sentences
stringlengths
1
18.1k
label
stringclasses
76 values
daṇḍavac cāpi tiṣṭhanti pradhāvanti ca sarpavat
GV06
vinayavāritavṛttir atas tayā na vivṛto madano na ca saṃvṛtaḥ
GK20
tathā brahmarṣayaḥ siddhā brahmaviṣṇupurogamāḥ
GP12
dravyadeśakālamantrartvigdakṣiṇāvidhānayogopapattyā duradhigamo pi bhagavān
GP10
ālambanānanubhavātsukhaduḥkhayorapratītiḥ
T07
sarpakambalanirmuktaṃ bhūmaṇḍalamarājata cirāttamavanīrandhramiva nirvārirāśi ca
GSP27
sa ha sarvata āvasathān māpayāṃ cakre sarvata eva me nnam atsyantīti
GV05
It became automatic and they were able to experience a sense of wellbeing the stillness the fullness the brightness of the mind
E
dvau magaṇau dvau yagaṇau ca yatra tadvṛttaṃ vaiśvadevī nāma
GK17
pādāntadvayavinyastāṃ dharaṇīndharadevatīm
T02
vajragire kaṇṭhī kaṇṭhaka māla dhare kaṇṭhe kaṇṭhaka māla dhare
T02
veṣṭakaṃ
T17
harase āyavaḥ
GV01
ix
GSP32
svadhātuta iti bhāvāṅgād ālayavijñānataḥ
T06
bcom ldan das la di skad ces gsol to
T
triśaṅkau parvate triśaṅkavo nāma kaṇṭakāstīkṣṇāḥ sutīkṣṇāḥ
K10
yasya prasannaḥ prasannādhikāraṃ karoti tasyaiva sa
K01
atha tatra lokadhātau padmottaro nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ
K03
kathaṃ visarjayed ity āha vāje vājevata vājino naḥ ity anayarcā pitṛpūrvaṃ prapitāmahādi viśvedevāntaṃ darbhānvārambheṇa uttiṣṭha NSP reads uttiṣṭhantu pitaraḥ iti prītaḥ suprītamanā visarjanaṃ kuryāt
GSD36
isī ke phalasvarūpa śikṣakaśikṣārthī ke bīca madhura sambandhoṃ kāvikāsa hotā hai
H
nādyaḥ
GSP36
sarve kuśalā manaskārā vyavadānasya hetuḥ
K10
duḥkhasaṃjñā bhāvayitavyā
K03
saṃpūjya pustakaṃ tatra vidhinā ca prayatnataḥ
GSP30
upanyāsakāroṃ meṃ ke ema munśī rāmalāladesāī guṇavaṃtarāya ācārya pannālāla paṭela ādi pramukha haiṃ
H
isa prakriyā meṃ dina kā samaya laga jātā hai isakebāda sarkeṃrī ghoṃghoṃ ke śarīra ko chorakara pānī meṃ tairane lagate haiṃ
H
PB daridrā āsan paśavaḥ kṛśāḥ santo vyasthakāḥ saumāyanasya dīkṣāyāṃ samasṛjyanta medaseti
GV02
aura hāṃ bartanoṃ ke kalaī karanīho to vaha bhī
H
jabaki nijī vidyālaya ke chātraadhika ātmaviśvāsī pāe gae
H
kaṭivakṣaḥsthitau hastau sūcīvidhaṃ taducyate
GK18
kadambaṃ vṛndamityāhur viralo śliṣṭa ucyate
GR13
hāsyaiṣa sarva eva sasāmā yajño bhavati
GV03
aśubhāc calitaṃ yāti śubhaṃ tasmād apītarat
GSP35
na ca tiṣṭhati kāryeṣu maunam evāvalambate
GSP35
datvā sa dūta āmaṃtrya sahasā svapuraṃ yayau
K14
sakṛdvāraṃ subhaktisthaḥ sarvabuddhatvamāpnuyāt
T01
virājā saṃmita ekādaśāratniḥ kāryaḥ triṣṭubhā saṃmito dvādaśāratniḥ kāryo jagatyā
GV00
yaha bimārī bājāra meṃ phaloṃ para bhī dekhījā sakatī hai
H
ācāracāritrasampano bhavati samprajānacārī caturbhi īryāpathairlūhānnapānabhojī santuṣṭaḥ
K08
īṣatsaṃmīliteṅgalyā yathā cakṣuṣi gṛhyate pṛthagekopi bhinnatvāccakṣurvṛttestathaiva naḥ
T04
baṃgāla ke plāsī ke maidāna meṃ hī bhārata meṃvideśī rājya kī nīṃva parī thī
H
ke viśeṣāḥ kiyantaśca
GSP31
nopakirantyuttaravediṃ na gṛhṇanti pṛṣadājyaṃ na manthantyagnim pañca prayājā bhavanti trayo nuyājā ekaṃ samiṣṭayajuḥ
GV03
tasmāt sarvaprayatnena cyutirāgaṃ vivarjayet
T02
antaḥṣaṣṭhamahaḥ
GV02
medskiphrulemedskip
GS41
as if he had not seen it
GK19
aiśvaryamaṣṭaguṇam aṇimā
GSP31
na pākajaguṇāntarotpatteḥ
GSP29
catasraḥ śraddhā iti
T07
bhāratīya saṃgīta kī viśeśatā rāga gāyana athavā vādana hī hai rāga kī utpattisvaroccāra se hī hotī hai
H
kaṃpanī kā kahanā hai ki hālāki isa takanīkī kharābī kī vajaha se abhītaka kisī durghaṭanā kī khabara nahīṃ milī hai
H
nṛpairdaśarathaprakhyaiḥ pauraiḥ pāraśavādibhiḥ sāmantai rājaputraiśca brāhmaṇairbrahmavādibhiḥ
GSP27
niṣevaṇañca tasyaiva samyak chāstrasya mūlakam
T07
pṛthaktve sati dharmād anyā dharmateti na yujyate
T06
guṇatrayamalacchannaṃ nānājātisamākulam
GR13
tat tasya duryater dharmaṃ śrotavyaṃ naiva kena cit
K14
sphurati svata evorvīrajo lola ivānile
GSP35
numāiśeṃ kabhīkabhī pāṃca sitārā hoṭaloṃ meṃ bhī hotā
H
yadā tu jñānaṃ paryeṣyate tadā mucyata eva
GSP31
mā prajñāpāramitāyāṃ spṛhāṃ kārṣīḥ
K03
viṭapini śiśiracchāye kṣaṇam iha viśramya gamyatāṃ pathikāḥ
GK22
kṛtapūrveṇa pāpena vidhātrāniṣṭakarmaṇeti
T08
ye vasthitāḥ pratyanīkeṣu anīkam anīkaṃ prati pratyanīkeṣu pratipakṣabhūteṣu anīkeṣu yodhā yoddhāraḥ
GSP33
pra vā bhā kā
T16
paryanteṣu luṭhanti nirmalarucā spaṣṭāṭṭahāsā iva
GK22
mayūrakekābhirutaiḥ kṣaṇena
GP11
vacaneṣu ca sarveṣu yan na vyeti tad avyayam
GV02
vikārāvayavatve ca doṣāḥ pradarśitāścaturthe
GV05
viṣṇor māyāsahasrasya iyam ekā garīyasī
GK22
In short his alternative is actually the one thats more enjoyable and involves less work
E
If a wise competent intelligent person examines them from the point of view of the eye they appear abandoned void empty
E
upayukte viṣṭare upaveśanāya tān sāhāyyaṁ kuru
T02
sarvatathāgataratnadhvajocchrepaṇādīni sarvabuddharddhivikurvitāni kṛtvā
K12
dgum par rngo ma thogs lags so
T
na ca tadyathā gaurevaṃ gavaya iti vākyātpratīyate
GSP29
ta eva viparītāḥ syur dūtāḥ karmavipattaye
GS40
uktam eva bhāvanāprakarṣārthaṃ tatparyantārthaṃ tajjñānaṃ copasaṃhāravyājena sukhapratipattyarthaṃ punar darśayati tad iti
GSP28
tato nyān api sattvān vivecayiṣyanti
K05
yathaiva hi prayojakasya prayojyena svavyāpāraśūnyamātmānaṃ pratiyatā prayojakapratītirbādhyamānā nirālambanā tathā prayojyapratītirapi tenaiva svavyāpārāviṣṭamātmānapratiyatā bādhyate śabdāt tasya sā pratītiriti cet nāstyetat sopi śabdo buddhyarthameva khyāpayati evaṃ mayā pratipāditamevaṃ mayā pratipannamiti dvayorapyadhyavasāyāt athavā evaṃ tāvat pratipannaṃ mayāsya tvabhiprāyo bhavatu mā vā bhūt tathā bhavatvevamartho mā vā bhūt mayā tāvadevaṃ pratipannaṃ ata evāha
T11
dharmadeśanāhetuko vântaśâikakramavyatihāro ntaśâikôcchvāsapraśvāso vā
T04
spaṣṭamanyat
GSP28
Whereas some brahmans and contemplatives living off food given in faith are addicted to talking about lowly topics such as these talking about kings robbers ministers of state armies alarms and battles food and drink clothing furniture garlands and scents relatives vehicles villages towns cities the countryside women and heroes the gossip of the street and the well tales of the dead tales of diversity the creation of the world and of the sea and talk of whether things exist or not he abstains from talking about lowly topics such as these
E
t āni yojyānyānukūlyād viṣṇvādhikyasya sarvaśaḥ
GSP33
PB pratyakṣaṃ hy etenartava ārdhnuvann ṛdhyā eva
GV02
lnga gang zhe na
T
saiṣā devatā pratiśabdasāmānyātpratihārabhaktimanugatā
GV05
etena sūktena juhuyāt
GV06
yadastameti tadāhavanīyam praviśati tadubhāvevaitatsaha santā upatiṣṭhata ubhau
GV03
saṃjaya uvāca
GE07
saśarkarā tāmramahī kaṣāyaṃ
GS41
ji lta ji ltar myangs pa de lta de ltar sred do
T
putrābhidhāne hṛdaye samakṣaṃ praharanmama
T09
indhanvabhirdhenubhī rapśadūdhabhiradhvasmabhiḥ pathibhirbhrājadṛṣṭayaḥ
GV01
aparamapi śukrapravṛttihetumāha harṣād ityādi
GS40
brahmacaryeṇa vartantīṃ virāgāṃ rahasi sthitām
GP11
atha brahmādayo mahādevā bhagavantaṃ namasyaivam āhuḥ
K12
i
T11
tatra prāptau tadagre ca bhrātarau tāvubhāvapi prārabhetāṃ nirāhārau tāmārādhayituṃ tapaḥ
GK21