sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
daṇḍavac cāpi tiṣṭhanti pradhāvanti ca sarpavat
|
GV06
|
vinayavāritavṛttir atas tayā na vivṛto madano na ca saṃvṛtaḥ
|
GK20
|
tathā brahmarṣayaḥ siddhā brahmaviṣṇupurogamāḥ
|
GP12
|
dravyadeśakālamantrartvigdakṣiṇāvidhānayogopapattyā duradhigamo pi bhagavān
|
GP10
|
ālambanānanubhavātsukhaduḥkhayorapratītiḥ
|
T07
|
sarpakambalanirmuktaṃ bhūmaṇḍalamarājata cirāttamavanīrandhramiva nirvārirāśi ca
|
GSP27
|
sa ha sarvata āvasathān māpayāṃ cakre sarvata eva me nnam atsyantīti
|
GV05
|
It became automatic and they were able to experience a sense of wellbeing the stillness the fullness the brightness of the mind
|
E
|
dvau magaṇau dvau yagaṇau ca yatra tadvṛttaṃ vaiśvadevī nāma
|
GK17
|
pādāntadvayavinyastāṃ dharaṇīndharadevatīm
|
T02
|
vajragire kaṇṭhī kaṇṭhaka māla dhare kaṇṭhe kaṇṭhaka māla dhare
|
T02
|
veṣṭakaṃ
|
T17
|
harase āyavaḥ
|
GV01
|
ix
|
GSP32
|
svadhātuta iti bhāvāṅgād ālayavijñānataḥ
|
T06
|
bcom ldan das la di skad ces gsol to
|
T
|
triśaṅkau parvate triśaṅkavo nāma kaṇṭakāstīkṣṇāḥ sutīkṣṇāḥ
|
K10
|
yasya prasannaḥ prasannādhikāraṃ karoti tasyaiva sa
|
K01
|
atha tatra lokadhātau padmottaro nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ
|
K03
|
kathaṃ visarjayed ity āha vāje vājevata vājino naḥ ity anayarcā pitṛpūrvaṃ prapitāmahādi viśvedevāntaṃ darbhānvārambheṇa uttiṣṭha NSP reads uttiṣṭhantu pitaraḥ iti prītaḥ suprītamanā visarjanaṃ kuryāt
|
GSD36
|
isī ke phalasvarūpa śikṣakaśikṣārthī ke bīca madhura sambandhoṃ kāvikāsa hotā hai
|
H
|
nādyaḥ
|
GSP36
|
sarve kuśalā manaskārā vyavadānasya hetuḥ
|
K10
|
duḥkhasaṃjñā bhāvayitavyā
|
K03
|
saṃpūjya pustakaṃ tatra vidhinā ca prayatnataḥ
|
GSP30
|
upanyāsakāroṃ meṃ ke ema munśī rāmalāladesāī guṇavaṃtarāya ācārya pannālāla paṭela ādi pramukha haiṃ
|
H
|
isa prakriyā meṃ dina kā samaya laga jātā hai isakebāda sarkeṃrī ghoṃghoṃ ke śarīra ko chorakara pānī meṃ tairane lagate haiṃ
|
H
|
PB daridrā āsan paśavaḥ kṛśāḥ santo vyasthakāḥ saumāyanasya dīkṣāyāṃ samasṛjyanta medaseti
|
GV02
|
aura hāṃ bartanoṃ ke kalaī karanīho to vaha bhī
|
H
|
jabaki nijī vidyālaya ke chātraadhika ātmaviśvāsī pāe gae
|
H
|
kaṭivakṣaḥsthitau hastau sūcīvidhaṃ taducyate
|
GK18
|
kadambaṃ vṛndamityāhur viralo śliṣṭa ucyate
|
GR13
|
hāsyaiṣa sarva eva sasāmā yajño bhavati
|
GV03
|
aśubhāc calitaṃ yāti śubhaṃ tasmād apītarat
|
GSP35
|
na ca tiṣṭhati kāryeṣu maunam evāvalambate
|
GSP35
|
datvā sa dūta āmaṃtrya sahasā svapuraṃ yayau
|
K14
|
sakṛdvāraṃ subhaktisthaḥ sarvabuddhatvamāpnuyāt
|
T01
|
virājā saṃmita ekādaśāratniḥ kāryaḥ triṣṭubhā saṃmito dvādaśāratniḥ kāryo jagatyā
|
GV00
|
yaha bimārī bājāra meṃ phaloṃ para bhī dekhījā sakatī hai
|
H
|
ācāracāritrasampano bhavati samprajānacārī caturbhi īryāpathairlūhānnapānabhojī santuṣṭaḥ
|
K08
|
īṣatsaṃmīliteṅgalyā yathā cakṣuṣi gṛhyate pṛthagekopi bhinnatvāccakṣurvṛttestathaiva naḥ
|
T04
|
baṃgāla ke plāsī ke maidāna meṃ hī bhārata meṃvideśī rājya kī nīṃva parī thī
|
H
|
ke viśeṣāḥ kiyantaśca
|
GSP31
|
nopakirantyuttaravediṃ na gṛhṇanti pṛṣadājyaṃ na manthantyagnim pañca prayājā bhavanti trayo nuyājā ekaṃ samiṣṭayajuḥ
|
GV03
|
tasmāt sarvaprayatnena cyutirāgaṃ vivarjayet
|
T02
|
antaḥṣaṣṭhamahaḥ
|
GV02
|
medskiphrulemedskip
|
GS41
|
as if he had not seen it
|
GK19
|
aiśvaryamaṣṭaguṇam aṇimā
|
GSP31
|
na pākajaguṇāntarotpatteḥ
|
GSP29
|
catasraḥ śraddhā iti
|
T07
|
bhāratīya saṃgīta kī viśeśatā rāga gāyana athavā vādana hī hai rāga kī utpattisvaroccāra se hī hotī hai
|
H
|
kaṃpanī kā kahanā hai ki hālāki isa takanīkī kharābī kī vajaha se abhītaka kisī durghaṭanā kī khabara nahīṃ milī hai
|
H
|
nṛpairdaśarathaprakhyaiḥ pauraiḥ pāraśavādibhiḥ sāmantai rājaputraiśca brāhmaṇairbrahmavādibhiḥ
|
GSP27
|
niṣevaṇañca tasyaiva samyak chāstrasya mūlakam
|
T07
|
pṛthaktve sati dharmād anyā dharmateti na yujyate
|
T06
|
guṇatrayamalacchannaṃ nānājātisamākulam
|
GR13
|
tat tasya duryater dharmaṃ śrotavyaṃ naiva kena cit
|
K14
|
sphurati svata evorvīrajo lola ivānile
|
GSP35
|
numāiśeṃ kabhīkabhī pāṃca sitārā hoṭaloṃ meṃ bhī hotā
|
H
|
yadā tu jñānaṃ paryeṣyate tadā mucyata eva
|
GSP31
|
mā prajñāpāramitāyāṃ spṛhāṃ kārṣīḥ
|
K03
|
viṭapini śiśiracchāye kṣaṇam iha viśramya gamyatāṃ pathikāḥ
|
GK22
|
kṛtapūrveṇa pāpena vidhātrāniṣṭakarmaṇeti
|
T08
|
ye vasthitāḥ pratyanīkeṣu anīkam anīkaṃ prati pratyanīkeṣu pratipakṣabhūteṣu anīkeṣu yodhā yoddhāraḥ
|
GSP33
|
pra vā bhā kā
|
T16
|
paryanteṣu luṭhanti nirmalarucā spaṣṭāṭṭahāsā iva
|
GK22
|
mayūrakekābhirutaiḥ kṣaṇena
|
GP11
|
vacaneṣu ca sarveṣu yan na vyeti tad avyayam
|
GV02
|
vikārāvayavatve ca doṣāḥ pradarśitāścaturthe
|
GV05
|
viṣṇor māyāsahasrasya iyam ekā garīyasī
|
GK22
|
In short his alternative is actually the one thats more enjoyable and involves less work
|
E
|
If a wise competent intelligent person examines them from the point of view of the eye they appear abandoned void empty
|
E
|
upayukte viṣṭare upaveśanāya tān sāhāyyaṁ kuru
|
T02
|
sarvatathāgataratnadhvajocchrepaṇādīni sarvabuddharddhivikurvitāni kṛtvā
|
K12
|
dgum par rngo ma thogs lags so
|
T
|
na ca tadyathā gaurevaṃ gavaya iti vākyātpratīyate
|
GSP29
|
ta eva viparītāḥ syur dūtāḥ karmavipattaye
|
GS40
|
uktam eva bhāvanāprakarṣārthaṃ tatparyantārthaṃ tajjñānaṃ copasaṃhāravyājena sukhapratipattyarthaṃ punar darśayati tad iti
|
GSP28
|
tato nyān api sattvān vivecayiṣyanti
|
K05
|
yathaiva hi prayojakasya prayojyena svavyāpāraśūnyamātmānaṃ pratiyatā prayojakapratītirbādhyamānā nirālambanā tathā prayojyapratītirapi tenaiva svavyāpārāviṣṭamātmānapratiyatā bādhyate śabdāt tasya sā pratītiriti cet nāstyetat sopi śabdo buddhyarthameva khyāpayati evaṃ mayā pratipāditamevaṃ mayā pratipannamiti dvayorapyadhyavasāyāt athavā evaṃ tāvat pratipannaṃ mayāsya tvabhiprāyo bhavatu mā vā bhūt tathā bhavatvevamartho mā vā bhūt mayā tāvadevaṃ pratipannaṃ ata evāha
|
T11
|
dharmadeśanāhetuko vântaśâikakramavyatihāro ntaśâikôcchvāsapraśvāso vā
|
T04
|
spaṣṭamanyat
|
GSP28
|
Whereas some brahmans and contemplatives living off food given in faith are addicted to talking about lowly topics such as these talking about kings robbers ministers of state armies alarms and battles food and drink clothing furniture garlands and scents relatives vehicles villages towns cities the countryside women and heroes the gossip of the street and the well tales of the dead tales of diversity the creation of the world and of the sea and talk of whether things exist or not he abstains from talking about lowly topics such as these
|
E
|
t āni yojyānyānukūlyād viṣṇvādhikyasya sarvaśaḥ
|
GSP33
|
PB pratyakṣaṃ hy etenartava ārdhnuvann ṛdhyā eva
|
GV02
|
lnga gang zhe na
|
T
|
saiṣā devatā pratiśabdasāmānyātpratihārabhaktimanugatā
|
GV05
|
etena sūktena juhuyāt
|
GV06
|
yadastameti tadāhavanīyam praviśati tadubhāvevaitatsaha santā upatiṣṭhata ubhau
|
GV03
|
saṃjaya uvāca
|
GE07
|
saśarkarā tāmramahī kaṣāyaṃ
|
GS41
|
ji lta ji ltar myangs pa de lta de ltar sred do
|
T
|
putrābhidhāne hṛdaye samakṣaṃ praharanmama
|
T09
|
indhanvabhirdhenubhī rapśadūdhabhiradhvasmabhiḥ pathibhirbhrājadṛṣṭayaḥ
|
GV01
|
aparamapi śukrapravṛttihetumāha harṣād ityādi
|
GS40
|
brahmacaryeṇa vartantīṃ virāgāṃ rahasi sthitām
|
GP11
|
atha brahmādayo mahādevā bhagavantaṃ namasyaivam āhuḥ
|
K12
|
i
|
T11
|
tatra prāptau tadagre ca bhrātarau tāvubhāvapi prārabhetāṃ nirāhārau tāmārādhayituṃ tapaḥ
|
GK21
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.