sentences
stringlengths
1
18.1k
label
stringclasses
76 values
alīkasaṃjñī ca bhavatīti yathā paricchinnādanyathā kathayāmītyeva saṃjñā ityarthaḥ
T08
etacca sasajuṣo ruḥ ityatrokārasyetsaṁjñārthamanunāsikatvaṁ pratijñātamiti vadatā maitreyeṇa pratipāditam
T02
Therefore surely O monks whatever form past future or present internal or external coarse or fine low or lofty far or near all that form must be regarded with proper wisdom according to reality thus This is not mine this I am not this is not my self
E
And after a time he came to hear of another famous teacher of the name of Uddaka who was said by everybody to possess great knowledge and powers
E
upasaṁhāraḥ jñānasamuccaye kriyātantrasādhakāyoktaṁ tatra svadehe devakāyasya bhāvanābhāvosti
T16
bag la nyal kun bcad nas ni
T
shaking their flowing hair in anger they closed their eyes in
GK19
ata eva nātrobhayorupādānāt sāmānyavihitaḥ ktī gṛhyate
T02
The real point is that the person is neither separable from the five clungto aggregates nor is the person merely reducible to them
E
abhāvo nirvāṇaṃ
K03
tābhyāṃ na sāṃprataṃ kṛtyaṃ gomukhaścasturaḥ punaḥ sarvāvasthāsu me mittraṃ vidūrastho dunoti mām
GK21
yo madhyamoṃśo dhāturannasya tadrasādikrameṇa pariṇamya māṃsaṃ bhavati yo ṇiṣṭho
GV05
He has practiced consistently with regard to the precepts
E
cacāra parayā bhaktyā dhyānamugraṃ hutāśanaḥ
GP12
tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam
GE09
vṛkṣotpattau yathā heturakartrapi kilāmbaram ātmasaṃsthastathehātmā cittaceṣṭāsu kāraṇam
GSP27
madhye tathāgatapratimā dharmaṃ deśayamānā dakṣiṇenāryavajrakrodho vajraṃ bhrāmayamānaḥ
K10
This rebirth is not in common with runofthemill people
E
atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt
GV06
tena ca bhagavanmanuṣyarājena susnātagātreṇa bhavitavyaṃ sugandhavāsanadhāriṇā navaruciravastraprāvṛtena nānālaṃkāravibhūṣitena bhavitavyam
K12
yadbahiṣparidhi skantsyati tadyuṣmāsu hutamatha yadva
GV03
That is why I have not taught them
E
isa sambandha meṃ maiṃ maṃtrī jī se kahanā cāhatā hūṃhamāre yahāṃ abhī bhī samasyā hai
H
What do you think Anuradha Do you regard form as the Tathagata
E
tārāpathasthalamabhut sahasramṛgalāñchanam
T13
malo vaṇṇassa kosajjaṃ pramādo rakkhatāṃ malo
K14
adhikāṃśa gurukula gāṃvoṃ yā nagaroṃ ke samīpa kisī vāga athavāvāṭilā meṃ banāye jāte the
H
zur brgyad dub dang brtul zhugs brtan
T
phyir mi byed pas gnas nas phyung ba dang
T
atra jāyāto ye bhīravasteṣāmetatsathānamiti durāpetaḥ bālapriyā tiṅantaśabda itṣathaḥ
GK16
magadha
GS24
vibhājanādhāroyaṁ prādhānyamāśritya vartate
T16
tvamabhyāse phalībhūte taṃ deśamabhigacchasi yadi daityendra tadbhūyo manāgapi na śocasi
GSP27
There is nothing of his entire body unpervaded with pleasure divested of rapture
E
tatredamucyate
K08
dhyānāni śāntāni na ca kasyacid vigamena
K02
yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat
GR14
ekajaṃgalī vyakti aura eka rākṣasī ke bīca premasaṃbaṃdha kahakara vaha phira haṃsī
H
yadaikapādena sa pārthivārbhakas tasthau tadaṅguṣṭhanipīḍitā mahī
GP10
ajñātaparamārthatvepi prakaṭam aniprakāśam athavā ākāśavāyuvahnijalabhūbhīnā
GK19
snānamācarate toye miśre gāṅgeyanārmade
GP12
isa prakāra cūṃki bhūtakāla meṃ dhruva pradeśa apanī jagaheṃ badalate rahe haiṃ isalie yahaviśvāsa ke sātha kahā jā sakatā hai ki ve bhaviṣya meṃ bhī apanī sthitiyāṃ badalateraheṃge
H
sems can dmyal ba nas so
T
aṅgāny etāvān hi paśuḥ paśor vai māryamāṇasya prāṇāñ śug ṛchati yad āha vācam asya
GV00
rājakarma sāṃvatsarīyaṃ hastyaśvādidīkṣā samāptā
GV06
tathā ca manuḥ
GSD36
caraccakorahārītahariṇīhārimandiram
GSP35
khyim bdag phyug cing nor mang ba
T
prajñāpāramitānityā na ca kasyacid vigamena
K02
brahmā saṃkalpapuruṣaḥ pṛthvyādirahitākṛtiḥ kevalaṃ cittamātrātmā kāraṇaṃ trijagatsthiteḥ
GSP27
anena kumāra prathamena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ imaḥ samādhiṃ pratilabhate
XX
rgyal rigs gang dag yin pa de dag ni
T
api subhūte buddhānāṃ bhagavatām ima eva bodhipakṣyā dharmāḥ mātāpitarau bhaviṣyanti
K05
yadi punar aham iva tvaṃ kṛtārthabuddhiḥ
GSP33
yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayetpūjayedarcayedapacāyet
K05
abhīkṣṇamcaekaekasyaidevatāyaihaviścodyatetatrayeprathamaupadiṣṭeyājyāpuronuvākyetesarvatrapratīyāt
GV06
jitānaṅgaiḥ sevyaṃ bhavatu mama tadvastu śaraṇam
T01
vedaśāstrapravaktā ca sākṣādvedhā ivāparaḥ
GP12
anena keśābhyaṁṅāt keśarañjanam
T02
tayā saha samāstatra mayā bahvṣotivāhitāḥ nārake cintayā sārdhaṃ brahmaghneneva yātanāḥ
GSP27
kucha cālū kī gayīṃ jo nahīṃ calīṃ usakā natījā yaha huā kihajāroṃ kī saṃkhyā meṃ majadūra bekāra huye haiṃ vahāṃ ke kisānoṃ ke ganne kīkīmata koriyoṃ ke bhāva raha gayī hai
H
ataḥ saṃṣargisaṃsargiṇāṃ dvijātikarmabhyo hānir na bhavati prāyaścittaṃ tu bhavaty eva
GSD36
ho sakatā hai ki bhārata ne apane khela kā dāyarā aura gaharāī barhā lī ho aura tālikā meṃ padakoṃ kī saṃkhyā ko barhā liyā ho lekina saṃkhyā se māpe jānevāle isa khela meṃ bhārata kī gati maṃthara paratī jā rahī hai
H
lam rtogs te
T
rasarṇavepi pārado gadito yasmātparārthaṃ sādhakottamaiḥ
GSP36
nāstyasamāhitacittam
T17
Magnificent Master Gotama
E
yudhyamānas tṛṣākrāntaḥ sukumāro mahābalaḥ
GE07
hyetadvaruṇo dadātso mṛtatvamaśīya tvagdātra edhi mayo mahyam pratigrahītra iti
GV03
devān janam agan yajñas tato mā yajñasyāśīr āgachatu pitṝn janam agan yajñas tato
GV00
elapakṣo nāgarājā
T17
murdhaprāptasya yogasya liṅgaṃ dvādaśadhā matam
T03
na sattvāmāpyasya
K09
prakapa iti
GSP36
bhrātā nu tasyaiṣa mahādvipasya syād bāndhavo vānyatamaḥ suto vā
T09
zhes bya bai bar gong ma bzhin no
T
Palat Tongsook as deputy abbot
E
He does not make statements that are deep tranquil refined beyond the scope of conjecture subtle tobeexperienced by the wise
E
janma vyomasaraḥsarojakuhare mitrāṇi kalpadrumāḥ krīḍā svargapurandhribhiḥ paricitāḥ sauvarṇavallīsrajaḥ
GK22
etatprājāyantaitāṃ vijitaṃ vijayate yāmeta etadvyajayantaitairu haiva saloko bhavati ya
GV03
pūrvām api diśaṃ sarvām athāpaśyan narādhipaḥ
GE09
savarṇebhyo brāhmaṇādibhyaḥ savarṇāsu brāhmaṇyādiṣu sajātayo mātṛpitṛsamānajātīyāḥ putrā bhavanti
GSD36
bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṃ sadāśivam
GP10
tasminn etāṃ niśi vijane mṛdubhir upacārair upakrametap
GS39
hiraṇyadhānyaapacayo vyayaḥ
GS38
yasya prātar yakṣyamāṇaḥ syād apratijagdhena vai devā havyena vasīyobhūyam agachan
GV00
uktamevārthaṃ sphuṭamāhaduḥkhamityādi
GK16
ikṣukṣīrādisalilā maṇiratnabisāṅkurāḥ
GSP35
etad api mayā kartavyam āsīt
GK20
cakṣuṣā prakāśita ivārthe nārthakriyāsthitiḥ kāpīti
T16
yena kenāpy upāyena
GR14
uttarataś ca madhūkād ahinilayaḥ paścime taros toyam
GS41
yo vīryavantaḥ satatamanantakalpān
XX
asiddhaṃ yasya taruṣu vijñānaṃ tanmatistathā PVA
T11
yo nāgāmiphalaṃ prāptukāmo nāgāmiphale sthātukāmaḥ
K05
The craving of one given to heedless living grows like a creeper
E
isī ke anurupa brahmasūtra meṃ bhī batāyā gayā hai pradhānaacetana hai aura puruṣa udāsīna
H
śūnyatānimittāpraṇihitāni ca samāpadyate
K03
bla na med pa yang dag par rdzogs pai byang chub thob bo
T
prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati
GE09