sentences
stringlengths
1
18.1k
label
stringclasses
76 values
upalabdhiḥ katham iti cet
GSP32
See also MN MN The Mind Like Fire Unbound by Thanissaro Bhikkhu chapters and Noself or Notself by Thanissaro Bhikkhu and The Notself Strategy by Thanissaro Bhikkhu
E
brahmāṇam agrataḥ kṛtvā sahādityagaṇair dvijāḥ
GP11
paryuṣitaṃśākayūṣamāṃsasarpiḥśṛtadhānāguḍadadhimadhusaktuvarjam
GSD37
kruddhaś cālayate śakraṃ sabhṛtyabalavāhanam
GR13
saumyavāre tathā viṣṇuṃ dadhyannena yajedbudhaḥ
GP12
prajā na kevalaṃ sanmūlā evedānīmapi sthitikāle sadāyatanāḥ sadāśrayā eva
GV05
tasyaiva Amaru
GK22
te mṛgayitumārabdhāhśroṇa kāruṇikastvam
K10
gal te gzhon nu de ongs na
T
raśmikālāpaṃ gṛhītvā smṛtinimittaṃ
T17
pibeduṣṇāmbunā jantuḥ snehasvedopapāditaḥ
GS40
yam abadhnāt bṛhaspatiḥ maṇim phālam ghṛtaścutam ugram khadiram ojase tam sūryaḥ prati amuñcata tena imāḥ ajayat diśaḥ saḥ asmai bhūtim id duhe bhūyas bhūyas śvas śvas tena tvam dviṣataḥ jahi
GV00
kramo yaṃ bhinnaśakṛtāṃ vakṣyate gāḍhavarcasām
GS40
sa parjanyaḥ
GV05
duḥkhaśūnyatāyāṃ yukto yukta iti vaktavyaḥ
K03
bhusuṇḍīśaktiśūlāsimusulaprāsavṛṣṭayaḥ
GSP35
kathayāmy ataḥ param ahaṃ pūjām asmin yathābhilikhitānām
GS41
ko bhavān dvimukhaḥ pakṣī cintāvān iva lakṣyase
GP11
sa tā yonīranuprāpya dhuryo bhūdbhāravāhakaḥ
GP12
tatrāham aratiṃ vindaṃs tayā hīnaḥ suduḥkhitaḥ
GE09
vaha larakā rāta ko makkhī banakara vahā pahucā murge ke bāga dene takavahā rahā
H
atha devānām indra sa somacchatro rājakumāro yena bhagavān bhaiṣajyarājas tathāgato rhan samyaksambuddhas tenopasamkrāmat upasamkramya tasya bhagavataḥ pādau śirasā vanditvaikānte sthāt ekāntasthitaś ca somacchatro rājakumāras taṃ bhagavantaṃ bhaiṣajyarājaṃ tathāgatam etad avocat dharmapūjā dharmapūjeti bhagavan ucyate katamā sā dharmapūjeti
XX
sūkṣmatvaco vadānaṃ yat tad idaṃ ye narā mudā
K14
lhan cig tu skyed mos tshal gyi gzhir chas pa
T
parameśvarollāsaḥ
GR14
iti vicintya sa mahātmā tata eva pratinivṛtya rājñaḥ pratihārayāmāsa śreṣṭhī punardraṣṭumicchati devamiti
T09
nanvabhede pi nopalakṣitayoḥ sādṛśyamiti śakyamvaktuṃ anupalakṣaṇe tu bhedasya tattvameva na sādṛśyaṃ atha kālabhedād bhedaḥ tadasat
T11
ahim
GV01
tasyāṃ naivābhavat kiṃ cid dohadotpattilakṣaṇaṃ
K14
jayatu jayati ca namaḥ śalakabhūtebhyaḥ svāhā
GS38
aise nirṇaya ke kāraṇa ispāta utpādana ke navīna kendoṃ kevikasita hone meṃ bādhā utpanna ho gayī aura ispāta ko vṛhattama utpādanapiṭsabarga meṃ hī hone lagā
H
sajūrdevena tvaṣṭreti
GV03
yajñasya vā niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā
GV01
mthong nas kyang dei tshe tshigs su bcad de smras pa
T
null
GR12
ahisāriāṇaṃ vigghaṃ karosi aṇṇāṇaṃ bi haāse
GK16
cetaḥ pracetaḥ śamaya laulupyaṃ tyaja vittapa
GP12
prakṛtānītyatra upameyāni anuktāni uktasukhaduḥ khadūyaṃ cāprakṛtatvāt upamānāni atastadāropādatiśayoktidvayam
GK16
oṅkāra huṅkārapariṣkṛtāya svadhāvaṣaṭkāra namonamaste
GP12
apriyavetteva bhavati
GV05
vikhyātaṃ varṣam etad yan nāmnā bhāratam adbhutam
GP10
asti rājā mahāvīryo vikhyāto bhuvanatraye
GSP35
niyutvān vāyav ā gahy ayam śukro ayāmi te gantāsi sunvato gṛham
GV
Mass and time may be relative to a particular inertial frame as the frame relates to the speed of light but the laws of physics are constant for all inertial frames regardless of speed
E
ath asya vedanā sarvve
K10
ayam āśayaḥ yadi pūrvaṃ vyāpakābhimatasyābhāve vyāpyābhimatābhāvo niścito bhavet tadā vyāpyavyāpakabhāvaḥ siddhyet
GSP28
kadācidīśaḥ sakalāvatārānekaṃ vidhāyāhipatau ca śete
GSP33
dadhat
GV01
khyātaṃ gurutvāmnāya vai teṣāmanukrameṇa tu
GSP30
thos pai mtha can gyi sra
T
tatsaṃjñāyāṃ
K01
ye jñānapāramitākāyāḥ
K09
sangs rgyas bcom ldan das la tshe dang ldan pa nye bar khor gyis zhus pa
T
de dag gis de gnas len gyi bu las phrogs te
T
byang chub sems dpa ma nges pai phung po la gnas te
T
tata ākarṇamuktena bhallena ca ghaṭotkacaḥ
GE07
vyākhyādhunā saṃgṛhyate smābhimithilādhīśayantrālaye mudritum tattva
GSP31
atha yannigrābhamupaiti
GV03
sarvatathāgatadharmameghasaṃpratīcchanatāyai avirahito bhavati jñānālokena tryadhvajñānānugamānusaraṇatāyai
K09
hāni ke niyamana meṃ vilamba vibhinna praśāsanika evaṃ āntarika jāṃcaprādhikāriyoṃ ke madhya cale lambe patra vyavahāra ke kāraṇa huā
H
In this way he remains focused internally on the mental qualities in of themselves or focused externally unsustained by anything in the world
E
saṃkalpalālasa gatā abudhā tra nāśaṃ kiṃ kleśadāsa iva bālajano bhavāmi iti
T04
eko rthaḥ śabdavācyatve bahurūpaḥ prakāśate
GS24
dei tshe ston pa de bzhin gshegs pa dgra bcom
T
nagaraṃ na praveṣṭavyaṃ yuṣmābhiriha sāṃpratam yato vallabhaśaktiḥ sa vipanno tra mahīpatiḥ
GK21
isī prakāra bīkānera ke gaṃgādāsa kauśika auradāūdayāla ācārya ne rājakopa kī cintā kiye binā bahāvalapura ke dīvāna tathāmahārājā kī gupta carcā ko ujāgara kara diyā aura bīkānera mahārājā kāpākistāna se saudā nahīṃ ho pāyā
H
de na dge slong ma rnams kyis mgron du bos pa
T
ato jñāyate śabdaḥ śrotraṃ prāpnotīti
T07
isa utpāda kā parīkṣaṇa bare paimāne para honā cāhie yadi yaha prabhāvaśālī pāyāgayā to isakā istemāla karane ke lie kisānoṃ ko siphāriśa karanī cāhie
H
ko māruti limiṭeḍa ki sthāpanā kī aura kārakhānā banāne ke liehariyāṇā ke tatkālīna mukhya mantrī vaṃśīlāla ke sahayoga se dillīguragāvasaraka ke kināre ekara se kucha jyādā jamīna prāpta kī
H
tataḥ pramuditā yodhāḥ parivavrur yudhiṣṭhiram
GE07
śrī siddharāja ḍhaḍḍhā śrī pūrṇa candrajaina javāharalāla jaina śrī gopīnātha gupta ke paścāt śrī sudhākara śāstrīke sampādanakāla meṃ yaha pramukha gāṃdhīvādīsarvodayī vicāradhārā kā poṣaka patrabanda ho gayā
H
avagata eva sa vṛkṣa iti siddhasya kathaṃ sādhyateti
T16
pṛthvīnārāyaṇanṛpo dhiraje vāmano yathā
T13
trividhaṃ durbhikṣaṃ bhaviṣyaticañcu śvetāsthi śalākāvṛtti ca
K10
śmaśānād iva vetālāś śmaśānam itaran mahat
GSP35
But now it has gradually become a verse of runofthemill people
E
bhrāntistarhi katham
GSP33
lha
T
buddhabodhipravartāraṃ sarvaduṣṭavināśanaṃ
K12
taddānena kurvataivam ete
K01
kṣaṇaṃ viratimāyāti ratimeti kṣaṇaṃ svayam kṣaṇaṃ vikāramāyāti saṃkalpenaiva bālavat
GSP27
dpag tshad brgya ni gang bar yang
T
iti pṛṣṭe nṛpeṇāsauv upagupto jināṃśajaḥ
K14
Wherever he goes he takes only his barest necessities along
E
dharmata paśyatha sarvi narendrān
XX
arthahāsyena tadgrāhyaṃ prekṣakairnityameva hi
GK18
yāvad ahaṃ purīṣotsargaṃ kṛtvā samāgacchāmi
GK22
jvālādiṣu tu tadastītyarthaḥ
GSP29
tataḥ pralayanirdagdhajagadāspadabhīṣaṇam
GSP35
janayatīmaṃ suhṛdi sūryo visukhabandhukṣitisuhṛd
GS41
vaty upalambhaḥ pariniṣpannaḥ
K06
evaṃ bruvāṇaṃ devarṣiṃ nṛpatiḥ sṛñjayo bravīt
GE07
kṣīyante cāsya karmāṇi yasmin dṛṣṭe parāvare
GSP31
tasya prātisīmiko balacakrarājā caturaṅgaṃ balakāyaṃ saṃnāhya vārāṇasīṃ mahānagarīṃ parivārya vināśayitum ārabdhaḥ
K12
isake alāvāambālā sivila aspatāla ke bāre meṃ jo śikāyateṃ ātī haiṃ unako gambhīratāse dūra karane kā prayāsa kiyā jāe
H
atha yadi sa vānaras tat kas tena saha tava snehaḥ
GK22
zhing do bde ba dang sdug bsngal di nges pa yin no
T
rgyal po zas gtsang gis bsam pa
T