sentences
stringlengths
1
18.1k
label
stringclasses
76 values
soma ekādaśinī
GV02
vā etad yogā āgate yuṅkte yuṅkte yuñjāneṣu yo vā agniṃ vimoka āgate na vimuñcate
GV00
yathā tuṣṇīko bhūtvopasarpeti mayā bhaṇitam
GK20
gzhi gsum gyi bsdus pai sdom la
T
When you reach the liquid parts you can focus on them in sets of six for there are of them in all
E
ekapañcāśikāyāṃ ca mālāyāṃ parameśvari
GR13
notrasyati na saṃtrasyati na saṃtrāsamāpadyate
K05
keśā na śīrṣan yaśase śriyai śikhā siṃhasya loma tviṣir indriyāṇi
GV00
saḥ
GV01
tatrasthamāgama pūjya divyavastravibhūṣitam
GSP30
tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhirjanyajanakatvānmahāmate kramavṛttyā notpadyante
XX
But hey its part of your strategy for happiness
E
prayojanasvarūpopayogābhidhānānantaraṃ dṛṣṭāntapade vyākhyātavye tadullaṅghanena vādajalpayoḥ ko vasara ityarthaḥ
GSP29
rāmaliṃgamajī ākhira dūsare kī bartha ḍe kyoṃ manāyeṃge tumhārā kampyūṭara tārīkhoṃ ke māmale meṃ to phiṭaphāṭa hai para kamana seṃsa ke māmale meṃ garabara karatā hai kamana seṃsa kī bāta phīḍa kī nahīṃ usane rāṃga kahakara lauṭāī nahīṃ acchāacchā tuma apanā kampyūṭara dekho yahā naukarī kyā kara lī kampyūṭara hī jabāna para carha gayā sīdhīsī bāta hai koī kisī kī bratha ḍe kyoṃ manāyegā kyoṃki ina sabakī bartha ḍe manavānā usake hātha meṃ hai jahā cāhe manavā de amerikā iṃglaiṃḍa jarmanī aura cāhe jaise manavā de mardoṃ kī to ādata hotī hai ṭāga khiṃcāī kī koī dāvata khilāye to ṭāga khiṃcāī aura khāye to ṭāga khiṃcāī mujhe hasī ā gayī bāta to daraasala usane hī śuru kī thī vaha barabarātī huī andara calī gayī daraasala ina mistriyoṃ kī saṃgata kā mere ūpara kāphī prabhāva thā kisī pustaka meṃ parhā thā dūsare vaijñānikoṃ ke siddhāntoṃ ko lāgū karane vāle mistrī hote haiṃ vaijñānika nahīṃ isalie maiṃ una sabako mistrī kahatā thā isa bāta se rāmaliṃgama taka nārāja ho jātā thā chūṭate hī kahatā thā ki hara eka āinṭāina yā ramana thorā hī ho sakatā hai to phira saba vaijñānika bhī nahīṃ ho sakate merā yaha javāba una sabako taṃga karatā thā jaba se pākistāna ke paramāṇu bama kī bāta calī thī taba se maiṃne bahutasī bāteṃ yāda kara lī thīṃ jaise pyoriphāiḍa yūreniyama kā istemāla kiyā jānā grephāiṭa kī śuddhī riyekṭaroṃ meṃ haivīvāṭara kā istemāla vagairahavagairaha yā phira eka eṭama ke visphoṭa se kitanī ūṣmā paidā hogī kitanā gardagubābāra uregā sūraja ḍhaṃka jāne se kitanī sardī barha jāyegī merī tarkayahī hotā thā ki agara tuma vaijñānika ho to maiṃ vaijñānika kyoṃ nahīṃ ho sakatā ve hasa dete the maiṃ bhī hasa detā thā eka phāyadā huā thā acānaka aura bemausama sardī barhatīto maiṃ samajha jātā thā ki māmalā kucha visphoṭa se tālluka rakhatā hai isī taraha jaba koī lejara reḍiyo ekṭiva reja pālaāuṭa spekṭroskopī ādi para bāta karatā thā to maiṃ aura jyādā jora se gardana hilāne lagatā thā mujhe lagatā thā ki isa itanī jānakārī ke sātha maiṃ bhī una logoṃ ke gola meṃ dākhila ho jāūgā rāmaliṃgama ke ghara pahucane vāloṃ meṃ hama tīsare nambara para the jāne se pahale maiṃne apane ve saba ṭipsa dimāga meṃ doharā lī thīṃ vī vī
H
mujhe lagā mai jamīna meṃ samā jāūgā
H
PB aṣṭābhyo hiṅ karoti sa tisṛbhiḥ sa catasṛbhiḥ sa ekayāṣṭābhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa catasṛbhir aṣṭābhyo hiṅ karoti
GV02
caturṇāṃ khalu vedānāṃ samagraṃ labhate phalam
GV06
viśramya taṃ drumaṃ hanti tathā nīcaḥ svamāśrayam
GK22
śivādikṣitiparyantaṃ viśvaṃ vapur udañcayan
GSP30
tayā dṛṣṭāv upāghrātau mālināv abhyalaṃkṛtau
T09
andhabhūtasya lokasya dharmolkāṃ saṃprakāśaye
T09
Have you ever seen or heard of a king or kings minister enjoying himself provided endowed with the five strings of sensuality without abandoning sensual craving without removing sensual fever who has dwelt or will dwell or is dwelling free from thirst his mind inwardly at peace
E
mānanīya śrī sinahā una dinoṃ vahāsāmānya adhivaktā the aura sarakārī abhiyojaka kī sūcī meṃ anyatama abhiyojaka the
H
yadā pṛthagjanaścakṣurdhātuṃ rūpāptaṃ parijānāti tadā katamāddhātorvairāgyamāpnoti
T07
vajrabandhaṃ tv adhodānāt svañjaliś cordhvadāyikā
K12
On the contrary we shall live projecting thoughts of universal love to that very person making him as well as the whole world the object of our thoughts of universal love thoughts that have grown great exalted and measureless
E
sacet subhūte adhimokṣyavijñānam adhimokṣavijñānāt pṛthaglakṣaṇaṃ vidyate nānādhimuktānāṃ sattvānāṃ samādhimokṣyebhinnāni darśanāny upalabhyeran
K06
tajjāḍyaṁ vyākhyāti kathaṁ saṁskṛtayaḥ parivartanasya pakṣe dhīraṁ calanti
T02
yadā subhūte bodhisattvo mahāsattvaḥ prathamaṃ dhyānaṃ samāpadyate dvitīyaṃ tṛtīyaṃ
K05
tāṃ tvaṃ prajñāpāramitādhāraṇīṃ dhārayan sarvadharmān dhārayasi ity uktaṃ mahābodhau saṃpratyayakāraṇam
K03
maiṃ sadana ko yaha batānā cāhatā hūṃ ki bijalīborḍa kā paise para yūniṭa ke hisāba se bijalī kī proḍakśana kā kharcāātā hai
H
vṛścikaṃ caraṇaṃ kṛtvā svastikau ca karavubhau
GK18
prabhāte mohite dāsyau mayaite nidrayādhunā
GSP35
tatas tvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam
GE09
yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ pūrve jāyante para uttare
GV02
yaha bahuta burā ho gayā aba tuma calo rājā sāhaba ke pāsa aura vahakuvara ko darabāra le gayā
H
parigṛhītā sattvāś catvāri smṛtyupasthānāni bhāvayanti catvāri samyakprahāṇāni
K05
droṇāntikam anuprāptā dīptāsyā pannagī yathā
GE07
dāyād upāgataḥ pitrādidāsaḥ
GSD36
Ignorance was destroyed knowledge arose darkness was destroyed light arose as happens in one who is heedful ardent resolute
E
tṛtīya sthāna para sabase pramukha kāraṇa yaha thā ki vāṭasananahīṃ cāhatā thā ki usakī prayogaśālā meṃ aise prayoga ghaṭita hoṃ jinheṃvastuniṣṭha rūpa se nirīkṣita na kiyā jā sake
H
āsannetyādinā
T03
diksamudratalāpramāṇā dharmadhātunayasāgaratalāpramāṇāḥ
K09
yad apratihataṃ vīryam aiśvaryaṃ prabhavāpyayam
GR14
ko sau yastaiḥ prāpyate candramā ya eṣa dṛśyate ntarikṣe somo rājā brāhmaṇānāṃ
GV05
kaī mahīne adhyayana karane ke bāda ina logoṃ ne anubhava kiyā ki yahāānā vyartha huā
H
mahatā śaravarṣeṇa pratyagṛhṇād abhītavat
GE07
satataṃ prāṇavāhinyaḥ somasūryāgnidevatāḥ GorS
GR13
ataste pi vijñānavat ātmasvarūpabhūtā eva nocchidyante ityarthapratipattyarthamidaṃ vākyamiti
GSP33
tasmāt tvayā cittarāgo vismayo vā kathaṃcana
GP11
nu ma gser gyi bum pa dang
T
dharmāṇāmadvayaṃ tattvaṃ kṣaṇenaikenapaṣyati
T03
ajāmitvasya pratyekamupasaṃhāreṇa tadanurodhādupakramasyāpi pratyekamanuṣaṅgāvagateḥ bhinnavākyatvasyaiva yuktatvāt
GSP28
Should any bhikkhunī when told by a bhikkhunī Come lady
E
na vijñānaṃ sukham iti yojayati na vijñānaṃ duḥkham iti yojayati
K03
ii
T11
pūrvapakṣabījaṃ ca nyāyavivaraṇe spaṣṭamavagantavyam
GSP33
tavedu stomaiściketa
GV00
vaha apsarāsī mālūma hotī thī sundaratā kī kitanī hī tasavīreṃusane dekhī thīṃ para use isa samaya śīśe kī tasavīra sabase jyādā khūbasūrata mālūmahotī thī
H
sapiṇḍīkaraṇaṃ teṣāṃ na kartavyaṃ sutādibhiḥ
GSD36
passing of the monsoon and the gradual advent of the autumn Cf the
GK19
pañcame ṣoḍaśigrahaḥ prakṛtigāmī
GSP28
abhyupagatādvitīyatvanirvāhāya vācyavācakayoravibhāgaḥ pradarśitaḥ vācyā sā sarvaśabdānāṃ śabdācca na pṛthaktataḥ
GSP36
mārgamudra diśāpakarṣaṇi kṣaparahu
K10
tataḥ sphūrjadbhavatpremarasāsekāplute hṛdi saṃbhūto bhinavastasyā haṃsāvalyāḥ smaradrumaḥ
GK21
The one who practices for the benefit of others but not for hisher own
E
tasya sarvajñatāṃ vetti subhadro yadi madgirā
T09
āyoga kā prastāva thā ki prati chātranyūnatama rupae tathā prati śikṣaka
H
yadyanālambanā sādhyā svabījādudayād dhiyaḥ
T04
ihaiva tadbhūtastāṃ tāṃ pratipadyata iti
GV05
khalvaṅgān alāṇḍūn hananān
GV06
rbhāvatirobhāvābhyāmeteṣāmavirodhāt yathā hi
GSP31
shing rta can gyis bdag ma bsad
T
hastena sarvakārūṇāṃ caurāṇāṃ cāpi nityaśaḥ
GV06
prajārakṣāvrataṃ dharmaṃ mūlaṃ rājñāṃ vidur budhāḥ
K14
ve māyāpati hote hue bhī una paganūpuroṃ kī māyā ko kāṭa nahīṃ pāte
H
ṛcīva sāma
GV05
dge slong rnams kyis bcom ldan das la gsol pa dang
T
Ajahn Mun was over I pondered on the situation of our group of meditation monks
E
niyogatvān nigataṃ niyatatvān nigama ity arthaḥ
GR13
stotre suvīryam
GV01
re zhig kho bos song la mkhan po la drio
T
teṣu paśyatsu rakṣāṃsi putreṣu sagarasya hi
GP11
ngo mtshar du mi dzin gyi
T
yo dharmaḥ khakkhaṭaḥ kharagataḥ sa pṛthivīdhātuḥ
T07
tathā mamānena samānakālaṃ lokasya duḥkhaṃ ca sukhodayaṃ ca
T09
vidhirūpaśca śabdārtho yena nābhyupagamyate tadābhaṃ jāyate cetaḥ śabdādarthāvasāyi hi svārthābhidhāne śabdānāmarthādanyanivarttanam tadyogo vyatirekopi mama tatpūrvako hyasau
T04
bhaṇḍīrapākaṃ narakaṃ nikumbhaṃ kumbham eva ca
GS38
kṣāntyā saṃpādayed vīryam ārabheta
K07
brahma tena punīmahe
GV00
trihāyaṇyā vatsataryāḥ śuktyāni see Caland
GV06
yathā śākuntale visṛjati himagarbhairagnimindurmayūkhaiḥ iti
GK16
imaṃllokamprathamenaahnāāpnuvanti
GV02
pichale barasa nyūyarka meṃ saṃyuktarāṣṭra aseṃbalī ke vakta isī grupa kī eka mīṭiṃga kī adhyakṣatā khuda obāmā ne kī thī
H
At present it contains almost one million twohundred thousand baht
E
vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā
GE09
ngai btsun mo dam pa shi na
T
nirāśaḥ sukhī piṅgalāvat
GSP31
ātmā vai putranāmāsi sa jīva śaradaḥ śatam
GR13
bcom ldan das de bzhin gshegs pa dgra bcom pa
T