sentences
stringlengths
1
18.1k
label
stringclasses
76 values
In the same way there is the case where a trifling evil deed done by one individual takes him to hell and there is the case where the very same sort of trifling deed done by the other individual is experienced in the here now and for the most part barely appears for a moment
E
anya bhāṣāoṃ meṃsambodhanoṃ ke sātha kriyāoṃ meṃbhī parivartana hotā hai
H
na tvāmindrāti ricyate
GV00
tshig gi don bcas ston pa yi
T
tatra pratyekabuddhaṃ tam ālokya samupācaran
K14
tathā vidyuddhatānāṃ gobrāhmaṇarakṣaṇārthaṃ vipannānāṃ ca saṃbandhino ye sapiṇḍās tair apy āśaucaṃ na kāryam
GSD36
paḍibaṇṇo samaro ṇa vā
GK20
kūṭāgāraṃ praviśya suvarṇamaye paryaṃke paryaṃkena niṣadya karuṇāsahagatena cittenāvaireṇa yāvad adhimucya spharitvopasaṃpadya viharati GBM
K14
d kaiścid duṣkṛtakāriṇīti ca punaḥ saivāṅganā śocitā
GK20
unhoṃne kahā ki isavarṣa mārca meṃ ve brāzīla cilī aura elasalvāḍora kā daurā kareṃge jahāṃ ve amarīkīmahādvīpa ke vikāsa ke lie naī sājhedāriyāṃ banāeṃge
H
There are these four modes of practice
E
ārteṣu kārūṇyamayī pravṛttistapodhanānāṃ kimayaṃ na mārgaḥ
T09
Then on realizing its significance the Lord uttered on that occasion this inspired utterance
E
cakṣurasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā
K02
manmathaḥ kāmacintāyāṁ kapitthe kusumāyudhe
T17
In that case Ven
E
carati sāre vatāyaṃ carati bodhisattvo mahāsattvaḥ evam ukte āyuṣmāṃ subhūtir āyuṣmantaṃ
K05
arātsuḥ arkaṃ cārkapuṣpaṃ ca
GV04
vaśam eṣyanti catvāras tam ṛte sarvapāṇḍavāḥ
GE07
See also MN MN AN AN
E
varṣa meṃ āvāsoṃ ke nirmāṇa kā pahalā caraṇa pūrā ho jāegātathā dūsare caraṇa kā kāma śurū kiyā jāegā
H
prativādinā hi sādhanajijñāsā kṛtā kiṃ pramāṇamiti
GSP32
The focus is strong the light aglow The mind has power and authority
E
kabhī kabhī pati patnī ko phūloṃ kāpremohāra dete hue darśāyā gayā hai
H
de de dag gis kyang longs ma spyad pa dang
T
ete cānye ca vibudhāḥ prabhavo varaśāpayoḥ
GP10
na dhyānapāramitām upalabhate
K02
nityasaṃsāriṇaḥ pṛthvyāṃ tyaktvā sthūlantu sūkṣmataḥ
GR14
jitvaivānāhavena kṣitimamumupayāsyannuvākoṭayātrāṁ kaṁsaṁ jitvā ca nārāyaṇa iva mathurāṁ dṛṣṭanepālacaryaḥ
T13
kirai mahiharehn gaanandisālaānan Kula construes it also as gaanam
GK19
tasmāt aguru eka gurvādi vṛttamapi draṣṭavyam
T12
tatra hetur lavanyendrabhayaṃ nānaucitī punaḥ
GK23
na cādhikārī kaniṣṭha iti vācyaṃ dhīra ity uktatvāt
GR14
rāmaśokābhibhūto haṃ śokārtānāṃ bhavān gatiḥ
GE09
ūrdhvo hyasthādadhyantarikṣe dhā vṛtrāya pra vadhaṃjabhāra
GV01
adrākṣīt
GS24
gal te ganggas byin kha zas med par ongs na
T
uttamāṅgaṃ śiraḥ śīrṣaṃ mūrdhā nā mastako striyām
GS25
chos dang dge dun la skyabs su song nas bslab pai gzhi rnams blangs na
T
parijapya mahārauhiṇakuṣmāṇḍakuverahṛdayarudragaṇaiḥ
GS41
zhes smras nas
T
tatkiṃ yadidamasminpuruṣe kāryakāraṇasaṅghāte jīvati śarīraṃ pārthivatvāccharīrasya
GV05
of t to d Pravarasena tends to agree with Vararuci rather
GK19
evaṃ sadguruśāsanavimalasthiti vedanaṃ tanūpādheḥ
GSP30
and relevance for stanza division in PS
GV06
tasmād avaśyam eṣṭavyaṃ tad ūrdhvaṃ tuccham eva tat
GR12
ekīkṛtaṃ dvayamapi nyagbhāvayati ityevaṃsvabhāvaḥ
GSP30
in Tinnevelly and half in Travancore the watershed turns southeast as
GK19
tayā tu saṃgatā devyā ahalyā gautamapriyā
GP11
sukhāya sukhanetrāya namaḥ sukṛtadhāriṇe
GP11
tathyasaṃvṛtibhūtārthapravivekānuguṇyataḥ
T04
ityadhidaivatam
GV04
dvayamālambate śaikṣaṃ śūnyato nityatastathā Abhidh
T07
durdṛśeyaṃ devaputrāḥ prajñāpāramitā
K05
atha svabhāva eva tasyāyaṃ yat tatprakarṣaparyantagamane sarvasaṃvittau sa svabhāvo
T02
de yang de dag gi steng du babs so
T
lacīlāpana hī use ādatoṃkā nirmāṇa karane meṃ sahāyatā detā hai
H
so bravīd yataro nau pūrva ujjayet tan nau saheti tā agnir udajayat tad indro nūdajayat
GV00
vṛtreṇa śakraḥ samare nigīrṇaḥ phenena śakraḥ sa jaghāna vṛtram
GK22
Gāthā Cited Kāvyaprakāśa
GK16
aṁguttaranikāya ṭīkā
T02
tānyeva karmāṇi yāni kāyādiskandheṣu
T05
de lta bas na
T
iti prathamaṃ śabdāntarādhikaraṇam
GSP28
itthaṃ katipaye tairthikāḥ piṇḍātmādikaṃ mithyāvastutattvaṃ sisādhayiṣayā sarvajñatāvirāgitākarmaphalasambandhādīnāṃ
T04
asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam
GE09
putradāra priyajñāti bāndhavān
XX
pṛthaktvajñāpanārthaḥ
GSD37
sāmi hāsmai sa glāyati sa yathā haivaiṣa etasmā asmiṃloke sāmi glāyatyevamu haivaiṣa etasmā amuṣmiṃloke sāmi glāyati tasmānna sāmyudvāsayeta
GV03
prayatnānantarīyakatvam apy anityatvasiddhau samartho hetur iti darśayituṃ sakalasapakṣāvyāpi prayatnānantarīyakatvam udāhṛtam iti draṣṭavyam
GSP28
atra vyomakāsāraśabdasya samāse guṇībhāvāttadarthasya na sarvaiḥ saṃyogaḥ
GK16
tasyā upastha eva samit
GV05
yaḥ sahasraṃ sahasrāṇāṃ śvetān aśvān avāsṛjat
GE07
kiṃ bhavantīti bhāvāḥ kiṃ vā bhāvayantīti bhāvāḥ
GK18
tadā cākṣuṣavijñānenaikena sarvān vṛkṣān gṛhṇīyāt
T07
katham jñānavat
T07
pūrva varṇita lakṣyoṃ kī prāpti ke lie sāmājika evaṃ vaiyaktika donoṃprakāra ke jīvana ko saṃgaṭhita kiyā gayā hai
H
māpa va taula ke sudhāra ke lie vaidhānika ḍhāṃcā bana cukā hai
H
yakṣyamāṇo vai katibhirahobhirahaṃ he bhagavanto smi
GV05
yahā taka ki phūlapattiyoṃ kobhī usī sahajatā se citrita kiyā gayā hai jinameṃ bodhisattvoṃ ko citritakiyā gayā hai
H
rathādavatīrya sagarvaṃ sākūtaṃ ca
GK20
paścāt saṃpūrṇa karaṇa kādibhedena kaulikam
GSP30
yaśodhara tatra ghonāṃ kapilāṃ patighnīm couleur singe rousse
GS39
khyed gang zhig snod gang don du gnyer ba de des long la deng zhig
T
antarlīnataraṅgaughasaumyavārisaritsamā
GSP35
unakī pratibhā nirṇaya śakti aura sthira buddhi meṃrāṣṭra ke sarvocca pada ke dāyitva ko vahana karane meṃ unheṃ madada pahuṃcāyī
H
ūrdhvasthamūrdhajatamaḥpaṭalair dadhānāṃ tāraughamauktikam ajas samupājagāma
GSP35
kartṛkarmātmakāv arthāv abhinnau nityam eva hi
GSP35
mdun na don rnams gzhon nu ka shi mdzes dga
T
magara allādiyā khā sāhaba ke pratiunakā dila mailā ho gayā aura unhoṃne allādiyā khā sāhaba ko gāyana meṃ apanāpramukha niśānā banā liyā
H
savikalpakajñānamityarthaḥ
GK16
lhai bu moi ched du ma yin no
T
vibhajaṃ
T17
kartṛ karaṇe kṛtā bahulam
GS24
mahān āvriyate deśaḥ prasiddhaiḥ parvatādibhiḥ
GS24
ye tra strīliṅgāḥ paṭhyante
GS24
viśeṣakāle smaraṇe ca tajjñairdanto yamuktaḥ kila kolacarcaḥrvaḥ
GS39
ni reg par mi gyur ro
T
bhāvaḥ
GK19
iti jñāsyasi siddhāntakāle bodham upāgataḥ
GSP35