sentences
stringlengths
1
18.1k
label
stringclasses
76 values
jisase kāphī sārī ūrjā pṛthvī parabhejī jā sakegī
H
dge slong dag de lta bas na las gcig tu
T
paudhe girane kī samasyā kā asalī samādhāna karane kā śreya kohelara ādi ko jātā hai jinhoṃne tane kā vajanajara kā vajana ko paudhe girane kā sūcakāṃka batāyā
H
yau te mātā
GV06
aho dharmāpekṣitā bhartuḥ
GK20
I will not sit clasping the knees in inhabited areas a training to be observed
E
tan na parityaktavyaṃ
T04
evaṃ na sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakakathāyogam anuyukto viharati tat kasya hetoḥ
K03
vibhāvādyaucityaśālinaḥ kathāśarīrasya vidhirityādinā tadaucityavirahiṇo vidhirna kārya ityādyathamātramityarthaḥ
GK16
ṣaṣṭhe nnaprāśanaṃ māsi cūḍā kāryā yathākulam
GSD36
yajñam
GV01
yo na dṛṣṭaḥ kvacitkenacitkathaṃ tasya vibhāvanā
XX
bāhū
GV03
nibala hāni kā patā lagāne ke lie kṣatigrasta vāyuyāna se
H
unakā kahanā hai ki keṃdrīyasatarkatāāyukta dvārā prastāvita bhraṣṭācāra nirodhī yojanāeṃ aura sūcanā ke adhikāra ke qānūna ko lāgū kie jāne ke bāvajūda isa samasyā ko jara se khatma nahīṃ kiyā jā sakatā
H
smra ba dang
T
All things whether mental or physical if they have these characteristics by nature are said to be notself
E
tatkṣaṇāt kurute vedha jagatsthāvarajaṅga
GSP30
śodhakartā ke śodha kī saccāī isase spaṣṭa hotī hai ki sarvaprathamarāmaprasādajī maṇirāma chāvanī ke mahaṃtha nahīṃ the yaha to śukla śrī meṃ binduke prathama prarvataka haiṃ
H
bhūtatattvātmamantreśaśaktibhedād varānane
GR13
smaran bhāryām apatyāni jīveyur athavā na vā
GP11
śārdūladvīpinau vyāghre tarakṣustu mṛgādanaḥ
GS25
para eka daṃśa jo unheṃ bhītara hī bhītara varṣo se ṭīsa rahā thā usakī tulanā meṃ pāṃvo kī cubhana kucha bhī nahīṃ thī
H
tṛtīye snānabhojanaṃ seveta
GS38
de dang ha cang yang mi ring ba zhig na
T
catvāryārūpyadhyānāni
T07
bhīmasenaḥ
GK20
chandasamādhiprahāṇeyaḥ saṃskārasamanvāgata ṛddhipādaḥ
T17
sa eva mantradehas tu sidhhayogīśvarīmate
GR13
Furthermore just as a skilled butcher or his apprentice having killed a cow would sit at a crossroads cutting it up into pieces the monk contemplates this very body however it stands however it is disposed in terms of properties In this body there is the earth property the liquid property the fire property the wind property
E
kaḥ asmin rūpam adadhāt kaḥ mahmānam ca nāma ca gātum kaḥ asmin kaḥ ketum kaḥ caritrāni puruṣe
GV00
upa priyaṃ
GV06
iha mañjuśriḥ bodhisatvena glānenaivaṃ svacittaṃ nidhyapayitavyam pūrvāntāsadviparyāsakarmasamutthānasamutthito yaṃ vyādhir abhūtaparikalpakleśasamutthitaḥ na punar atra kaścit paramārthato dharma upalabhyate yasyaiṣa vyādhiḥ tat kasmād dhetoḥ cāturmahābhautiko yaṃ samucchrayaḥ na caiṣāṃ dhātūnāṃ kaścit svāmī na samutthāpayitā anātmā hy ayaṃ samucchrayaḥ yo yaṃ vyādhir nāma nāyaṃ paramārthata upalabhyate
XX
kṛṣṇavikrīḍitaṃ vīkṣya mumuhuḥ khecarastriyaḥ
GP10
rūpaṃ vāśeṣabhūtatvāt
GSP28
usa samayaloga bhera bakariyoṃ kī taraha ṭrakoṃ meṃ lade dikhāī dete haiṃ
H
R in the same sense K chāyā has nirāyatīkṛta
GK19
ulūkaḥ paraśurdaṇḍaḥ kākākhyaśca tathaiva ca
GR13
khacare bhūcare vāpi pātāle cāpi samantataḥ
K12
gate tasmims tataḥ prātar buddhvā rājā nivārya tān vimūḍhān sthāpayām āsa rakṣiṇo nyānuvāca ca
GK21
dper na
T
udbhūtasattve manasi tattvadṛgniyamo mataḥ
T04
tasmād rājā viśeṣeṇa atharvāṇaṃ jitendriyam
GV06
deva kṣunmānatithirupasthitaḥ
GK20
parichinnātmikā śaktiḥ śambhor viśvātiśāyinaḥ
GSP30
yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ
GR13
tās tā daśā jano yāti yā na yogyāś śvapākinaḥ
GSP35
gyed pa dus ni zhi ba dang
T
tathā ca pariṇāmayitavyāni yathā na cittaṃ citte carati na cānyatra cittāt ityādi
T03
do
GSP31
dahro na paribhavitavyaḥ agnir
K01
te pi dharmā anutpādā yāṃs tān ārabhya pratibhāti mantrayitum
K02
sūkṣmamekākṣaraṃ vidyātsthūlaṃ pañcākṣaraṃ viduḥ
GP12
ye loga mānasika rūpa se bhī apane āpako kālāntara meṃ sambhoga ke ayogya samajhane lagatehaiṃ kisīkisī ko ḍākṭaroṃ kī salāha se bhī sambhoga tyāgane para vivaśa honā paratā haijaise hāī blaḍapreśara evaṃ hṛdroga athavā kṣaya ke rogī
H
dhūmāyatyapi prajvalatyapi iti vistāraḥ
T03
ṣaṭprakārasamopetāṃ śrīkujākhyā namāmyaham
GSP30
Heshe is endowed with verified confidence in the Sangha The Sangha of the Blessed Ones disciples who have practiced wellwho have practiced straightforwardlywho have practiced methodicallywho have practiced masterfully in other words the four types of noble disciples when taken as pairs the eight when taken as individual types they are the Sangha of the Blessed Ones disciples worthy of gifts worthy of hospitality worthy of offerings worthy of respect the incomparable field of merit for the world
E
dayanti
GV06
ayaṃ tu sukharāja
T02
mahākaviśrīsomadevahaṭṭaviracitaḥ kathāsaritsāgaraḥ padmāvatī nāma saptadaśo lambakaḥ idaṃ gurugirīnrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te
GK21
fiom thee and sojourned with the Raksasa women as with
GK19
daśamānandaḥ
GSP30
manaḥsaṃsparśapratyayavedanānityā na ca kasyacid vigamena
K02
Hemmed in I live unpleasantly and not in ease
E
oakṣodbhavaṃ himakarasya viśeṣśamāhuḥ
GS41
pappī donoṃ ke bīca kūdatā rahā thā
H
vaiṣamyāt
GSP28
This being so he does not attend to ideas fit for attention and attends instead to ideas unfit for attention This is how he attends inappropriately Was I in the past
E
tato vyāyacchamānasya bhīmasenasya saṃyuge
GE07
graham gṛhṇāti
GV03
athāparāhnasamaye prahṛṣṭās te dhīvarāḥ svagṛhaṃ prati prasthitāḥ
GK22
bhenā bdhito bhādvipulā
GK17
tapovanādhyācaraṇam A
K01
yatnabhāvābhiniṣpannāḥ sarve bhāvā hi mānuṣā
GK18
varuṇo vabhṛthe
GV06
tṛtīyayugdakṣiṇāntiketyādisūtrapaṭhitaḥ pādaśabdo tra dṛṣṭavyaḥ
GK17
bahūni caiṣāṃ devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato nubaddhāni bhaviṣyanti
K05
avināśatamaḥpūrṇadṛṣṭavad vyomavat kvacit
GSP35
yuvarāje samrodhanaṃ nigraho vā guṇavaty anyasmin sati putre
GS38
śabda aura artha kāsambandha bhī nitya hotā hai yaha īśvarasaṃḍketa se ātā hai aura na rūrhigatavṛddhavyavahāra se
H
mantreṇa bhinnamārgā cca pratimā maṇḍalaṃ tu vā
GR14
mānaṃ jñānaṃ
GSP28
In Pali the word for the object of the mind arammana literally means a support for the mind
E
vy antarikṣam amimīta sukratur vaiśvānaro mahinā nākam aspṛśat
GV01
saiṣā devatā pratihāram anvāyattā
GV05
karmavidhayo hi bhedāśrayā abhedāśrayāśca vedāntāḥ parasparaparāhatā asatyapi pramāṇāntaravirodhe durlabhaprāmāṇyāḥ
GSP33
ādadhat
GV01
na manaḥsvabhāvo gambhīro na śūkṣmaḥ
K02
ṣaṇmāse ṣaṇmāse piccham ekaikaṃ parityajanti
GK22
sa mṛgayānirgato śvenāpahṛto vanagahanamanupraviṣṭaḥ siṃhyā sārdhaṃ yogamagamat
T09
yāvat mūlam na śodhayet
GSP34
tat katham aneneyam anunītā bhaviṣyati kim ayam anuraktām api tyaktvā nyāṃ prakāśaṃ kāmayata iti veśapratyakṣam ātmano daurbhāgyam ayaśasyam
GK20
katamā bhagavan daśa bhūmīḥ paripūrayitvā bodhisattvo mahāsattvo nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate
K03
āhavanīyesarvāṇihavīṃṣyanuprahṛtya
GV06
te cānuśāsaka iyaṃ pratipattibhūmī duvi kāraṇena anubudhyati buddhabodhim
K06
dholoke ityucyatenāgāmī
T07
śatāt pare paraśśatāḥ
GS24
yathoktam abhidharmasūtragāthāyāṃ sarvadharmā hi ālīnā vijñāne teṣu tat tathā
T06
tadadhipateyadharmadeśanārthaṃ ca buddhādhyeṣaṇā
T06
The Canons most extended discussion of this theme of meditation is in SN
E