sentences
stringlengths
1
18.1k
label
stringclasses
76 values
tathā yogācāro nipuṇamiha doṣavyavahitaṃ
T13
proṣitopravas bhaikṣād agnau kṛtvākṛ bhuñjītabhuj
GSD37
tejasābhibhūtatvāt na tatheti cetna
GSP29
ji ltar bdag gi mkhan po di
T
yena svagṛhaṃ gacchāmi
GK22
START ChUp
GV05
yena bhagavān sūryamaṇḍalaprabhāsottamaśrīs tathāgato rhan samyaksaṃbuddhas tenopasaṃkrāmad
K03
bag la nyal dang
T
akṣaṇvantamsthūlavapuṣkamugrāpunaryuvānampatimitkanīnām
GV01
atyadbhutatamaṃ loke rahasyaṃ brahmasammitam
GS41
teṣām api varṇavādī bhaviṣyati samanujñaḥ
K02
pramāṇadvayamatiricya nāsti pramāṇāntaramityanyatra prasādhitatvāt
T04
And that part of the mind gets a lot of encouragement from the world outside partly because its in other peoples interest to have us chained to our sensual desires
E
pavitram
GV06
vārṣika prativedana lekhoṃ kī svīkṛti kepaścāt lagabhaga eka māsa kī avadhi bhītara prakāśita ho gayā tathāisalie unheṃ sabhāpaṭala para julāī ko rakhā gayā
H
gṛhṇāti sarvāṇi vai chandāṃsy atichandāḥ sarvair evainaṃ chandobhir gṛhṇāti varṣma
GV00
prajñaivāloko yasya
T12
prākprāptadīkṣaiḥ vidhivat trayīdharmasthitair dvijaiḥ
GR14
oṃ sarvavid vāgniryātanapūjāmeghasamudraspharaṇasamaye huṃ iti
K12
piṃjarīkṛtapādābjadvandvaṃ vandāmahe śivamiti
GK17
jñasyānantavilāsāḍhyā svālokārkaprakāśitā
GSP35
na jātv akartṛkaṃ kaś cid āgamaṃ pratipadyate
GS24
praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti
GV02
lekina yaha svārtha usake vyaktitva ko ubhāratā hai kyoṃki puruṣārtha seusakā vyaktigata prayojana siddha na hokara samāja kalyāṇa hotā hai
H
bran mo zhig de nyid kyi mtshan mo gnyid log pa las sad na
T
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam
GSP33
gauratalaba hai ki vārāṇasī dhamākoṃ kī jimmedārī lene ke lie bheje gae īmela kī jāṃca se patācalā ki vaha asurakṣita vāīphāī kanekśana se bhejā gayā thā
H
mantrasiṃhāsanasthena pañcamantramahātmanā
GR13
kasmai yena
GR14
tathā śuklasvabhāvaḥ puruṣo pi
T07
kyā bāta kara rahe haiṃ bhāīsāba
H
chos gos ma zin par bya ba zhig la mtshams
T
na kevalaṃ sukhaduḥkhahetutvādarthyamānatvāt jñāyamānatvācca
GSP29
kṣaudraṃ
T17
nanu cāsattve satyātmādestadviparyayeṇa nātmasaṃjñā pravartiṣyata iti kuta ityābhyantarotthitaṃ praśnaṃ vicārya tatkasya hetoḥ ityavocat
T03
naiṣāṃ matis tāvad urukramāṅghriṃ
GR14
mocenti sattvānyatha gaṅgavālikāḥ
XX
ye tu vaiyātyāt manyeran padārthatattvajñānamātrameva paraniḥśreyasaheturiti yathāhuḥ
GSP29
na chandataḥ na chadmanetyarthaḥ
GSP29
na ca rūpyaṇutvaṃ prayojakam
GSP32
ardhaṃ bālānām
GS38
yac cārthadātā narakaṃ prayāti pratigrahītā tu surendralokam
T09
Thats a comfortable thought because its not fighting with the wishes of any being anywhere
E
yadā tu dṛṣṭāntasyodāharaṇamiti pāṭhaḥ
GSP29
phalamayānāṃ govālarajjvā
GSD37
anāśvāso jñāyamāne jñānenaivāpabādhyate
GSP33
sārasāravasaṃghuṣṭaṃ ramyajyotsnānulepanam
GE09
dge sbyong dang
T
These three things have been promulgated by wise people by people of integrity
E
bīmā riyoṃ kī samasyā ke hī kāraṇa gehū jau tathā kucha phalīdāra phasaleṃ uṣṇa kaṭibaṃdhoṃmeṃ nahīṃ ho pātī na ki jalavāyavī tatvoṃ ke pratyakṣa prabhāva ke kāraṇa
H
śocanīyā yadi snehānmātāpitṛsutāḥ suta tadatītā na śocyante kimajasraṃ sahasraśaḥ
GSP27
na ca tasyaikarajāgrasya sarvapṛthivīdhātupraveśenonatvaṃ vā pūrṇatvaṃ vā prajñāyeta
K10
Theres a need to lie down So he lies down
E
someśvaraṃ taṃ śaraṇaṃ vrajāmaḥ
GP11
viṣayaḥ syādindriyārthe deśe janapadepi ca
T17
samādhinānusmara tadviceṣṭitam BhP page
GR14
in the woods prick up their ears while the direction from which
GK19
With contact as a requisite condition there arises what is felt either as pleasure pain or neither pleasure nor pain
E
anekaśatasahasreṣu lokadhātuṣv ṛddhyā gatvā tān buddhān bhagavata upatiṣṭhati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārais
K03
kyoṃ kakkā hotā haya kuccha akhabāravālo ke kahinelikhane se hama cupa rahe
H
śrotravijñānam ānimittaṃ na ca kasyacid vigamena
K02
kisī saṃkalpa niścaya pratijñā yā ācarasaṃbaṃndhī niyama ko vrata kahate haiṃ
H
tasyāntikān navatibodhisattvakoṭyaḥ sukhāvatyām lokadhātāv
K07
yang dag par rab tu dga bar mdzad nas cang mi gsung ngo
T
śūnyasyāpy asya jīvasya tathāhambhāvabhāvanā
GSP35
vyāyāmaḥ prasrabdhiḥ
T17
kṣetreṣu teṣveva ca bodhimaṇḍe paśyāmi buddhān nikhileṣvaśeṣān
K09
mīne kapālasambhavaratnāny ambuudbhavāni vajrāṇi
GS41
yathāha uśanā
GSD36
tasyāṁ viluptāyāṁ janma na bhavati
T02
udgīyopāsanaprasaṅgena prastāvapratihāraviṣayamapyupāsanaṃ vaktavyamitīdamārabhyate
GV05
paścima baṃgāla aura paṃjāba ke bāda bihāra tīsarā rājya thā jahāṃ ekaalpa saṃkhyaka maṃtrimaṇḍala banā jisakā netā eka dalabadalū thā jise kāṃgresakā samarthana prāpta thā
H
kathameva padaṃ gacched virodho dṛṣṭabādhanam
GSP33
Whatever desire passion arises in dependence on the two of them That is the fetter there
E
ātmana upakārake pi śarīra ātmopacāro yathā ya evāyaṃ sa evāhaṃ sa evāyaṃ me bṛtya iti bhavatyupakārake pi ātmopacāro natvahaṅkāraḥ
T07
But suppose monks there is some ripe corn and a vigilant guardian
E
na ca jānati bāliśo jano abudhaḥ sarvamadena mattakaḥ
K10
sā tasya brāhmaṇī bhāryā śokeṇātyantakarṣitā
GSP35
de la gyod bar mi byao
T
null
T14
paśyasīvaitadakhilaṃ na ca paśyasi kiṃcana sarvātmakatayā nityaṃ prakacasyātmanātmani
GSP27
viliyama jemsa mūlarūpa se vyāvahārikatāvādī thā śilara mānavatāvādī tathā ḍīvīnaimittikavādī evaṃ prayogavādī thā
H
rnams kyi mchog tu bdag bstan to
T
cāspardhantāyatanavanto surā āsann anayatanā devā ime lokā asurāṇām āyatanam āsaṃs
GV00
so tatra tasya kiñcidāpayitvā vā adāpayitvā vā paścādudyojanaṃ prakṣo evaṃ vadeya gaccha tvamāyuṣmanname tvayā sārdhaṃ phāsu bhavati kathāya
K01
śarmā ne saundaryaśāstra ke yathārthasvarupa kohī hamāre sāmane rakkhā hai
H
yāvaditthamavasthaiṣā praṇavaprathamakrame babhūva na haṭhādeva haṭhayogo hi duḥkhadaḥ
GSP27
jiṃdalā aura phirojapura jhirakā se saradāra khāna ahamada haiṃ
H
sahadevaḥ
GK20
evāsmai rathantareṇa duhe paśūn bṛhatāpo vāmadevyena yajñaṃ yajñāyajñiyeneḍā vā idaṃ
GV00
tathāgatāt
K03
agṛhītārthakaṃ saṃvidīhāmarśanasūcakam
GSP35
Vedanta view of the
GSP31
te pi sarve mayālokya mocayitvā svakarmataḥ
K08
chinnatṛṣṇāmahāśākhe cittasthāṇau sthitiṃ gate ekarūpatayā dhairyaṃ prayāti śataśākhatām
GSP27
jīvāṃśe prathitabalo raṇopadeṣṭā
GS41
tatra kāmadhātau tāvat
T07
mahāsattvo sarvakuśalamūlāni paripūrya sarvākārajñatām anuprāpsyati tasmāt tarhi
K05
saṃsāro nirvṛtiḥ śaśvat samyagvṛttirmahāmahaḥ
K12
yahī nahīṃ aisī girī huī phasala kī maśīnoṃ se kaṭāī meṃbhī dikkata ātī hai
H