sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
alīkasaṃjñī ca bhavatīti yathā paricchinnādanyathā kathayāmītyeva saṃjñā ityarthaḥ
|
T08
|
etacca sasajuṣo ruḥ ityatrokārasyetsaṁjñārthamanunāsikatvaṁ pratijñātamiti vadatā maitreyeṇa pratipāditam
|
T02
|
Therefore surely O monks whatever form past future or present internal or external coarse or fine low or lofty far or near all that form must be regarded with proper wisdom according to reality thus This is not mine this I am not this is not my self
|
E
|
And after a time he came to hear of another famous teacher of the name of Uddaka who was said by everybody to possess great knowledge and powers
|
E
|
upasaṁhāraḥ jñānasamuccaye kriyātantrasādhakāyoktaṁ tatra svadehe devakāyasya bhāvanābhāvosti
|
T16
|
bag la nyal kun bcad nas ni
|
T
|
shaking their flowing hair in anger they closed their eyes in
|
GK19
|
ata eva nātrobhayorupādānāt sāmānyavihitaḥ ktī gṛhyate
|
T02
|
The real point is that the person is neither separable from the five clungto aggregates nor is the person merely reducible to them
|
E
|
abhāvo nirvāṇaṃ
|
K03
|
tābhyāṃ na sāṃprataṃ kṛtyaṃ gomukhaścasturaḥ punaḥ sarvāvasthāsu me mittraṃ vidūrastho dunoti mām
|
GK21
|
yo madhyamoṃśo dhāturannasya tadrasādikrameṇa pariṇamya māṃsaṃ bhavati yo ṇiṣṭho
|
GV05
|
He has practiced consistently with regard to the precepts
|
E
|
cacāra parayā bhaktyā dhyānamugraṃ hutāśanaḥ
|
GP12
|
tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam
|
GE09
|
vṛkṣotpattau yathā heturakartrapi kilāmbaram ātmasaṃsthastathehātmā cittaceṣṭāsu kāraṇam
|
GSP27
|
madhye tathāgatapratimā dharmaṃ deśayamānā dakṣiṇenāryavajrakrodho vajraṃ bhrāmayamānaḥ
|
K10
|
This rebirth is not in common with runofthemill people
|
E
|
atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt
|
GV06
|
tena ca bhagavanmanuṣyarājena susnātagātreṇa bhavitavyaṃ sugandhavāsanadhāriṇā navaruciravastraprāvṛtena nānālaṃkāravibhūṣitena bhavitavyam
|
K12
|
yadbahiṣparidhi skantsyati tadyuṣmāsu hutamatha yadva
|
GV03
|
That is why I have not taught them
|
E
|
isa sambandha meṃ maiṃ maṃtrī jī se kahanā cāhatā hūṃhamāre yahāṃ abhī bhī samasyā hai
|
H
|
What do you think Anuradha Do you regard form as the Tathagata
|
E
|
tārāpathasthalamabhut sahasramṛgalāñchanam
|
T13
|
malo vaṇṇassa kosajjaṃ pramādo rakkhatāṃ malo
|
K14
|
adhikāṃśa gurukula gāṃvoṃ yā nagaroṃ ke samīpa kisī vāga athavāvāṭilā meṃ banāye jāte the
|
H
|
zur brgyad dub dang brtul zhugs brtan
|
T
|
phyir mi byed pas gnas nas phyung ba dang
|
T
|
atra jāyāto ye bhīravasteṣāmetatsathānamiti durāpetaḥ bālapriyā tiṅantaśabda itṣathaḥ
|
GK16
|
magadha
|
GS24
|
vibhājanādhāroyaṁ prādhānyamāśritya vartate
|
T16
|
tvamabhyāse phalībhūte taṃ deśamabhigacchasi yadi daityendra tadbhūyo manāgapi na śocasi
|
GSP27
|
There is nothing of his entire body unpervaded with pleasure divested of rapture
|
E
|
tatredamucyate
|
K08
|
dhyānāni śāntāni na ca kasyacid vigamena
|
K02
|
yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat
|
GR14
|
ekajaṃgalī vyakti aura eka rākṣasī ke bīca premasaṃbaṃdha kahakara vaha phira haṃsī
|
H
|
yadaikapādena sa pārthivārbhakas tasthau tadaṅguṣṭhanipīḍitā mahī
|
GP10
|
ajñātaparamārthatvepi prakaṭam aniprakāśam athavā ākāśavāyuvahnijalabhūbhīnā
|
GK19
|
snānamācarate toye miśre gāṅgeyanārmade
|
GP12
|
isa prakāra cūṃki bhūtakāla meṃ dhruva pradeśa apanī jagaheṃ badalate rahe haiṃ isalie yahaviśvāsa ke sātha kahā jā sakatā hai ki ve bhaviṣya meṃ bhī apanī sthitiyāṃ badalateraheṃge
|
H
|
sems can dmyal ba nas so
|
T
|
aṅgāny etāvān hi paśuḥ paśor vai māryamāṇasya prāṇāñ śug ṛchati yad āha vācam asya
|
GV00
|
rājakarma sāṃvatsarīyaṃ hastyaśvādidīkṣā samāptā
|
GV06
|
tathā ca manuḥ
|
GSD36
|
caraccakorahārītahariṇīhārimandiram
|
GSP35
|
khyim bdag phyug cing nor mang ba
|
T
|
prajñāpāramitānityā na ca kasyacid vigamena
|
K02
|
brahmā saṃkalpapuruṣaḥ pṛthvyādirahitākṛtiḥ kevalaṃ cittamātrātmā kāraṇaṃ trijagatsthiteḥ
|
GSP27
|
anena kumāra prathamena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ imaḥ samādhiṃ pratilabhate
|
XX
|
rgyal rigs gang dag yin pa de dag ni
|
T
|
api subhūte buddhānāṃ bhagavatām ima eva bodhipakṣyā dharmāḥ mātāpitarau bhaviṣyanti
|
K05
|
yadi punar aham iva tvaṃ kṛtārthabuddhiḥ
|
GSP33
|
yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayetpūjayedarcayedapacāyet
|
K05
|
abhīkṣṇamcaekaekasyaidevatāyaihaviścodyatetatrayeprathamaupadiṣṭeyājyāpuronuvākyetesarvatrapratīyāt
|
GV06
|
jitānaṅgaiḥ sevyaṃ bhavatu mama tadvastu śaraṇam
|
T01
|
vedaśāstrapravaktā ca sākṣādvedhā ivāparaḥ
|
GP12
|
anena keśābhyaṁṅāt keśarañjanam
|
T02
|
tayā saha samāstatra mayā bahvṣotivāhitāḥ nārake cintayā sārdhaṃ brahmaghneneva yātanāḥ
|
GSP27
|
kucha cālū kī gayīṃ jo nahīṃ calīṃ usakā natījā yaha huā kihajāroṃ kī saṃkhyā meṃ majadūra bekāra huye haiṃ vahāṃ ke kisānoṃ ke ganne kīkīmata koriyoṃ ke bhāva raha gayī hai
|
H
|
ataḥ saṃṣargisaṃsargiṇāṃ dvijātikarmabhyo hānir na bhavati prāyaścittaṃ tu bhavaty eva
|
GSD36
|
ho sakatā hai ki bhārata ne apane khela kā dāyarā aura gaharāī barhā lī ho aura tālikā meṃ padakoṃ kī saṃkhyā ko barhā liyā ho lekina saṃkhyā se māpe jānevāle isa khela meṃ bhārata kī gati maṃthara paratī jā rahī hai
|
H
|
lam rtogs te
|
T
|
rasarṇavepi pārado gadito yasmātparārthaṃ sādhakottamaiḥ
|
GSP36
|
nāstyasamāhitacittam
|
T17
|
Magnificent Master Gotama
|
E
|
yudhyamānas tṛṣākrāntaḥ sukumāro mahābalaḥ
|
GE07
|
hyetadvaruṇo dadātso mṛtatvamaśīya tvagdātra edhi mayo mahyam pratigrahītra iti
|
GV03
|
devān janam agan yajñas tato mā yajñasyāśīr āgachatu pitṝn janam agan yajñas tato
|
GV00
|
elapakṣo nāgarājā
|
T17
|
murdhaprāptasya yogasya liṅgaṃ dvādaśadhā matam
|
T03
|
na sattvāmāpyasya
|
K09
|
prakapa iti
|
GSP36
|
bhrātā nu tasyaiṣa mahādvipasya syād bāndhavo vānyatamaḥ suto vā
|
T09
|
zhes bya bai bar gong ma bzhin no
|
T
|
Palat Tongsook as deputy abbot
|
E
|
He does not make statements that are deep tranquil refined beyond the scope of conjecture subtle tobeexperienced by the wise
|
E
|
janma vyomasaraḥsarojakuhare mitrāṇi kalpadrumāḥ krīḍā svargapurandhribhiḥ paricitāḥ sauvarṇavallīsrajaḥ
|
GK22
|
etatprājāyantaitāṃ vijitaṃ vijayate yāmeta etadvyajayantaitairu haiva saloko bhavati ya
|
GV03
|
pūrvām api diśaṃ sarvām athāpaśyan narādhipaḥ
|
GE09
|
savarṇebhyo brāhmaṇādibhyaḥ savarṇāsu brāhmaṇyādiṣu sajātayo mātṛpitṛsamānajātīyāḥ putrā bhavanti
|
GSD36
|
bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṃ sadāśivam
|
GP10
|
tasminn etāṃ niśi vijane mṛdubhir upacārair upakrametap
|
GS39
|
hiraṇyadhānyaapacayo vyayaḥ
|
GS38
|
yasya prātar yakṣyamāṇaḥ syād apratijagdhena vai devā havyena vasīyobhūyam agachan
|
GV00
|
uktamevārthaṃ sphuṭamāhaduḥkhamityādi
|
GK16
|
ikṣukṣīrādisalilā maṇiratnabisāṅkurāḥ
|
GSP35
|
etad api mayā kartavyam āsīt
|
GK20
|
cakṣuṣā prakāśita ivārthe nārthakriyāsthitiḥ kāpīti
|
T16
|
yena kenāpy upāyena
|
GR14
|
uttarataś ca madhūkād ahinilayaḥ paścime taros toyam
|
GS41
|
yo vīryavantaḥ satatamanantakalpān
|
XX
|
asiddhaṃ yasya taruṣu vijñānaṃ tanmatistathā PVA
|
T11
|
yo nāgāmiphalaṃ prāptukāmo nāgāmiphale sthātukāmaḥ
|
K05
|
The craving of one given to heedless living grows like a creeper
|
E
|
isī ke anurupa brahmasūtra meṃ bhī batāyā gayā hai pradhānaacetana hai aura puruṣa udāsīna
|
H
|
śūnyatānimittāpraṇihitāni ca samāpadyate
|
K03
|
bla na med pa yang dag par rdzogs pai byang chub thob bo
|
T
|
prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati
|
GE09
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.