sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
In the same way there is the case where a trifling evil deed done by one individual takes him to hell and there is the case where the very same sort of trifling deed done by the other individual is experienced in the here now and for the most part barely appears for a moment
|
E
|
anya bhāṣāoṃ meṃsambodhanoṃ ke sātha kriyāoṃ meṃbhī parivartana hotā hai
|
H
|
na tvāmindrāti ricyate
|
GV00
|
tshig gi don bcas ston pa yi
|
T
|
tatra pratyekabuddhaṃ tam ālokya samupācaran
|
K14
|
tathā vidyuddhatānāṃ gobrāhmaṇarakṣaṇārthaṃ vipannānāṃ ca saṃbandhino ye sapiṇḍās tair apy āśaucaṃ na kāryam
|
GSD36
|
paḍibaṇṇo samaro ṇa vā
|
GK20
|
kūṭāgāraṃ praviśya suvarṇamaye paryaṃke paryaṃkena niṣadya karuṇāsahagatena cittenāvaireṇa yāvad adhimucya spharitvopasaṃpadya viharati GBM
|
K14
|
d kaiścid duṣkṛtakāriṇīti ca punaḥ saivāṅganā śocitā
|
GK20
|
unhoṃne kahā ki isavarṣa mārca meṃ ve brāzīla cilī aura elasalvāḍora kā daurā kareṃge jahāṃ ve amarīkīmahādvīpa ke vikāsa ke lie naī sājhedāriyāṃ banāeṃge
|
H
|
There are these four modes of practice
|
E
|
ārteṣu kārūṇyamayī pravṛttistapodhanānāṃ kimayaṃ na mārgaḥ
|
T09
|
Then on realizing its significance the Lord uttered on that occasion this inspired utterance
|
E
|
cakṣurasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā
|
K02
|
manmathaḥ kāmacintāyāṁ kapitthe kusumāyudhe
|
T17
|
In that case Ven
|
E
|
carati sāre vatāyaṃ carati bodhisattvo mahāsattvaḥ evam ukte āyuṣmāṃ subhūtir āyuṣmantaṃ
|
K05
|
arātsuḥ arkaṃ cārkapuṣpaṃ ca
|
GV04
|
vaśam eṣyanti catvāras tam ṛte sarvapāṇḍavāḥ
|
GE07
|
See also MN MN AN AN
|
E
|
varṣa meṃ āvāsoṃ ke nirmāṇa kā pahalā caraṇa pūrā ho jāegātathā dūsare caraṇa kā kāma śurū kiyā jāegā
|
H
|
prativādinā hi sādhanajijñāsā kṛtā kiṃ pramāṇamiti
|
GSP32
|
The focus is strong the light aglow The mind has power and authority
|
E
|
kabhī kabhī pati patnī ko phūloṃ kāpremohāra dete hue darśāyā gayā hai
|
H
|
de de dag gis kyang longs ma spyad pa dang
|
T
|
ete cānye ca vibudhāḥ prabhavo varaśāpayoḥ
|
GP10
|
na dhyānapāramitām upalabhate
|
K02
|
nityasaṃsāriṇaḥ pṛthvyāṃ tyaktvā sthūlantu sūkṣmataḥ
|
GR14
|
jitvaivānāhavena kṣitimamumupayāsyannuvākoṭayātrāṁ kaṁsaṁ jitvā ca nārāyaṇa iva mathurāṁ dṛṣṭanepālacaryaḥ
|
T13
|
kirai mahiharehn gaanandisālaānan Kula construes it also as gaanam
|
GK19
|
tasmāt aguru eka gurvādi vṛttamapi draṣṭavyam
|
T12
|
tatra hetur lavanyendrabhayaṃ nānaucitī punaḥ
|
GK23
|
na cādhikārī kaniṣṭha iti vācyaṃ dhīra ity uktatvāt
|
GR14
|
rāmaśokābhibhūto haṃ śokārtānāṃ bhavān gatiḥ
|
GE09
|
ūrdhvo hyasthādadhyantarikṣe dhā vṛtrāya pra vadhaṃjabhāra
|
GV01
|
adrākṣīt
|
GS24
|
gal te ganggas byin kha zas med par ongs na
|
T
|
uttamāṅgaṃ śiraḥ śīrṣaṃ mūrdhā nā mastako striyām
|
GS25
|
chos dang dge dun la skyabs su song nas bslab pai gzhi rnams blangs na
|
T
|
parijapya mahārauhiṇakuṣmāṇḍakuverahṛdayarudragaṇaiḥ
|
GS41
|
zhes smras nas
|
T
|
tatkiṃ yadidamasminpuruṣe kāryakāraṇasaṅghāte jīvati śarīraṃ pārthivatvāccharīrasya
|
GV05
|
of t to d Pravarasena tends to agree with Vararuci rather
|
GK19
|
evaṃ sadguruśāsanavimalasthiti vedanaṃ tanūpādheḥ
|
GSP30
|
and relevance for stanza division in PS
|
GV06
|
tasmād avaśyam eṣṭavyaṃ tad ūrdhvaṃ tuccham eva tat
|
GR12
|
ekīkṛtaṃ dvayamapi nyagbhāvayati ityevaṃsvabhāvaḥ
|
GSP30
|
in Tinnevelly and half in Travancore the watershed turns southeast as
|
GK19
|
tayā tu saṃgatā devyā ahalyā gautamapriyā
|
GP11
|
sukhāya sukhanetrāya namaḥ sukṛtadhāriṇe
|
GP11
|
tathyasaṃvṛtibhūtārthapravivekānuguṇyataḥ
|
T04
|
ityadhidaivatam
|
GV04
|
dvayamālambate śaikṣaṃ śūnyato nityatastathā Abhidh
|
T07
|
durdṛśeyaṃ devaputrāḥ prajñāpāramitā
|
K05
|
atha svabhāva eva tasyāyaṃ yat tatprakarṣaparyantagamane sarvasaṃvittau sa svabhāvo
|
T02
|
de yang de dag gi steng du babs so
|
T
|
lacīlāpana hī use ādatoṃkā nirmāṇa karane meṃ sahāyatā detā hai
|
H
|
so bravīd yataro nau pūrva ujjayet tan nau saheti tā agnir udajayat tad indro nūdajayat
|
GV00
|
vṛtreṇa śakraḥ samare nigīrṇaḥ phenena śakraḥ sa jaghāna vṛtram
|
GK22
|
Gāthā Cited Kāvyaprakāśa
|
GK16
|
aṁguttaranikāya ṭīkā
|
T02
|
tānyeva karmāṇi yāni kāyādiskandheṣu
|
T05
|
de lta bas na
|
T
|
iti prathamaṃ śabdāntarādhikaraṇam
|
GSP28
|
itthaṃ katipaye tairthikāḥ piṇḍātmādikaṃ mithyāvastutattvaṃ sisādhayiṣayā sarvajñatāvirāgitākarmaphalasambandhādīnāṃ
|
T04
|
asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam
|
GE09
|
putradāra priyajñāti bāndhavān
|
XX
|
pṛthaktvajñāpanārthaḥ
|
GSD37
|
sāmi hāsmai sa glāyati sa yathā haivaiṣa etasmā asmiṃloke sāmi glāyatyevamu haivaiṣa etasmā amuṣmiṃloke sāmi glāyati tasmānna sāmyudvāsayeta
|
GV03
|
prayatnānantarīyakatvam apy anityatvasiddhau samartho hetur iti darśayituṃ sakalasapakṣāvyāpi prayatnānantarīyakatvam udāhṛtam iti draṣṭavyam
|
GSP28
|
atra vyomakāsāraśabdasya samāse guṇībhāvāttadarthasya na sarvaiḥ saṃyogaḥ
|
GK16
|
tasyā upastha eva samit
|
GV05
|
yaḥ sahasraṃ sahasrāṇāṃ śvetān aśvān avāsṛjat
|
GE07
|
kiṃ bhavantīti bhāvāḥ kiṃ vā bhāvayantīti bhāvāḥ
|
GK18
|
tadā cākṣuṣavijñānenaikena sarvān vṛkṣān gṛhṇīyāt
|
T07
|
katham jñānavat
|
T07
|
pūrva varṇita lakṣyoṃ kī prāpti ke lie sāmājika evaṃ vaiyaktika donoṃprakāra ke jīvana ko saṃgaṭhita kiyā gayā hai
|
H
|
māpa va taula ke sudhāra ke lie vaidhānika ḍhāṃcā bana cukā hai
|
H
|
yakṣyamāṇo vai katibhirahobhirahaṃ he bhagavanto smi
|
GV05
|
yahā taka ki phūlapattiyoṃ kobhī usī sahajatā se citrita kiyā gayā hai jinameṃ bodhisattvoṃ ko citritakiyā gayā hai
|
H
|
rathādavatīrya sagarvaṃ sākūtaṃ ca
|
GK20
|
paścāt saṃpūrṇa karaṇa kādibhedena kaulikam
|
GSP30
|
yaśodhara tatra ghonāṃ kapilāṃ patighnīm couleur singe rousse
|
GS39
|
khyed gang zhig snod gang don du gnyer ba de des long la deng zhig
|
T
|
antarlīnataraṅgaughasaumyavārisaritsamā
|
GSP35
|
unakī pratibhā nirṇaya śakti aura sthira buddhi meṃrāṣṭra ke sarvocca pada ke dāyitva ko vahana karane meṃ unheṃ madada pahuṃcāyī
|
H
|
ūrdhvasthamūrdhajatamaḥpaṭalair dadhānāṃ tāraughamauktikam ajas samupājagāma
|
GSP35
|
kartṛkarmātmakāv arthāv abhinnau nityam eva hi
|
GSP35
|
mdun na don rnams gzhon nu ka shi mdzes dga
|
T
|
magara allādiyā khā sāhaba ke pratiunakā dila mailā ho gayā aura unhoṃne allādiyā khā sāhaba ko gāyana meṃ apanāpramukha niśānā banā liyā
|
H
|
savikalpakajñānamityarthaḥ
|
GK16
|
lhai bu moi ched du ma yin no
|
T
|
vibhajaṃ
|
T17
|
kartṛ karaṇe kṛtā bahulam
|
GS24
|
mahān āvriyate deśaḥ prasiddhaiḥ parvatādibhiḥ
|
GS24
|
ye tra strīliṅgāḥ paṭhyante
|
GS24
|
viśeṣakāle smaraṇe ca tajjñairdanto yamuktaḥ kila kolacarcaḥrvaḥ
|
GS39
|
ni reg par mi gyur ro
|
T
|
bhāvaḥ
|
GK19
|
iti jñāsyasi siddhāntakāle bodham upāgataḥ
|
GSP35
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.