sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
upalabdhiḥ katham iti cet
|
GSP32
|
See also MN MN The Mind Like Fire Unbound by Thanissaro Bhikkhu chapters and Noself or Notself by Thanissaro Bhikkhu and The Notself Strategy by Thanissaro Bhikkhu
|
E
|
brahmāṇam agrataḥ kṛtvā sahādityagaṇair dvijāḥ
|
GP11
|
paryuṣitaṃśākayūṣamāṃsasarpiḥśṛtadhānāguḍadadhimadhusaktuvarjam
|
GSD37
|
kruddhaś cālayate śakraṃ sabhṛtyabalavāhanam
|
GR13
|
saumyavāre tathā viṣṇuṃ dadhyannena yajedbudhaḥ
|
GP12
|
prajā na kevalaṃ sanmūlā evedānīmapi sthitikāle sadāyatanāḥ sadāśrayā eva
|
GV05
|
tasyaiva Amaru
|
GK22
|
te mṛgayitumārabdhāhśroṇa kāruṇikastvam
|
K10
|
gal te gzhon nu de ongs na
|
T
|
raśmikālāpaṃ gṛhītvā smṛtinimittaṃ
|
T17
|
pibeduṣṇāmbunā jantuḥ snehasvedopapāditaḥ
|
GS40
|
yam abadhnāt bṛhaspatiḥ maṇim phālam ghṛtaścutam ugram khadiram ojase tam sūryaḥ prati amuñcata tena imāḥ ajayat diśaḥ saḥ asmai bhūtim id duhe bhūyas bhūyas śvas śvas tena tvam dviṣataḥ jahi
|
GV00
|
kramo yaṃ bhinnaśakṛtāṃ vakṣyate gāḍhavarcasām
|
GS40
|
sa parjanyaḥ
|
GV05
|
duḥkhaśūnyatāyāṃ yukto yukta iti vaktavyaḥ
|
K03
|
bhusuṇḍīśaktiśūlāsimusulaprāsavṛṣṭayaḥ
|
GSP35
|
kathayāmy ataḥ param ahaṃ pūjām asmin yathābhilikhitānām
|
GS41
|
ko bhavān dvimukhaḥ pakṣī cintāvān iva lakṣyase
|
GP11
|
sa tā yonīranuprāpya dhuryo bhūdbhāravāhakaḥ
|
GP12
|
tatrāham aratiṃ vindaṃs tayā hīnaḥ suduḥkhitaḥ
|
GE09
|
vaha larakā rāta ko makkhī banakara vahā pahucā murge ke bāga dene takavahā rahā
|
H
|
atha devānām indra sa somacchatro rājakumāro yena bhagavān bhaiṣajyarājas tathāgato rhan samyaksambuddhas tenopasamkrāmat upasamkramya tasya bhagavataḥ pādau śirasā vanditvaikānte sthāt ekāntasthitaś ca somacchatro rājakumāras taṃ bhagavantaṃ bhaiṣajyarājaṃ tathāgatam etad avocat dharmapūjā dharmapūjeti bhagavan ucyate katamā sā dharmapūjeti
|
XX
|
sūkṣmatvaco vadānaṃ yat tad idaṃ ye narā mudā
|
K14
|
lhan cig tu skyed mos tshal gyi gzhir chas pa
|
T
|
parameśvarollāsaḥ
|
GR14
|
iti vicintya sa mahātmā tata eva pratinivṛtya rājñaḥ pratihārayāmāsa śreṣṭhī punardraṣṭumicchati devamiti
|
T09
|
nanvabhede pi nopalakṣitayoḥ sādṛśyamiti śakyamvaktuṃ anupalakṣaṇe tu bhedasya tattvameva na sādṛśyaṃ atha kālabhedād bhedaḥ tadasat
|
T11
|
ahim
|
GV01
|
tasyāṃ naivābhavat kiṃ cid dohadotpattilakṣaṇaṃ
|
K14
|
jayatu jayati ca namaḥ śalakabhūtebhyaḥ svāhā
|
GS38
|
aise nirṇaya ke kāraṇa ispāta utpādana ke navīna kendoṃ kevikasita hone meṃ bādhā utpanna ho gayī aura ispāta ko vṛhattama utpādanapiṭsabarga meṃ hī hone lagā
|
H
|
sajūrdevena tvaṣṭreti
|
GV03
|
yajñasya vā niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā
|
GV01
|
mthong nas kyang dei tshe tshigs su bcad de smras pa
|
T
|
null |
GR12
|
ahisāriāṇaṃ vigghaṃ karosi aṇṇāṇaṃ bi haāse
|
GK16
|
cetaḥ pracetaḥ śamaya laulupyaṃ tyaja vittapa
|
GP12
|
prakṛtānītyatra upameyāni anuktāni uktasukhaduḥ khadūyaṃ cāprakṛtatvāt upamānāni atastadāropādatiśayoktidvayam
|
GK16
|
oṅkāra huṅkārapariṣkṛtāya svadhāvaṣaṭkāra namonamaste
|
GP12
|
apriyavetteva bhavati
|
GV05
|
vikhyātaṃ varṣam etad yan nāmnā bhāratam adbhutam
|
GP10
|
asti rājā mahāvīryo vikhyāto bhuvanatraye
|
GSP35
|
niyutvān vāyav ā gahy ayam śukro ayāmi te gantāsi sunvato gṛham
|
GV
|
Mass and time may be relative to a particular inertial frame as the frame relates to the speed of light but the laws of physics are constant for all inertial frames regardless of speed
|
E
|
ath asya vedanā sarvve
|
K10
|
ayam āśayaḥ yadi pūrvaṃ vyāpakābhimatasyābhāve vyāpyābhimatābhāvo niścito bhavet tadā vyāpyavyāpakabhāvaḥ siddhyet
|
GSP28
|
kadācidīśaḥ sakalāvatārānekaṃ vidhāyāhipatau ca śete
|
GSP33
|
dadhat
|
GV01
|
khyātaṃ gurutvāmnāya vai teṣāmanukrameṇa tu
|
GSP30
|
thos pai mtha can gyi sra
|
T
|
tatsaṃjñāyāṃ
|
K01
|
ye jñānapāramitākāyāḥ
|
K09
|
sangs rgyas bcom ldan das la tshe dang ldan pa nye bar khor gyis zhus pa
|
T
|
de dag gis de gnas len gyi bu las phrogs te
|
T
|
byang chub sems dpa ma nges pai phung po la gnas te
|
T
|
tata ākarṇamuktena bhallena ca ghaṭotkacaḥ
|
GE07
|
vyākhyādhunā saṃgṛhyate smābhimithilādhīśayantrālaye mudritum tattva
|
GSP31
|
atha yannigrābhamupaiti
|
GV03
|
sarvatathāgatadharmameghasaṃpratīcchanatāyai avirahito bhavati jñānālokena tryadhvajñānānugamānusaraṇatāyai
|
K09
|
hāni ke niyamana meṃ vilamba vibhinna praśāsanika evaṃ āntarika jāṃcaprādhikāriyoṃ ke madhya cale lambe patra vyavahāra ke kāraṇa huā
|
H
|
In this way he remains focused internally on the mental qualities in of themselves or focused externally unsustained by anything in the world
|
E
|
saṃkalpalālasa gatā abudhā tra nāśaṃ kiṃ kleśadāsa iva bālajano bhavāmi iti
|
T04
|
eko rthaḥ śabdavācyatve bahurūpaḥ prakāśate
|
GS24
|
dei tshe ston pa de bzhin gshegs pa dgra bcom
|
T
|
nagaraṃ na praveṣṭavyaṃ yuṣmābhiriha sāṃpratam yato vallabhaśaktiḥ sa vipanno tra mahīpatiḥ
|
GK21
|
isī prakāra bīkānera ke gaṃgādāsa kauśika auradāūdayāla ācārya ne rājakopa kī cintā kiye binā bahāvalapura ke dīvāna tathāmahārājā kī gupta carcā ko ujāgara kara diyā aura bīkānera mahārājā kāpākistāna se saudā nahīṃ ho pāyā
|
H
|
de na dge slong ma rnams kyis mgron du bos pa
|
T
|
ato jñāyate śabdaḥ śrotraṃ prāpnotīti
|
T07
|
isa utpāda kā parīkṣaṇa bare paimāne para honā cāhie yadi yaha prabhāvaśālī pāyāgayā to isakā istemāla karane ke lie kisānoṃ ko siphāriśa karanī cāhie
|
H
|
ko māruti limiṭeḍa ki sthāpanā kī aura kārakhānā banāne ke liehariyāṇā ke tatkālīna mukhya mantrī vaṃśīlāla ke sahayoga se dillīguragāvasaraka ke kināre ekara se kucha jyādā jamīna prāpta kī
|
H
|
tataḥ pramuditā yodhāḥ parivavrur yudhiṣṭhiram
|
GE07
|
śrī siddharāja ḍhaḍḍhā śrī pūrṇa candrajaina javāharalāla jaina śrī gopīnātha gupta ke paścāt śrī sudhākara śāstrīke sampādanakāla meṃ yaha pramukha gāṃdhīvādīsarvodayī vicāradhārā kā poṣaka patrabanda ho gayā
|
H
|
avagata eva sa vṛkṣa iti siddhasya kathaṃ sādhyateti
|
T16
|
pṛthvīnārāyaṇanṛpo dhiraje vāmano yathā
|
T13
|
trividhaṃ durbhikṣaṃ bhaviṣyaticañcu śvetāsthi śalākāvṛtti ca
|
K10
|
śmaśānād iva vetālāś śmaśānam itaran mahat
|
GSP35
|
But now it has gradually become a verse of runofthemill people
|
E
|
bhrāntistarhi katham
|
GSP33
|
lha
|
T
|
buddhabodhipravartāraṃ sarvaduṣṭavināśanaṃ
|
K12
|
taddānena kurvataivam ete
|
K01
|
kṣaṇaṃ viratimāyāti ratimeti kṣaṇaṃ svayam kṣaṇaṃ vikāramāyāti saṃkalpenaiva bālavat
|
GSP27
|
dpag tshad brgya ni gang bar yang
|
T
|
iti pṛṣṭe nṛpeṇāsauv upagupto jināṃśajaḥ
|
K14
|
Wherever he goes he takes only his barest necessities along
|
E
|
dharmata paśyatha sarvi narendrān
|
XX
|
arthahāsyena tadgrāhyaṃ prekṣakairnityameva hi
|
GK18
|
yāvad ahaṃ purīṣotsargaṃ kṛtvā samāgacchāmi
|
GK22
|
jvālādiṣu tu tadastītyarthaḥ
|
GSP29
|
tataḥ pralayanirdagdhajagadāspadabhīṣaṇam
|
GSP35
|
janayatīmaṃ suhṛdi sūryo visukhabandhukṣitisuhṛd
|
GS41
|
vaty upalambhaḥ pariniṣpannaḥ
|
K06
|
evaṃ bruvāṇaṃ devarṣiṃ nṛpatiḥ sṛñjayo bravīt
|
GE07
|
kṣīyante cāsya karmāṇi yasmin dṛṣṭe parāvare
|
GSP31
|
tasya prātisīmiko balacakrarājā caturaṅgaṃ balakāyaṃ saṃnāhya vārāṇasīṃ mahānagarīṃ parivārya vināśayitum ārabdhaḥ
|
K12
|
isake alāvāambālā sivila aspatāla ke bāre meṃ jo śikāyateṃ ātī haiṃ unako gambhīratāse dūra karane kā prayāsa kiyā jāe
|
H
|
atha yadi sa vānaras tat kas tena saha tava snehaḥ
|
GK22
|
zhing do bde ba dang sdug bsngal di nges pa yin no
|
T
|
rgyal po zas gtsang gis bsam pa
|
T
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.