sentences
stringlengths
1
18.1k
label
stringclasses
76 values
The Buddha notes that some meditators will have to undergo painful and slow practice while others will find that their practice is painful and quick pleasant and slow or pleasant and quick
E
dge slong dag sngon byung ba grong rdal med pai dgon pai gnas me tog dang
T
saipha kā kahanā hai mujhe dekhakara āścaryahotā hai ki kucha logoṃ ke lie dharma kitanā māyane rakhatā hai aura dharma ko lekara loga kitane kaṭṭara haiṃ
H
śāhu vaśāgandhe śāhu
GK20
PB imam indra sutaṃ piba jyeṣṭham amartyaṃ madam iti jyaiṣṭhaṃ hy etarhi vāco gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti
GV02
Furthermore there is the disciple of that Teacher who is a learner following the way erudite endowed with practices principles
E
yadi mamāntikātsaktukabhikṣāṃ pratigṛhṇīyāt
K10
rākṣasyo bhīmarūpās tāḥ sītāṃ samabhidudruvuḥ
GE09
shes ldan dag bdag cag di nas shi phos pa
T
dadyāt pratyaṃśam abhayaṃ ca
GS38
mahopekṣāyāṃ śikṣate
K05
yahī kāraṇa hai ki bhārata sakala gharelū utpāda ke māmale meṃ jahāṃ pūre viśva meṃ cauthe sthāna para hai vahīṃ mānava vikāsa ke aṃtararāṣṭrīya mānadaṃḍoṃ jaise svāsthya śikṣā jīvana stara ityādi ke māmale meṃ naṃbara para hai
H
oṃ vajradaṇḍa tanuya sarvaduṣṭān mahākrodha huṃ phaṭ
K12
evametatsugata
K06
utkarṣāditi hetuḥ
GSP33
ud itas trayaḥ akraman vyāghraḥ puruṣaḥ vṛkaḥ hiruk ghi yanti sindhavaḥ hiruk devaḥ vanaspatiḥ hiruk namantu śatravaḥ
GV00
VIII E punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran
K05
paśavo vai dūrveṣṭakā yajamānaṃ tatpaśuṣu pratiṣṭhāpayati
GV03
tathā ca taistathāgatairevākhyātam
K05
śīlaviśuddhiriti śīlasaṃvaraṇam
T07
de dag gis mkhan po dang slob dpon du yod mi shes nas
T
prasrāvakaraṇe prasrāvakaraṇasya mukhe varcomārge vā
T17
There is the case where a monk quite withdrawn from sensuality withdrawn from unskillful qualities enters remains in the first jhana rapture pleasure born from withdrawal accompanied by directed thought evaluation
E
gāyabailoṃ ko kabhī āpane gaura sedekhā hogā macchara unakī pīṭha para baiṭhatā hai jaba taka vo tapharīha karatā hai taba taka tounake rooṃ meṃ phuraphurī uṭhatī rahatī hai magara jyoṃhī usane ḍaṃka garāne kī kośiśa kīnahīṃ ki phaṭa se duma kā korā paratā hai
H
udhṛtakaṭhinaṃ
T17
kaṭapha pāiṃṭa meṃ vṛddhi kiye jāne kephalasvarupa ṛṇa prādhikaraṇa yojanā ke antargata āne vālī pārṭiyoṃ kī saṃkhyājūna ke aṃta ke sārvajanika kṣetra ke upakramoṃ sahita seghaṭakara jūna ke aṃta meṃ sārvajanika kṣetra ke upakramo sahita raha gayī
H
pratiṣṭhāpayet tat kasya hetoḥ
K05
sacen me bhagavan bodhiprāptasyāyuṣpramāṇaṃ paryantīkṛtyaṃ
K07
gabhastyoḥ
GV01
āmataura para vitta varṣa ke aṃta meṃ laṃbī avadhi meṃ niveśa karane kā sabase sahī maukā hai
H
Such is the students undoing
E
ulkā ṣaṭ pāramitā avabhāsaḥ ṣaṭ pāramitā bhūmiḥ ṣaṭ pāramitāḥ śaraṇaṃ ṣaṭ pāramitā
K03
dhvāṃkṣaḥ pārśvadvayenāpi śasto yātrānulomagaḥ
GS41
yadīśvarasvabhāva evātmā prakāśate tarhi kimanena pratyabhijñāpradarśanaprayāseneti cet tatrāyaṃ samādhiḥ
GSP36
yongs su rlan par byed
T
And what are the ideas unfit for attention that he does not attend to
E
avaśyam etair duṣṭabuddhasthavirair nirutsāhair asmākaṃ taruṇajanānāṃ matsareṇa piṭakapustakeṣu strīsurāpānavidhānāni
GK20
vijñānapratyayaṃ nāmarūpaṃ
K05
tadāpi na yuktam
T04
udharalakarī ke eka mele cīkaṭa khule ḍabbe meṃ bharī huī thī vicitravicitracābiyāṃ aura lohe ke kaī khāṃpekhīle inhīṃ ko motībhāī kāṭatātarāśatā aurabina cābī ke tāloṃ meṃ baiṭhākara grāhakoṃ ko sauṃpatā
H
subhāvitā brahmavihāra kṛtvā
XX
For not only would the animals be slain and lost to their owners thereby endangering their means of livelihood but from a Buddhist point of view such a contravention of true Dhamma and its first moral injunction panatipata veramani would prolong the sacrificers bondage to the wheel of samsara Long is samsara for fools who do not know true Dhamma
E
iv
T11
dhimātropāya iti tatra mṛdūpāyas trividhaḥ mṛdusaṃvego madhyasaṃvegas tīvrasaṃvega
GSP34
evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat
K03
pha dang ma la chos dang ldan pai gtam gyis yang dag par bstan
T
And on that occasion Ven
E
chung ma bza ba dang btung ba dang bral ba
T
āveśya tadaghaṃ hitvā bahavas tadgatiṃ gatāḥ BhP
GR14
atha caturunnayati
GV03
uttānapāda uvāca
GP12
cunāva na hone se lagabhaga nakśe lambita pare hai śoṣaṇaho rahā hai manamāne rhaṃga se dhana dohana kiyā jātā hai
H
Thats how they separate
E
kāyavijñānaṃ kāyavijñānena śūnyaṃ
K02
rāmājñayaiva latayā ravije vibhakte vāyoḥ sutena raghupeṇa ṇsare ca mukte
GSP33
Narada except that admirable skillful
E
ltung byed dang
T
ā tu naḥ sa vayati gavyam aśvyaṃ stotṛbhyo maghavā śatam
GV01
co yasmādarthe
GSP28
In the beginning you need to have faith that the concentration is going to be a good thing
E
tācchīlikeṣu vāsarūpavidhirnāsti
T02
gzhan gyi rnyed pa la thob rgyal bgyid pa la
T
mandasvarasañcārairvyaktāvyaktaṃ punaruktavacanārtham
GK18
kasyacid antikāc catuṣpādikāṃ gāthāṃ śṛṇuyād uddiśed vôdgṛhṇīyād dānaśīlakṣāntivīryadhyānaprajñāsaṃprayuktāṃ
T04
Then the Blessed One addressed the Venerable Ananda saying Come Ananda let us cross to the farther bank of the Hiraññavati and go to the Mallas Sala Grove in the vicinity of Kusinara
E
yid phrog pa yi gzugs mthong nas
T
asiddhau saṃdehe vā pratipādyasya pratipādakasya hetvābhāsaḥ
XX
tathā sāmānyaṃ vyaktaṃ pradhānamapi sarvasādhāraṇatvāt
GSP31
teṣām ādityavaj jñānaṃ prakāśayati tatparam
GSP33
atha saptamam padam paryupaviśanti
GV03
jisa dṛrhabuddhi puruṣa kī dṛṣṭi sampūrṇa viśva ātmarūpa seprakāśita ho rahā hai vaha cāhe brāhmaṇa ho athavā cāṇḍāla ho vaha vandanīyahai yaha merī dṛrha niṣṭhā hai
H
apatyasaṃtānaḥ apatyaparamparā tena putrapautrakaram ityarthaḥ vājīkaraṇajanitācchukrāj jātaḥ putraḥ putrajananasamartho bhavatītyarthaḥ
GS40
asau vyaṅgyatvenābhimataḥ
GK16
nu bo shos rgyal por dbang bskur to
T
ayuktacaryayā daridrakuleṣūpapattiṃ parigṛhīṣyanti
K08
thos nas kyang tshogs nas tshogs dang
T
Even though the practice of meditation is a selfrevolution you must be willing to risk your life
E
kailāśa ke laṃkeśvara mandira kī uttarī dīvāra para utkīrṇa eka dṛśya meṃrāvaṇa kī tapasyā kā sajīva aṃkana huā hai jisameṃ rāvaṇa apanā sira kāṭakāṭa kara śivako arpita karatā dikhāyā gayā hai
H
PB ardheḍām atisvarati
GV02
navānupūrvavihārasamāpattayo praṇihitā na ca kasyacid vigamena
K02
sa maivaṃ vocaditi syādvacanīya
T03
vaddhaśikhā jaṭāyāṁ syād bāle baddhaśikho mataḥ
T17
tvayā dūti kṛtaṃ karma yat tad anyena duṣkaram
GK22
Blameworthy or blameless
E
adhyayana kakṣa meṃ eka sātha do sau logoṃ ke baiṭhane kī vyavasthāhai
H
skye bo mang po la sdug pa dang
T
iti nigadati yaḥ kvacit kadācit
T01
sarakāra ne sārvajanika kṣetra kī tela kaṃpaniyoṃ ko pichale sāla jūna ke bāda se ḍījala ke dāma barhāne kī anumati nahīṃ dī hai usasamaya kacce tela kā dāma lara prati bairala ke stara para cala rahe the
H
saṃhataparārthatvāt
GSP31
rgyal po zas gtsang gis gzhon nu don thams cad grub pa
T
evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat
K05
sṛṣṭireṣā samākhyātā sarvasiddhiphalodayā
GR13
tato vayaḥsandhivrajyā
GK22
sarvasatvānāṃ sarvathā hitasukhadvayādhānākṣayatā phalaṃ
T06
mā no ruroḥ śucadvidaḥ śivo no astu bharato rarāṇaḥ
GV06
vahīsahajāvasthā hai jisameṃ āpa binā kisī prayatna ke apane bhītara vidyamānaātmāparamātmā kā sākṣātkāra kara lete haiṃ
H
caturyugātmakaḥ kālo mahāyuga itīryate
GR14
tṛtīyo dhyāyaḥ
T08
nāradas tu mahātejā muhūrtaṃ dhyānam āsthitaḥ
GE09
nīlādibāhyārthāvalambi yadvijñānamutpadyate
T16