sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
The Buddha notes that some meditators will have to undergo painful and slow practice while others will find that their practice is painful and quick pleasant and slow or pleasant and quick
|
E
|
dge slong dag sngon byung ba grong rdal med pai dgon pai gnas me tog dang
|
T
|
saipha kā kahanā hai mujhe dekhakara āścaryahotā hai ki kucha logoṃ ke lie dharma kitanā māyane rakhatā hai aura dharma ko lekara loga kitane kaṭṭara haiṃ
|
H
|
śāhu vaśāgandhe śāhu
|
GK20
|
PB imam indra sutaṃ piba jyeṣṭham amartyaṃ madam iti jyaiṣṭhaṃ hy etarhi vāco gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti
|
GV02
|
Furthermore there is the disciple of that Teacher who is a learner following the way erudite endowed with practices principles
|
E
|
yadi mamāntikātsaktukabhikṣāṃ pratigṛhṇīyāt
|
K10
|
rākṣasyo bhīmarūpās tāḥ sītāṃ samabhidudruvuḥ
|
GE09
|
shes ldan dag bdag cag di nas shi phos pa
|
T
|
dadyāt pratyaṃśam abhayaṃ ca
|
GS38
|
mahopekṣāyāṃ śikṣate
|
K05
|
yahī kāraṇa hai ki bhārata sakala gharelū utpāda ke māmale meṃ jahāṃ pūre viśva meṃ cauthe sthāna para hai vahīṃ mānava vikāsa ke aṃtararāṣṭrīya mānadaṃḍoṃ jaise svāsthya śikṣā jīvana stara ityādi ke māmale meṃ naṃbara para hai
|
H
|
oṃ vajradaṇḍa tanuya sarvaduṣṭān mahākrodha huṃ phaṭ
|
K12
|
evametatsugata
|
K06
|
utkarṣāditi hetuḥ
|
GSP33
|
ud itas trayaḥ akraman vyāghraḥ puruṣaḥ vṛkaḥ hiruk ghi yanti sindhavaḥ hiruk devaḥ vanaspatiḥ hiruk namantu śatravaḥ
|
GV00
|
VIII E punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran
|
K05
|
paśavo vai dūrveṣṭakā yajamānaṃ tatpaśuṣu pratiṣṭhāpayati
|
GV03
|
tathā ca taistathāgatairevākhyātam
|
K05
|
śīlaviśuddhiriti śīlasaṃvaraṇam
|
T07
|
de dag gis mkhan po dang slob dpon du yod mi shes nas
|
T
|
prasrāvakaraṇe prasrāvakaraṇasya mukhe varcomārge vā
|
T17
|
There is the case where a monk quite withdrawn from sensuality withdrawn from unskillful qualities enters remains in the first jhana rapture pleasure born from withdrawal accompanied by directed thought evaluation
|
E
|
gāyabailoṃ ko kabhī āpane gaura sedekhā hogā macchara unakī pīṭha para baiṭhatā hai jaba taka vo tapharīha karatā hai taba taka tounake rooṃ meṃ phuraphurī uṭhatī rahatī hai magara jyoṃhī usane ḍaṃka garāne kī kośiśa kīnahīṃ ki phaṭa se duma kā korā paratā hai
|
H
|
udhṛtakaṭhinaṃ
|
T17
|
kaṭapha pāiṃṭa meṃ vṛddhi kiye jāne kephalasvarupa ṛṇa prādhikaraṇa yojanā ke antargata āne vālī pārṭiyoṃ kī saṃkhyājūna ke aṃta ke sārvajanika kṣetra ke upakramoṃ sahita seghaṭakara jūna ke aṃta meṃ sārvajanika kṣetra ke upakramo sahita raha gayī
|
H
|
pratiṣṭhāpayet tat kasya hetoḥ
|
K05
|
sacen me bhagavan bodhiprāptasyāyuṣpramāṇaṃ paryantīkṛtyaṃ
|
K07
|
gabhastyoḥ
|
GV01
|
āmataura para vitta varṣa ke aṃta meṃ laṃbī avadhi meṃ niveśa karane kā sabase sahī maukā hai
|
H
|
Such is the students undoing
|
E
|
ulkā ṣaṭ pāramitā avabhāsaḥ ṣaṭ pāramitā bhūmiḥ ṣaṭ pāramitāḥ śaraṇaṃ ṣaṭ pāramitā
|
K03
|
dhvāṃkṣaḥ pārśvadvayenāpi śasto yātrānulomagaḥ
|
GS41
|
yadīśvarasvabhāva evātmā prakāśate tarhi kimanena pratyabhijñāpradarśanaprayāseneti cet tatrāyaṃ samādhiḥ
|
GSP36
|
yongs su rlan par byed
|
T
|
And what are the ideas unfit for attention that he does not attend to
|
E
|
avaśyam etair duṣṭabuddhasthavirair nirutsāhair asmākaṃ taruṇajanānāṃ matsareṇa piṭakapustakeṣu strīsurāpānavidhānāni
|
GK20
|
vijñānapratyayaṃ nāmarūpaṃ
|
K05
|
tadāpi na yuktam
|
T04
|
udharalakarī ke eka mele cīkaṭa khule ḍabbe meṃ bharī huī thī vicitravicitracābiyāṃ aura lohe ke kaī khāṃpekhīle inhīṃ ko motībhāī kāṭatātarāśatā aurabina cābī ke tāloṃ meṃ baiṭhākara grāhakoṃ ko sauṃpatā
|
H
|
subhāvitā brahmavihāra kṛtvā
|
XX
|
For not only would the animals be slain and lost to their owners thereby endangering their means of livelihood but from a Buddhist point of view such a contravention of true Dhamma and its first moral injunction panatipata veramani would prolong the sacrificers bondage to the wheel of samsara Long is samsara for fools who do not know true Dhamma
|
E
|
iv
|
T11
|
dhimātropāya iti tatra mṛdūpāyas trividhaḥ mṛdusaṃvego madhyasaṃvegas tīvrasaṃvega
|
GSP34
|
evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat
|
K03
|
pha dang ma la chos dang ldan pai gtam gyis yang dag par bstan
|
T
|
And on that occasion Ven
|
E
|
chung ma bza ba dang btung ba dang bral ba
|
T
|
āveśya tadaghaṃ hitvā bahavas tadgatiṃ gatāḥ BhP
|
GR14
|
atha caturunnayati
|
GV03
|
uttānapāda uvāca
|
GP12
|
cunāva na hone se lagabhaga nakśe lambita pare hai śoṣaṇaho rahā hai manamāne rhaṃga se dhana dohana kiyā jātā hai
|
H
|
Thats how they separate
|
E
|
kāyavijñānaṃ kāyavijñānena śūnyaṃ
|
K02
|
rāmājñayaiva latayā ravije vibhakte vāyoḥ sutena raghupeṇa ṇsare ca mukte
|
GSP33
|
Narada except that admirable skillful
|
E
|
ltung byed dang
|
T
|
ā tu naḥ sa vayati gavyam aśvyaṃ stotṛbhyo maghavā śatam
|
GV01
|
co yasmādarthe
|
GSP28
|
In the beginning you need to have faith that the concentration is going to be a good thing
|
E
|
tācchīlikeṣu vāsarūpavidhirnāsti
|
T02
|
gzhan gyi rnyed pa la thob rgyal bgyid pa la
|
T
|
mandasvarasañcārairvyaktāvyaktaṃ punaruktavacanārtham
|
GK18
|
kasyacid antikāc catuṣpādikāṃ gāthāṃ śṛṇuyād uddiśed vôdgṛhṇīyād dānaśīlakṣāntivīryadhyānaprajñāsaṃprayuktāṃ
|
T04
|
Then the Blessed One addressed the Venerable Ananda saying Come Ananda let us cross to the farther bank of the Hiraññavati and go to the Mallas Sala Grove in the vicinity of Kusinara
|
E
|
yid phrog pa yi gzugs mthong nas
|
T
|
asiddhau saṃdehe vā pratipādyasya pratipādakasya hetvābhāsaḥ
|
XX
|
tathā sāmānyaṃ vyaktaṃ pradhānamapi sarvasādhāraṇatvāt
|
GSP31
|
teṣām ādityavaj jñānaṃ prakāśayati tatparam
|
GSP33
|
atha saptamam padam paryupaviśanti
|
GV03
|
jisa dṛrhabuddhi puruṣa kī dṛṣṭi sampūrṇa viśva ātmarūpa seprakāśita ho rahā hai vaha cāhe brāhmaṇa ho athavā cāṇḍāla ho vaha vandanīyahai yaha merī dṛrha niṣṭhā hai
|
H
|
apatyasaṃtānaḥ apatyaparamparā tena putrapautrakaram ityarthaḥ vājīkaraṇajanitācchukrāj jātaḥ putraḥ putrajananasamartho bhavatītyarthaḥ
|
GS40
|
asau vyaṅgyatvenābhimataḥ
|
GK16
|
nu bo shos rgyal por dbang bskur to
|
T
|
ayuktacaryayā daridrakuleṣūpapattiṃ parigṛhīṣyanti
|
K08
|
thos nas kyang tshogs nas tshogs dang
|
T
|
Even though the practice of meditation is a selfrevolution you must be willing to risk your life
|
E
|
kailāśa ke laṃkeśvara mandira kī uttarī dīvāra para utkīrṇa eka dṛśya meṃrāvaṇa kī tapasyā kā sajīva aṃkana huā hai jisameṃ rāvaṇa apanā sira kāṭakāṭa kara śivako arpita karatā dikhāyā gayā hai
|
H
|
PB ardheḍām atisvarati
|
GV02
|
navānupūrvavihārasamāpattayo praṇihitā na ca kasyacid vigamena
|
K02
|
sa maivaṃ vocaditi syādvacanīya
|
T03
|
vaddhaśikhā jaṭāyāṁ syād bāle baddhaśikho mataḥ
|
T17
|
tvayā dūti kṛtaṃ karma yat tad anyena duṣkaram
|
GK22
|
Blameworthy or blameless
|
E
|
adhyayana kakṣa meṃ eka sātha do sau logoṃ ke baiṭhane kī vyavasthāhai
|
H
|
skye bo mang po la sdug pa dang
|
T
|
iti nigadati yaḥ kvacit kadācit
|
T01
|
sarakāra ne sārvajanika kṣetra kī tela kaṃpaniyoṃ ko pichale sāla jūna ke bāda se ḍījala ke dāma barhāne kī anumati nahīṃ dī hai usasamaya kacce tela kā dāma lara prati bairala ke stara para cala rahe the
|
H
|
saṃhataparārthatvāt
|
GSP31
|
rgyal po zas gtsang gis gzhon nu don thams cad grub pa
|
T
|
evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat
|
K05
|
sṛṣṭireṣā samākhyātā sarvasiddhiphalodayā
|
GR13
|
tato vayaḥsandhivrajyā
|
GK22
|
sarvasatvānāṃ sarvathā hitasukhadvayādhānākṣayatā phalaṃ
|
T06
|
mā no ruroḥ śucadvidaḥ śivo no astu bharato rarāṇaḥ
|
GV06
|
vahīsahajāvasthā hai jisameṃ āpa binā kisī prayatna ke apane bhītara vidyamānaātmāparamātmā kā sākṣātkāra kara lete haiṃ
|
H
|
caturyugātmakaḥ kālo mahāyuga itīryate
|
GR14
|
tṛtīyo dhyāyaḥ
|
T08
|
nāradas tu mahātejā muhūrtaṃ dhyānam āsthitaḥ
|
GE09
|
nīlādibāhyārthāvalambi yadvijñānamutpadyate
|
T16
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.