sentences
stringlengths
1
18.1k
label
stringclasses
76 values
yo vai rudraḥ sa bhagavān yac cāntarikṣaṃ tasmai vai namonamaḥ
GV05
śikṣetyādi śruteraṅgamoṅkārapraṇavau samau
GS25
sa ceha prakarṣagateḥ prakaraṇācca saptābhisamayalakṣaṇo gṛhyate
T03
ta uttarasya havirdhānasya
GV03
Be clearly aware of each inandout breath
E
gatvekṣante ca te yāvad ekaikaṃ tūlikātalam tāvat sarvatalād āpur vālaṃ paryaṅkapṛṣṭataḥ
GK21
Āyurvedadīpikā
GS40
pāramitānaye sādhayanā sādhyāptiḥ paraṁ ca mantranaye sādhyasvādhanayoradvayatattvataiva
T16
ucyate
GSP28
mālyasya sphuṭitāgratvaṃ mlānir gandhāntarodbhavaḥ
GS40
samāja śreṇīgata haiaura śikṣita jana haka māṃgatā hai apanā ki vaha samāja kī pīṭha para ho
H
sarvārambhasamārūḍhāḥ sujanā janakādayaḥ vyavahāraparā eva kathamuttamatāṃ gatāḥ
GSP27
chos ma yin pas tshul shing len pa dang
T
sandesena duṣṭa mā tāva mā tāva
GK20
ekasthānaṃ ca evaṃ na yāvat kāryasamāptiḥ
T12
bras bu di lta bur gyur ba dang
T
janiṣyate tatpriyārthaṃ sambhavantu surastriyaḥ
GP10
bras bui phyir song ba dang thams cad sgrol gyi drung du ongs nas smras pa
T
One is a small fire another is a small snake another is a small prince the prince may be small right now but in a couple of years he can grow up and he can carry a grudge from age three to who knows how far
E
atha vipaśyī samyaksambuddhas taṃ puruṣam anuttarāyāṃ samyaksambodhau vyākṛtya prakrānto yañ ca vṛttānto bandhumatyāṃ rājadhānyāṃ samantato
T08
bhūtādyāviṣṭaṃ vikṛtaṃ paśyati
T07
viḍaṅgaṁ kṛmidhne khyātaṁ viḍaṅgo nāgarenyavat
T17
uktañcāpratiṣṭhitatvaṃ prāgeva
T03
parihāramāha
T03
des mngan bkug ste smras pa
T
khyod kyi di ni rigs pa med pa yin no
T
bho śāstuśās
GSD37
āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ
K02
sa ratnaṃ ratnajāteś ca pāṣāṇebhyaḥ kim antaram
GK23
eke tviti
GSP29
lus dang
T
Ekakṣaṇābhisambodhādhikāraḥ saptamaḥ
T03
vyavacchedaphalaṃ dhanurdharaḥ
T16
vārtikakārastu rāgataḥ sarvapañcanakhabhakṣaṇaprāptivat upālambhagrahaṇāt sarvanigrahasthānaprāptau
GSP29
dṛśyasvarūpam ucyate
GSP34
vāstavas tu pravarttakaprāpakayoḥ prameyādhigatilakṣaṇāt pradarśanavyāpārād anyo vyāpāro nāstīti na pravarttayitṛtvaṃ pāpayitṛtvaṃ ca prayojakavyāpāro
GSP28
śrī phateha canda vija maṃtrī mahodayā ko yaha patā hai ki pichale tīnacāra sāloṃse hamāre parosī rājya paṃjāba meṃ kāphī ḍisṭarbesija cala rahī haiṃ
H
blūlāina baseṃ haṭa rahī haiṃ aura lo phlora baseṃ ā rahī haiṃ
H
PB triṇidhanaṃ bhavati trīṇi savanānāṃ chidrāṇi tāni tenāpidhīyante
GV02
ityāstāṃ tāvat
GSP30
bslab pa byin pa rnams kyis kyang de bzhin no
T
sāmānyaviśeṣavaditi dṛṣṭāntaḥ
T11
teṣāṃ vikalpaprādhānyam utāho ekamukhyatā
GP10
vividhadivyagandhadhūpitopacāre ucchritaratnadhvajachatraśatasahasravirājite ratnapatākāśatasahasrodviddhopaśobhite
K09
nga ni tshong dpon gyur pa na
T
prathamamunikathitam avitatham avalokya granthavistarasya artham
GS41
Thus have I heard At one time the Exalted one was living at Saavatthi in the Jeta Grove Anaathapindikas monastery
E
vaḥ jaḥ jaḥ
T12
mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva
GSP35
tayoś caivaṃvidhaviśeṣasadbhāve pi yady aikyaṃ parikalpyate tad vīraraudrayor api tathā prasaṅgaḥ
GK16
tathā gururlaghurapi
T07
una saba meṃ jisa eka hī antaḥpreraṇā ke darśana hote haiṃ vaha hai apanedeśa kī saṃskṛti sabhyatā aura maryādā kā saraṃkṣaṇapoṣaṇa
H
rājadhānī kī sarakoṃ kālejoṃ aura voṭa klaba para unake virodhī netā khāsakara vī
H
tadānīmanupatatā samudreṇa spṛṣṭāpasṛtābhiḥ punaḥ samudrajale prakṛtiṃ bhajati sati
GK19
mātṛghātaḥ
GS24
sa upetya mahābāho kupitaṃ taṃ mahāmunim kalpakṣubdhābdhigambhīraṃ sāntvapūrvamuvāca ha
GSP27
daśa parittakleśabhūmikāḥ
T07
It is possible to abandon what is unskillful
E
Form is not yours Feeling is not yours Perception Fabrications Consciousness is not yours
E
ata eva brāmhaṇebhyo dadhi dīyatām
GS24
kliṣṭaḥ sparśovidyā
T07
guṇe bhāvād guṇatvam uktam
GSP32
śrīśuka uvāca
GP10
sā kim iti ślāghyate
GR14
same yukte nirdoṣe
T03
Edible food coarse and fine secondly senseimpression thirdly volitional thought fourthly consciousness
E
lha
T
pītaprāyasya jananī sutasya rucirasmitam
GP10
lags ltung ba bar mai gzhi nas spo ba spyad lags
T
tathā vastveva vastūnāṃ svanivṛttau nivarttakaṃ
T11
tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi
GE09
cii phyir
T
kau
GSP31
asurā naivamevaṃ ca naivaṃ cākhilamānuṣāḥ
GSP33
śīlapāramitā loke prajñāyate
K02
vācakatvaguṇavṛttivyatirikto vyañjakatvalakṣaṇaḥ śabdavyāpāro stītyasmābhirabhyupagatam
GK16
asyedam iti sambandhamātraṃ darśayitvā kāryaṃ kāraṇam ityādinā viśinaṣṭi kāryakāraṇagrahaṇena samavāyimātropalakṣaṇājjātyāderapi grahaṇam sambandhiśabdena saṃyogino grahaṇaṃ dhūmādeḥ anyad vyākhyātaṃ saṃyogyādisūtre tatra evaṃvidhaprasiddhasambandhasyārthaikadeśamasandigdhaṃ paśyataḥ śeṣānuvyavasāyo yaḥ sa liṅgadarśanāt sañjāyamāno laiṅgikam iti vṛttikāraḥ
GSP32
aprajñapanīyā śīlapāramitā
K03
tatra tadvāsinaikena kṛtāhāro dvijanmanā viṣṇudattābhidhānena saha cakre kathākramam
GK21
niṣpapāta susaṃrabdho bhāskaro stataṭād iva
GE09
rasāntarāntaritayorekavākyasthayorapi
GK16
athavā āgneyādivākyaireva paurṇamāsyamāvāsyādipadopasthāpitaitadvākyavihitakarmānuvādena dravyadevatāvidhānādrūpalābhopapattiḥ
GSP28
barhirājyayor asaṃskāre śabdalābhād atacchabdaḥ
GSP28
vakṣyati dvitīya śritaatītapatita
GS24
tataḥ paraṃ jātyādiyojanātmakaṃ savikalpakam
T14
nagara ke devatā hī usakedevatā hote the aura nagara ke utsavoṃ meṃ usakā sammilita honā anivārya thā
H
pphundanto R has samākrāman
GK19
cetiya pūjayathā pratimānāṃ
XX
He thus taught that there are four types of action corresponding to four levels of skill three that produce pleasant unpleasant and mixed experiences within the cycles of space and time and a fourth that leads beyond action to a level of happiness transcending the dimensions of space and time thus eliminating the need to produce any further happiness
E
punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṃ prajānāti
K05
A great flock of birds after feeding all day in the marsh goes to roost in the grove at nightfall
E
śūdraḥ pādau spṛṣṭvā kuryād rekhāṃ gṛhārambhe
GS41
vicṛtati
GV06
de la gyod par mi byao
T
null
GK19
nityasya kramayaugapadyābhyāmarthakriyāvirodhāt
T04
dadhyodanaṃ samānītaṃ śilāyāṃ salilāntike
GP10
pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ
GS40
mṛtyunñjayaṃ pravakṣyāmi tamekāgramanāḥ śṛṇu
GR13
arhati nānyadityarthaḥ R says tat dhairyaṃ tasya puruṣasya vacanīyaṃ vācyatārūpaṃ
GK19