sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
atra māṃ mṛgayanty addhā yuktā hetubhir īśvaram
|
GP10
|
dvyaṅguloccāṃ dṛḍhāṃ kṛtvā yathāsvaṃ siddham āvapet
|
GS40
|
tatastaijasamahaṅkāraṃ kriyāśīlaṃ sahāyamapekṣyaikādaśakaṃ pañcakaṃ ca malājanayata iti
|
GSP31
|
sāhasro yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro ntarikṣam
|
GV02
|
uktaṃ kāritramadhimuktiśca
|
T03
|
nanu yuṣmākam adya pravāraṇeti bruvāṇānām āgamayatāyuṣmantāgantukā yūyaṃ naivāsikā anenārtheneti prativadeyuḥ
|
K01
|
chos ma yin pa smra bar gyur kyang ci ma
|
T
|
śvāvit sejjaka iti khyātaḥ
|
GS40
|
This Dispassion is of four kindsYatamânaSan
|
GSP31
|
Āsavas and other destructive and burning defilements may arise in the bhikkhu who does not abide in the restraint of his faculties with proper reflection
|
E
|
caṇḍālatvaṃ hi lavaṇaḥ pratibhāsavaśād yathā
|
GSP35
|
guṇapradhānabhāvasya tatra dṛṣṭo viparyayaḥ
|
GS24
|
pūrvaṃsaṃskārasāpekṣaṃ jñānaṃ vyavahitādapi
|
T11
|
unhoṃne sātavalekara jī ke vedaparicaya prathamabhāga pṛ
|
H
|
vāṭaparikhābhyāṃ ca
|
K01
|
tāndṛṣṭvā śabaro bilvaiḥ piṇḍāṃścakre prayatnataḥ
|
GP12
|
oṃ svāhāiti
|
GSD37
|
yaha bhīprakaṭa hai ki hiṃsātmaka aparādha striyāṃ birale hī karatī haiṃ
|
H
|
ātmadevatā
|
T17
|
ādikarmikasattvāvatāraṇāya buddhanāṭakoyaṁ pradarśitaḥ pradīpodyotanam pṛ
|
T16
|
abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt
|
GE09
|
bcom ldan das kyi rjes bzhin rjes bzhin brang ba
|
T
|
isa spaṣṭa ādeśa kā sūtra ki kisī vyakti kokadāpi sādhana nahīṃ varan apane meṃ sādhya samajho vīṃ sadī meṃ nikāle gayesāmantavādavirodhī tathā niraṃkuśatāvirodhī sabase spaṣṭa dārśanika dāvoṃ meṃhai
|
H
|
manovijñānaṃ śūnyato manasikartavyaṃ
|
K02
|
xv
|
T11
|
tvam āvitha suśravasam tava ūtibhiḥ tava trāmabhiḥ indra tūrvayāṇam tva asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ
|
GV00
|
rikśā thāma ke hāmako do rupiyā śigareṭa kā vāste de ke calā jātā hai paurana
|
H
|
ekāgrasyaitadadhivacanamtathāgatagarbhasvapratyātmāryajñānagocarasyaitatpraveśo yatsamādhiḥ paramo jāyata iti
|
XX
|
On one occasion the Blessed One was staying near Savatthi in Jetas Grove Anathapindikas monastery
|
E
|
praveśya ca gṛhaṃ snātaṃ taṃ baddhavraṇapaṭṭakam upācaradbhiṣakproktaiḥ sa pathyaiḥ pānabhojanaiḥ
|
GK21
|
kathañ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā sattvān kṣāntisauratye niyojayati
|
K03
|
tuma usake yahāṃ aksara āyājāyā karatī thīṃ
|
H
|
karmābhiniruptyā sattvānān dharman deśayati na punaḥ sattvaṃ na sattvaprajñaptim
|
K05
|
adravyavattvāt paramāṇuvāyor iva dravyatvanityatve
|
GSP32
|
duḥkhaṁ samānasaṁvāso
|
K10
|
evaṃ tvaharahaḥ kuryāddvādaśāhaṃ payovratam
|
GP10
|
mgo yang lhun po lta bur ni
|
T
|
āsupterāmṛteḥkālaṃnayedvaiśivaciṃtayā
|
GP12
|
But I will engage in talk that is scrupulous conducive to release of awareness and leads exclusively to disenchantment dispassion cessation calm direct knowledge selfawakening Unbinding ie talk on modesty contentment seclusion nonentanglement arousing persistence virtue concentration discernment release and the knowledge vision of release In this way he is alert there
|
E
|
kaṇva uvāca
|
GP11
|
pānī to hariyāṇā kī jāna hai
|
H
|
śyāmo akelī thī aura carakhākāta rahī thī
|
H
|
gṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prācyopacārāḥ
|
GS39
|
punar brahmaiva saṃsmṛtya brahmaṇy eva vilīyate
|
GSP35
|
athāpy apidhāyākṣiṇī upekṣeta tatraitad varāṭakānīva na paśyet tad apy evam eva vidyāt
|
GV04
|
na kaścidvikalpamāpadyate
|
K06
|
isa saṃkalpanā ke anusāra isa kārya kī viśeṣatāoṃ kāullekha bhī kiyā jānā apekṣita hogā
|
H
|
akāmatas tu manuno ktam
|
GSD36
|
katamairdaśabhiryadutāprameyapuṇyajñānasambhārātṛptisamudāgamakāraṇeneti vistara
|
T04
|
mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrīśailo veṅkaṭo
|
GP10
|
rjei sras bdag gis gser gyi bum pa zhig mthong ngo
|
T
|
And how is the defiled mind cleansed through the proper technique
|
E
|
tata uttarakālaṃ vāsanāśrayastadanusmṛtimantareṇāpi paścādabhyāsabhāvanābalena pratibhāsanāditi
|
T06
|
khyod ged na
|
T
|
sarveṣu haribhakteṣu
|
GR14
|
yadā prasiddhā tatpūrvaśarīraṃ siddhameva naḥ PVA
|
T11
|
tadāhaṃ dānaśūrākhyo bodhisattvo hitārthabhṛt
|
K08
|
mahilāsahastrabharite tava hṛdaye subhaga sāmāntī
|
GK16
|
ata eva dharmāstikāyaḥ pravṛttyanumeyaḥ
|
GSP36
|
tatprakṛtīnāṃ māyāguṇamūlatvād manmāyāmohitadhiyaḥ anekāntaṃ
|
GR14
|
isake alāvā vyāpārika aura audyogika varga striyoṃ se kaṭhina kāryoṃ kīāśā karane lagā hai
|
H
|
ajānamānā puna grāmam āśritā
|
K08
|
The verse describes the elephants of the gods disporting themselves
|
GK19
|
jo indriyagrāhya nahīṃ vaha jñāna kaisā jo vicāra parīkṣaṇa kīkasauṭī para kharā nahīṃ utaratā usakā koī mūlya nahīṃ hai
|
H
|
praviśati
|
GK22
|
tad viśrāmaya vīra vīryaniviḍajyābandhanāt kārmukaṃ mā bhūd vairivadhūvilocanajalair mārgakramo durgamaḥ
|
GK22
|
isa samiti ne lūśyābāo ke bāre meṃ kahā cīna meṃ mānavadhikāroṃ ke lie larane vāle pratīka meṃ se eka pratimāna haiṃ
|
H
|
bhāvā eva sarvadharmāḥ yan nūnam aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyaṃ
|
K03
|
san meṃ dillī se prakāśita pākṣika aṇuvrata kākucha samaya taka prakāśana rājanagara se bhī huā
|
H
|
deśo pyayaṃ tvadguṇasaṃśrayeṇa bhūyaśca naivaṃ bhavitārtivaśyaḥ
|
T09
|
aśubhakaraḥ khalu kaṇṭakahīno bhavati nṛpo bahuvāraṇanāthaḥ
|
GS41
|
bahuvrīhiś ca samāso bhavati
|
GS24
|
ataḥ karmāṇi avidyāvasthāyām eva codyante
|
GSP33
|
He awakes in comfort
|
E
|
kiṃ ca śrutyā bodhiterthaṃ tadviruddhārthe prakaraṇādi samarpayatyaviruddhaṃ vā na prathamaḥ viruddhārthabodhakasya tasya bādhitatvat
|
GSP36
|
bhāryāyām eva na sādhāraṇastrīṣu parastrīṣu vā ratir abhigamanaṃ yasya sa tathoktaḥ
|
GSD36
|
sādhikapauruṣe bhagavān
|
K01
|
nibandhayed
|
K10
|
The Vedic view of all physical phenomena is that they are the manifestation of preexistent potencies inherent in nature
|
E
|
These are the important parts of the practice that train the mind to stand on its own two feet
|
E
|
patyayo me bhagavann atyayo me sugata
|
K10
|
notpanno na niruddho vā sattva ityādinā sphuṭam
|
T03
|
bāhukṛtes triguṇāyās yadi adhikas bhūs mukham hīnas
|
GS41
|
iti
|
T07
|
dadhāraiko raṇe pāṇḍūn vṛṣaseno stramāyayā
|
GE07
|
thams cad rim groi gnas su sdus shig
|
T
|
prabhāmaṇḍala sādā evaṃ vṛttākāra hai
|
H
|
eṣu caturṣv āryasatyeṣu sarvāntargatāḥ kuśalā dharmā ye kecid bodhipakṣyā dharmā yair bodhipākṣikair dharmais trayāṇāṃ ratnānāṃ vyavasthānaṃ
|
K03
|
balīyasā yacchati naiva sāmnā
|
GK22
|
mda bo che dang
|
T
|
na manaḥsaṃsparśapratyayavedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti
|
K02
|
dala kī riporṭa tathā rājya sarakāroṃkendrīya maṃtrālayoṃ ke vicāroṃ parakāryavāhī karane hetu bhārata sarakāra ne ḍā
|
H
|
mṛte bhartari yā nārī samārohed dhutāśanaṃ
|
GSD36
|
jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī
|
GE09
|
bhrāntiranyavabhāsaścet svarūpābhāsitā kathaṃ
|
T11
|
kṣannidhikāro gobhūśeṣam
|
GS41
|
bhāratīya kampanī adhiniyama kī saṃśodhita dhārā ke anusāra sabhīkampaniyoṃ ko lekhāṃkana kī akrūala vidhi apanīnī hogī
|
H
|
vāñchītabalaphaladāyakaṁ vāñchitavaraphaladāyakaṁ
|
T02
|
ve loga cale gaye baṃgalā kucha dina khālī rahā phira kirāye para uṭha gayā nayeloga ā gaye
|
H
|
yena jñānena sā jñeyā daśamī bodhisattvabhūḥ
|
T03
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.