāhṛtāḥ
GR13
syād dvādaśāṅgulo lābur nāhe tv aṣṭādaśāṅgulaḥ
GS40
rājā asmād aṅgulīyopalambhāt khalu smṛtir upalabdhā
GK20
tathāhi śivikādvāraṃ vivṛtaṃ tiṣṭhati
K01
api jīyeta na jayen maṇḍalaiṣṭas tathā bhavet E
GS38
prakāśenāntaram anukāśena bāhyaṃ tedanīm adharakaṇṭhenāpaḥ śuṣkakaṇṭhena cittaṃ manyābhir
GV00
Abandoning uncertainty he dwells having crossed over uncertainty with no perplexity with regard to skillful mental qualities
E
atha khalv āyuṣmān ānando bhagavantam etad avocat
K07
tayoś caturaṅgulaṃ nīpraantaram samārūḍhakaṃ vā
GS38
mārasya ca pāpīyaso smin dharmaparyāye mārapāśānāṃ chedāya adhiṣṭhānamakarot
K06
ātmatvenāviśiṣṭasya vaicitryaṃ tasya yadvaśāt
GR12