sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
soma ekādaśinī
|
GV02
|
vā etad yogā āgate yuṅkte yuṅkte yuñjāneṣu yo vā agniṃ vimoka āgate na vimuñcate
|
GV00
|
yathā tuṣṇīko bhūtvopasarpeti mayā bhaṇitam
|
GK20
|
gzhi gsum gyi bsdus pai sdom la
|
T
|
When you reach the liquid parts you can focus on them in sets of six for there are of them in all
|
E
|
ekapañcāśikāyāṃ ca mālāyāṃ parameśvari
|
GR13
|
notrasyati na saṃtrasyati na saṃtrāsamāpadyate
|
K05
|
keśā na śīrṣan yaśase śriyai śikhā siṃhasya loma tviṣir indriyāṇi
|
GV00
|
saḥ
|
GV01
|
tatrasthamāgama pūjya divyavastravibhūṣitam
|
GSP30
|
tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhirjanyajanakatvānmahāmate kramavṛttyā notpadyante
|
XX
|
But hey its part of your strategy for happiness
|
E
|
prayojanasvarūpopayogābhidhānānantaraṃ dṛṣṭāntapade vyākhyātavye tadullaṅghanena vādajalpayoḥ ko vasara ityarthaḥ
|
GSP29
|
rāmaliṃgamajī ākhira dūsare kī bartha ḍe kyoṃ manāyeṃge tumhārā kampyūṭara tārīkhoṃ ke māmale meṃ to phiṭaphāṭa hai para kamana seṃsa ke māmale meṃ garabara karatā hai kamana seṃsa kī bāta phīḍa kī nahīṃ usane rāṃga kahakara lauṭāī nahīṃ acchāacchā tuma apanā kampyūṭara dekho yahā naukarī kyā kara lī kampyūṭara hī jabāna para carha gayā sīdhīsī bāta hai koī kisī kī bratha ḍe kyoṃ manāyegā kyoṃki ina sabakī bartha ḍe manavānā usake hātha meṃ hai jahā cāhe manavā de amerikā iṃglaiṃḍa jarmanī aura cāhe jaise manavā de mardoṃ kī to ādata hotī hai ṭāga khiṃcāī kī koī dāvata khilāye to ṭāga khiṃcāī aura khāye to ṭāga khiṃcāī mujhe hasī ā gayī bāta to daraasala usane hī śuru kī thī vaha barabarātī huī andara calī gayī daraasala ina mistriyoṃ kī saṃgata kā mere ūpara kāphī prabhāva thā kisī pustaka meṃ parhā thā dūsare vaijñānikoṃ ke siddhāntoṃ ko lāgū karane vāle mistrī hote haiṃ vaijñānika nahīṃ isalie maiṃ una sabako mistrī kahatā thā isa bāta se rāmaliṃgama taka nārāja ho jātā thā chūṭate hī kahatā thā ki hara eka āinṭāina yā ramana thorā hī ho sakatā hai to phira saba vaijñānika bhī nahīṃ ho sakate merā yaha javāba una sabako taṃga karatā thā jaba se pākistāna ke paramāṇu bama kī bāta calī thī taba se maiṃne bahutasī bāteṃ yāda kara lī thīṃ jaise pyoriphāiḍa yūreniyama kā istemāla kiyā jānā grephāiṭa kī śuddhī riyekṭaroṃ meṃ haivīvāṭara kā istemāla vagairahavagairaha yā phira eka eṭama ke visphoṭa se kitanī ūṣmā paidā hogī kitanā gardagubābāra uregā sūraja ḍhaṃka jāne se kitanī sardī barha jāyegī merī tarkayahī hotā thā ki agara tuma vaijñānika ho to maiṃ vaijñānika kyoṃ nahīṃ ho sakatā ve hasa dete the maiṃ bhī hasa detā thā eka phāyadā huā thā acānaka aura bemausama sardī barhatīto maiṃ samajha jātā thā ki māmalā kucha visphoṭa se tālluka rakhatā hai isī taraha jaba koī lejara reḍiyo ekṭiva reja pālaāuṭa spekṭroskopī ādi para bāta karatā thā to maiṃ aura jyādā jora se gardana hilāne lagatā thā mujhe lagatā thā ki isa itanī jānakārī ke sātha maiṃ bhī una logoṃ ke gola meṃ dākhila ho jāūgā rāmaliṃgama ke ghara pahucane vāloṃ meṃ hama tīsare nambara para the jāne se pahale maiṃne apane ve saba ṭipsa dimāga meṃ doharā lī thīṃ vī vī
|
H
|
mujhe lagā mai jamīna meṃ samā jāūgā
|
H
|
PB aṣṭābhyo hiṅ karoti sa tisṛbhiḥ sa catasṛbhiḥ sa ekayāṣṭābhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa catasṛbhir aṣṭābhyo hiṅ karoti
|
GV02
|
caturṇāṃ khalu vedānāṃ samagraṃ labhate phalam
|
GV06
|
viśramya taṃ drumaṃ hanti tathā nīcaḥ svamāśrayam
|
GK22
|
śivādikṣitiparyantaṃ viśvaṃ vapur udañcayan
|
GSP30
|
tayā dṛṣṭāv upāghrātau mālināv abhyalaṃkṛtau
|
T09
|
andhabhūtasya lokasya dharmolkāṃ saṃprakāśaye
|
T09
|
Have you ever seen or heard of a king or kings minister enjoying himself provided endowed with the five strings of sensuality without abandoning sensual craving without removing sensual fever who has dwelt or will dwell or is dwelling free from thirst his mind inwardly at peace
|
E
|
mānanīya śrī sinahā una dinoṃ vahāsāmānya adhivaktā the aura sarakārī abhiyojaka kī sūcī meṃ anyatama abhiyojaka the
|
H
|
yadā pṛthagjanaścakṣurdhātuṃ rūpāptaṃ parijānāti tadā katamāddhātorvairāgyamāpnoti
|
T07
|
vajrabandhaṃ tv adhodānāt svañjaliś cordhvadāyikā
|
K12
|
On the contrary we shall live projecting thoughts of universal love to that very person making him as well as the whole world the object of our thoughts of universal love thoughts that have grown great exalted and measureless
|
E
|
sacet subhūte adhimokṣyavijñānam adhimokṣavijñānāt pṛthaglakṣaṇaṃ vidyate nānādhimuktānāṃ sattvānāṃ samādhimokṣyebhinnāni darśanāny upalabhyeran
|
K06
|
tajjāḍyaṁ vyākhyāti kathaṁ saṁskṛtayaḥ parivartanasya pakṣe dhīraṁ calanti
|
T02
|
yadā subhūte bodhisattvo mahāsattvaḥ prathamaṃ dhyānaṃ samāpadyate dvitīyaṃ tṛtīyaṃ
|
K05
|
tāṃ tvaṃ prajñāpāramitādhāraṇīṃ dhārayan sarvadharmān dhārayasi ity uktaṃ mahābodhau saṃpratyayakāraṇam
|
K03
|
maiṃ sadana ko yaha batānā cāhatā hūṃ ki bijalīborḍa kā paise para yūniṭa ke hisāba se bijalī kī proḍakśana kā kharcāātā hai
|
H
|
vṛścikaṃ caraṇaṃ kṛtvā svastikau ca karavubhau
|
GK18
|
prabhāte mohite dāsyau mayaite nidrayādhunā
|
GSP35
|
tatas tvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam
|
GE09
|
yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ pūrve jāyante para uttare
|
GV02
|
yaha bahuta burā ho gayā aba tuma calo rājā sāhaba ke pāsa aura vahakuvara ko darabāra le gayā
|
H
|
parigṛhītā sattvāś catvāri smṛtyupasthānāni bhāvayanti catvāri samyakprahāṇāni
|
K05
|
droṇāntikam anuprāptā dīptāsyā pannagī yathā
|
GE07
|
dāyād upāgataḥ pitrādidāsaḥ
|
GSD36
|
Ignorance was destroyed knowledge arose darkness was destroyed light arose as happens in one who is heedful ardent resolute
|
E
|
tṛtīya sthāna para sabase pramukha kāraṇa yaha thā ki vāṭasananahīṃ cāhatā thā ki usakī prayogaśālā meṃ aise prayoga ghaṭita hoṃ jinheṃvastuniṣṭha rūpa se nirīkṣita na kiyā jā sake
|
H
|
āsannetyādinā
|
T03
|
diksamudratalāpramāṇā dharmadhātunayasāgaratalāpramāṇāḥ
|
K09
|
yad apratihataṃ vīryam aiśvaryaṃ prabhavāpyayam
|
GR14
|
ko sau yastaiḥ prāpyate candramā ya eṣa dṛśyate ntarikṣe somo rājā brāhmaṇānāṃ
|
GV05
|
kaī mahīne adhyayana karane ke bāda ina logoṃ ne anubhava kiyā ki yahāānā vyartha huā
|
H
|
mahatā śaravarṣeṇa pratyagṛhṇād abhītavat
|
GE07
|
satataṃ prāṇavāhinyaḥ somasūryāgnidevatāḥ GorS
|
GR13
|
ataste pi vijñānavat ātmasvarūpabhūtā eva nocchidyante ityarthapratipattyarthamidaṃ vākyamiti
|
GSP33
|
tasmāt tvayā cittarāgo vismayo vā kathaṃcana
|
GP11
|
nu ma gser gyi bum pa dang
|
T
|
dharmāṇāmadvayaṃ tattvaṃ kṣaṇenaikenapaṣyati
|
T03
|
ajāmitvasya pratyekamupasaṃhāreṇa tadanurodhādupakramasyāpi pratyekamanuṣaṅgāvagateḥ bhinnavākyatvasyaiva yuktatvāt
|
GSP28
|
Should any bhikkhunī when told by a bhikkhunī Come lady
|
E
|
na vijñānaṃ sukham iti yojayati na vijñānaṃ duḥkham iti yojayati
|
K03
|
ii
|
T11
|
pūrvapakṣabījaṃ ca nyāyavivaraṇe spaṣṭamavagantavyam
|
GSP33
|
tavedu stomaiściketa
|
GV00
|
vaha apsarāsī mālūma hotī thī sundaratā kī kitanī hī tasavīreṃusane dekhī thīṃ para use isa samaya śīśe kī tasavīra sabase jyādā khūbasūrata mālūmahotī thī
|
H
|
sapiṇḍīkaraṇaṃ teṣāṃ na kartavyaṃ sutādibhiḥ
|
GSD36
|
passing of the monsoon and the gradual advent of the autumn Cf the
|
GK19
|
pañcame ṣoḍaśigrahaḥ prakṛtigāmī
|
GSP28
|
abhyupagatādvitīyatvanirvāhāya vācyavācakayoravibhāgaḥ pradarśitaḥ vācyā sā sarvaśabdānāṃ śabdācca na pṛthaktataḥ
|
GSP36
|
mārgamudra diśāpakarṣaṇi kṣaparahu
|
K10
|
tataḥ sphūrjadbhavatpremarasāsekāplute hṛdi saṃbhūto bhinavastasyā haṃsāvalyāḥ smaradrumaḥ
|
GK21
|
The one who practices for the benefit of others but not for hisher own
|
E
|
tasya sarvajñatāṃ vetti subhadro yadi madgirā
|
T09
|
āyoga kā prastāva thā ki prati chātranyūnatama rupae tathā prati śikṣaka
|
H
|
yadyanālambanā sādhyā svabījādudayād dhiyaḥ
|
T04
|
ihaiva tadbhūtastāṃ tāṃ pratipadyata iti
|
GV05
|
khalvaṅgān alāṇḍūn hananān
|
GV06
|
rbhāvatirobhāvābhyāmeteṣāmavirodhāt yathā hi
|
GSP31
|
shing rta can gyis bdag ma bsad
|
T
|
hastena sarvakārūṇāṃ caurāṇāṃ cāpi nityaśaḥ
|
GV06
|
prajārakṣāvrataṃ dharmaṃ mūlaṃ rājñāṃ vidur budhāḥ
|
K14
|
ve māyāpati hote hue bhī una paganūpuroṃ kī māyā ko kāṭa nahīṃ pāte
|
H
|
ṛcīva sāma
|
GV05
|
dge slong rnams kyis bcom ldan das la gsol pa dang
|
T
|
Ajahn Mun was over I pondered on the situation of our group of meditation monks
|
E
|
niyogatvān nigataṃ niyatatvān nigama ity arthaḥ
|
GR13
|
stotre suvīryam
|
GV01
|
re zhig kho bos song la mkhan po la drio
|
T
|
teṣu paśyatsu rakṣāṃsi putreṣu sagarasya hi
|
GP11
|
ngo mtshar du mi dzin gyi
|
T
|
yo dharmaḥ khakkhaṭaḥ kharagataḥ sa pṛthivīdhātuḥ
|
T07
|
tathā mamānena samānakālaṃ lokasya duḥkhaṃ ca sukhodayaṃ ca
|
T09
|
vidhirūpaśca śabdārtho yena nābhyupagamyate tadābhaṃ jāyate cetaḥ śabdādarthāvasāyi hi svārthābhidhāne śabdānāmarthādanyanivarttanam tadyogo vyatirekopi mama tatpūrvako hyasau
|
T04
|
bhaṇḍīrapākaṃ narakaṃ nikumbhaṃ kumbham eva ca
|
GS38
|
kṣāntyā saṃpādayed vīryam ārabheta
|
K07
|
brahma tena punīmahe
|
GV00
|
trihāyaṇyā vatsataryāḥ śuktyāni see Caland
|
GV06
|
yathā śākuntale visṛjati himagarbhairagnimindurmayūkhaiḥ iti
|
GK16
|
imaṃllokamprathamenaahnāāpnuvanti
|
GV02
|
pichale barasa nyūyarka meṃ saṃyuktarāṣṭra aseṃbalī ke vakta isī grupa kī eka mīṭiṃga kī adhyakṣatā khuda obāmā ne kī thī
|
H
|
At present it contains almost one million twohundred thousand baht
|
E
|
vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā
|
GE09
|
ngai btsun mo dam pa shi na
|
T
|
nirāśaḥ sukhī piṅgalāvat
|
GSP31
|
ātmā vai putranāmāsi sa jīva śaradaḥ śatam
|
GR13
|
bcom ldan das de bzhin gshegs pa dgra bcom pa
|
T
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.