sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
yo vai rudraḥ sa bhagavān yac cāntarikṣaṃ tasmai vai namonamaḥ
|
GV05
|
śikṣetyādi śruteraṅgamoṅkārapraṇavau samau
|
GS25
|
sa ceha prakarṣagateḥ prakaraṇācca saptābhisamayalakṣaṇo gṛhyate
|
T03
|
ta uttarasya havirdhānasya
|
GV03
|
Be clearly aware of each inandout breath
|
E
|
gatvekṣante ca te yāvad ekaikaṃ tūlikātalam tāvat sarvatalād āpur vālaṃ paryaṅkapṛṣṭataḥ
|
GK21
|
Āyurvedadīpikā
|
GS40
|
pāramitānaye sādhayanā sādhyāptiḥ paraṁ ca mantranaye sādhyasvādhanayoradvayatattvataiva
|
T16
|
ucyate
|
GSP28
|
mālyasya sphuṭitāgratvaṃ mlānir gandhāntarodbhavaḥ
|
GS40
|
samāja śreṇīgata haiaura śikṣita jana haka māṃgatā hai apanā ki vaha samāja kī pīṭha para ho
|
H
|
sarvārambhasamārūḍhāḥ sujanā janakādayaḥ vyavahāraparā eva kathamuttamatāṃ gatāḥ
|
GSP27
|
chos ma yin pas tshul shing len pa dang
|
T
|
sandesena duṣṭa mā tāva mā tāva
|
GK20
|
ekasthānaṃ ca evaṃ na yāvat kāryasamāptiḥ
|
T12
|
bras bu di lta bur gyur ba dang
|
T
|
janiṣyate tatpriyārthaṃ sambhavantu surastriyaḥ
|
GP10
|
bras bui phyir song ba dang thams cad sgrol gyi drung du ongs nas smras pa
|
T
|
One is a small fire another is a small snake another is a small prince the prince may be small right now but in a couple of years he can grow up and he can carry a grudge from age three to who knows how far
|
E
|
atha vipaśyī samyaksambuddhas taṃ puruṣam anuttarāyāṃ samyaksambodhau vyākṛtya prakrānto yañ ca vṛttānto bandhumatyāṃ rājadhānyāṃ samantato
|
T08
|
bhūtādyāviṣṭaṃ vikṛtaṃ paśyati
|
T07
|
viḍaṅgaṁ kṛmidhne khyātaṁ viḍaṅgo nāgarenyavat
|
T17
|
uktañcāpratiṣṭhitatvaṃ prāgeva
|
T03
|
parihāramāha
|
T03
|
des mngan bkug ste smras pa
|
T
|
khyod kyi di ni rigs pa med pa yin no
|
T
|
bho śāstuśās
|
GSD37
|
āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ
|
K02
|
sa ratnaṃ ratnajāteś ca pāṣāṇebhyaḥ kim antaram
|
GK23
|
eke tviti
|
GSP29
|
lus dang
|
T
|
Ekakṣaṇābhisambodhādhikāraḥ saptamaḥ
|
T03
|
vyavacchedaphalaṃ dhanurdharaḥ
|
T16
|
vārtikakārastu rāgataḥ sarvapañcanakhabhakṣaṇaprāptivat upālambhagrahaṇāt sarvanigrahasthānaprāptau
|
GSP29
|
dṛśyasvarūpam ucyate
|
GSP34
|
vāstavas tu pravarttakaprāpakayoḥ prameyādhigatilakṣaṇāt pradarśanavyāpārād anyo vyāpāro nāstīti na pravarttayitṛtvaṃ pāpayitṛtvaṃ ca prayojakavyāpāro
|
GSP28
|
śrī phateha canda vija maṃtrī mahodayā ko yaha patā hai ki pichale tīnacāra sāloṃse hamāre parosī rājya paṃjāba meṃ kāphī ḍisṭarbesija cala rahī haiṃ
|
H
|
blūlāina baseṃ haṭa rahī haiṃ aura lo phlora baseṃ ā rahī haiṃ
|
H
|
PB triṇidhanaṃ bhavati trīṇi savanānāṃ chidrāṇi tāni tenāpidhīyante
|
GV02
|
ityāstāṃ tāvat
|
GSP30
|
bslab pa byin pa rnams kyis kyang de bzhin no
|
T
|
sāmānyaviśeṣavaditi dṛṣṭāntaḥ
|
T11
|
teṣāṃ vikalpaprādhānyam utāho ekamukhyatā
|
GP10
|
vividhadivyagandhadhūpitopacāre ucchritaratnadhvajachatraśatasahasravirājite ratnapatākāśatasahasrodviddhopaśobhite
|
K09
|
nga ni tshong dpon gyur pa na
|
T
|
prathamamunikathitam avitatham avalokya granthavistarasya artham
|
GS41
|
Thus have I heard At one time the Exalted one was living at Saavatthi in the Jeta Grove Anaathapindikas monastery
|
E
|
vaḥ jaḥ jaḥ
|
T12
|
mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva
|
GSP35
|
tayoś caivaṃvidhaviśeṣasadbhāve pi yady aikyaṃ parikalpyate tad vīraraudrayor api tathā prasaṅgaḥ
|
GK16
|
tathā gururlaghurapi
|
T07
|
una saba meṃ jisa eka hī antaḥpreraṇā ke darśana hote haiṃ vaha hai apanedeśa kī saṃskṛti sabhyatā aura maryādā kā saraṃkṣaṇapoṣaṇa
|
H
|
rājadhānī kī sarakoṃ kālejoṃ aura voṭa klaba para unake virodhī netā khāsakara vī
|
H
|
tadānīmanupatatā samudreṇa spṛṣṭāpasṛtābhiḥ punaḥ samudrajale prakṛtiṃ bhajati sati
|
GK19
|
mātṛghātaḥ
|
GS24
|
sa upetya mahābāho kupitaṃ taṃ mahāmunim kalpakṣubdhābdhigambhīraṃ sāntvapūrvamuvāca ha
|
GSP27
|
daśa parittakleśabhūmikāḥ
|
T07
|
It is possible to abandon what is unskillful
|
E
|
Form is not yours Feeling is not yours Perception Fabrications Consciousness is not yours
|
E
|
ata eva brāmhaṇebhyo dadhi dīyatām
|
GS24
|
kliṣṭaḥ sparśovidyā
|
T07
|
guṇe bhāvād guṇatvam uktam
|
GSP32
|
śrīśuka uvāca
|
GP10
|
sā kim iti ślāghyate
|
GR14
|
same yukte nirdoṣe
|
T03
|
Edible food coarse and fine secondly senseimpression thirdly volitional thought fourthly consciousness
|
E
|
lha
|
T
|
pītaprāyasya jananī sutasya rucirasmitam
|
GP10
|
lags ltung ba bar mai gzhi nas spo ba spyad lags
|
T
|
tathā vastveva vastūnāṃ svanivṛttau nivarttakaṃ
|
T11
|
tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi
|
GE09
|
cii phyir
|
T
|
kau
|
GSP31
|
asurā naivamevaṃ ca naivaṃ cākhilamānuṣāḥ
|
GSP33
|
śīlapāramitā loke prajñāyate
|
K02
|
vācakatvaguṇavṛttivyatirikto vyañjakatvalakṣaṇaḥ śabdavyāpāro stītyasmābhirabhyupagatam
|
GK16
|
asyedam iti sambandhamātraṃ darśayitvā kāryaṃ kāraṇam ityādinā viśinaṣṭi kāryakāraṇagrahaṇena samavāyimātropalakṣaṇājjātyāderapi grahaṇam sambandhiśabdena saṃyogino grahaṇaṃ dhūmādeḥ anyad vyākhyātaṃ saṃyogyādisūtre tatra evaṃvidhaprasiddhasambandhasyārthaikadeśamasandigdhaṃ paśyataḥ śeṣānuvyavasāyo yaḥ sa liṅgadarśanāt sañjāyamāno laiṅgikam iti vṛttikāraḥ
|
GSP32
|
aprajñapanīyā śīlapāramitā
|
K03
|
tatra tadvāsinaikena kṛtāhāro dvijanmanā viṣṇudattābhidhānena saha cakre kathākramam
|
GK21
|
niṣpapāta susaṃrabdho bhāskaro stataṭād iva
|
GE09
|
rasāntarāntaritayorekavākyasthayorapi
|
GK16
|
athavā āgneyādivākyaireva paurṇamāsyamāvāsyādipadopasthāpitaitadvākyavihitakarmānuvādena dravyadevatāvidhānādrūpalābhopapattiḥ
|
GSP28
|
barhirājyayor asaṃskāre śabdalābhād atacchabdaḥ
|
GSP28
|
vakṣyati dvitīya śritaatītapatita
|
GS24
|
tataḥ paraṃ jātyādiyojanātmakaṃ savikalpakam
|
T14
|
nagara ke devatā hī usakedevatā hote the aura nagara ke utsavoṃ meṃ usakā sammilita honā anivārya thā
|
H
|
pphundanto R has samākrāman
|
GK19
|
cetiya pūjayathā pratimānāṃ
|
XX
|
He thus taught that there are four types of action corresponding to four levels of skill three that produce pleasant unpleasant and mixed experiences within the cycles of space and time and a fourth that leads beyond action to a level of happiness transcending the dimensions of space and time thus eliminating the need to produce any further happiness
|
E
|
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṃ prajānāti
|
K05
|
A great flock of birds after feeding all day in the marsh goes to roost in the grove at nightfall
|
E
|
śūdraḥ pādau spṛṣṭvā kuryād rekhāṃ gṛhārambhe
|
GS41
|
vicṛtati
|
GV06
|
de la gyod par mi byao
|
T
|
null |
GK19
|
nityasya kramayaugapadyābhyāmarthakriyāvirodhāt
|
T04
|
dadhyodanaṃ samānītaṃ śilāyāṃ salilāntike
|
GP10
|
pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ
|
GS40
|
mṛtyunñjayaṃ pravakṣyāmi tamekāgramanāḥ śṛṇu
|
GR13
|
arhati nānyadityarthaḥ R says tat dhairyaṃ tasya puruṣasya vacanīyaṃ vācyatārūpaṃ
|
GK19
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.