sentences
stringlengths
1
18.1k
label
stringclasses
76 values
atra māṃ mṛgayanty addhā yuktā hetubhir īśvaram
GP10
dvyaṅguloccāṃ dṛḍhāṃ kṛtvā yathāsvaṃ siddham āvapet
GS40
tatastaijasamahaṅkāraṃ kriyāśīlaṃ sahāyamapekṣyaikādaśakaṃ pañcakaṃ ca malājanayata iti
GSP31
sāhasro yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro ntarikṣam
GV02
uktaṃ kāritramadhimuktiśca
T03
nanu yuṣmākam adya pravāraṇeti bruvāṇānām āgamayatāyuṣmantāgantukā yūyaṃ naivāsikā anenārtheneti prativadeyuḥ
K01
chos ma yin pa smra bar gyur kyang ci ma
T
śvāvit sejjaka iti khyātaḥ
GS40
This Dispassion is of four kindsYatamânaSan
GSP31
Āsavas and other destructive and burning defilements may arise in the bhikkhu who does not abide in the restraint of his faculties with proper reflection
E
caṇḍālatvaṃ hi lavaṇaḥ pratibhāsavaśād yathā
GSP35
guṇapradhānabhāvasya tatra dṛṣṭo viparyayaḥ
GS24
pūrvaṃsaṃskārasāpekṣaṃ jñānaṃ vyavahitādapi
T11
unhoṃne sātavalekara jī ke vedaparicaya prathamabhāga pṛ
H
vāṭaparikhābhyāṃ ca
K01
tāndṛṣṭvā śabaro bilvaiḥ piṇḍāṃścakre prayatnataḥ
GP12
oṃ svāhāiti
GSD37
yaha bhīprakaṭa hai ki hiṃsātmaka aparādha striyāṃ birale hī karatī haiṃ
H
ātmadevatā
T17
ādikarmikasattvāvatāraṇāya buddhanāṭakoyaṁ pradarśitaḥ pradīpodyotanam pṛ
T16
abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt
GE09
bcom ldan das kyi rjes bzhin rjes bzhin brang ba
T
isa spaṣṭa ādeśa kā sūtra ki kisī vyakti kokadāpi sādhana nahīṃ varan apane meṃ sādhya samajho vīṃ sadī meṃ nikāle gayesāmantavādavirodhī tathā niraṃkuśatāvirodhī sabase spaṣṭa dārśanika dāvoṃ meṃhai
H
manovijñānaṃ śūnyato manasikartavyaṃ
K02
xv
T11
tvam āvitha suśravasam tava ūtibhiḥ tava trāmabhiḥ indra tūrvayāṇam tva asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ
GV00
rikśā thāma ke hāmako do rupiyā śigareṭa kā vāste de ke calā jātā hai paurana
H
ekāgrasyaitadadhivacanamtathāgatagarbhasvapratyātmāryajñānagocarasyaitatpraveśo yatsamādhiḥ paramo jāyata iti
XX
On one occasion the Blessed One was staying near Savatthi in Jetas Grove Anathapindikas monastery
E
praveśya ca gṛhaṃ snātaṃ taṃ baddhavraṇapaṭṭakam upācaradbhiṣakproktaiḥ sa pathyaiḥ pānabhojanaiḥ
GK21
kathañ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā sattvān kṣāntisauratye niyojayati
K03
tuma usake yahāṃ aksara āyājāyā karatī thīṃ
H
karmābhiniruptyā sattvānān dharman deśayati na punaḥ sattvaṃ na sattvaprajñaptim
K05
adravyavattvāt paramāṇuvāyor iva dravyatvanityatve
GSP32
duḥkhaṁ samānasaṁvāso
K10
evaṃ tvaharahaḥ kuryāddvādaśāhaṃ payovratam
GP10
mgo yang lhun po lta bur ni
T
āsupterāmṛteḥkālaṃnayedvaiśivaciṃtayā
GP12
But I will engage in talk that is scrupulous conducive to release of awareness and leads exclusively to disenchantment dispassion cessation calm direct knowledge selfawakening Unbinding ie talk on modesty contentment seclusion nonentanglement arousing persistence virtue concentration discernment release and the knowledge vision of release In this way he is alert there
E
kaṇva uvāca
GP11
pānī to hariyāṇā kī jāna hai
H
śyāmo akelī thī aura carakhākāta rahī thī
H
gṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prācyopacārāḥ
GS39
punar brahmaiva saṃsmṛtya brahmaṇy eva vilīyate
GSP35
athāpy apidhāyākṣiṇī upekṣeta tatraitad varāṭakānīva na paśyet tad apy evam eva vidyāt
GV04
na kaścidvikalpamāpadyate
K06
isa saṃkalpanā ke anusāra isa kārya kī viśeṣatāoṃ kāullekha bhī kiyā jānā apekṣita hogā
H
akāmatas tu manuno ktam
GSD36
katamairdaśabhiryadutāprameyapuṇyajñānasambhārātṛptisamudāgamakāraṇeneti vistara
T04
mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrīśailo veṅkaṭo
GP10
rjei sras bdag gis gser gyi bum pa zhig mthong ngo
T
And how is the defiled mind cleansed through the proper technique
E
tata uttarakālaṃ vāsanāśrayastadanusmṛtimantareṇāpi paścādabhyāsabhāvanābalena pratibhāsanāditi
T06
khyod ged na
T
sarveṣu haribhakteṣu
GR14
yadā prasiddhā tatpūrvaśarīraṃ siddhameva naḥ PVA
T11
tadāhaṃ dānaśūrākhyo bodhisattvo hitārthabhṛt
K08
mahilāsahastrabharite tava hṛdaye subhaga sāmāntī
GK16
ata eva dharmāstikāyaḥ pravṛttyanumeyaḥ
GSP36
tatprakṛtīnāṃ māyāguṇamūlatvād manmāyāmohitadhiyaḥ anekāntaṃ
GR14
isake alāvā vyāpārika aura audyogika varga striyoṃ se kaṭhina kāryoṃ kīāśā karane lagā hai
H
ajānamānā puna grāmam āśritā
K08
The verse describes the elephants of the gods disporting themselves
GK19
jo indriyagrāhya nahīṃ vaha jñāna kaisā jo vicāra parīkṣaṇa kīkasauṭī para kharā nahīṃ utaratā usakā koī mūlya nahīṃ hai
H
praviśati
GK22
tad viśrāmaya vīra vīryaniviḍajyābandhanāt kārmukaṃ mā bhūd vairivadhūvilocanajalair mārgakramo durgamaḥ
GK22
isa samiti ne lūśyābāo ke bāre meṃ kahā cīna meṃ mānavadhikāroṃ ke lie larane vāle pratīka meṃ se eka pratimāna haiṃ
H
bhāvā eva sarvadharmāḥ yan nūnam aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyaṃ
K03
san meṃ dillī se prakāśita pākṣika aṇuvrata kākucha samaya taka prakāśana rājanagara se bhī huā
H
deśo pyayaṃ tvadguṇasaṃśrayeṇa bhūyaśca naivaṃ bhavitārtivaśyaḥ
T09
aśubhakaraḥ khalu kaṇṭakahīno bhavati nṛpo bahuvāraṇanāthaḥ
GS41
bahuvrīhiś ca samāso bhavati
GS24
ataḥ karmāṇi avidyāvasthāyām eva codyante
GSP33
He awakes in comfort
E
kiṃ ca śrutyā bodhiterthaṃ tadviruddhārthe prakaraṇādi samarpayatyaviruddhaṃ vā na prathamaḥ viruddhārthabodhakasya tasya bādhitatvat
GSP36
bhāryāyām eva na sādhāraṇastrīṣu parastrīṣu vā ratir abhigamanaṃ yasya sa tathoktaḥ
GSD36
sādhikapauruṣe bhagavān
K01
nibandhayed
K10
The Vedic view of all physical phenomena is that they are the manifestation of preexistent potencies inherent in nature
E
These are the important parts of the practice that train the mind to stand on its own two feet
E
patyayo me bhagavann atyayo me sugata
K10
notpanno na niruddho vā sattva ityādinā sphuṭam
T03
bāhukṛtes triguṇāyās yadi adhikas bhūs mukham hīnas
GS41
iti
T07
dadhāraiko raṇe pāṇḍūn vṛṣaseno stramāyayā
GE07
thams cad rim groi gnas su sdus shig
T
prabhāmaṇḍala sādā evaṃ vṛttākāra hai
H
eṣu caturṣv āryasatyeṣu sarvāntargatāḥ kuśalā dharmā ye kecid bodhipakṣyā dharmā yair bodhipākṣikair dharmais trayāṇāṃ ratnānāṃ vyavasthānaṃ
K03
balīyasā yacchati naiva sāmnā
GK22
mda bo che dang
T
na manaḥsaṃsparśapratyayavedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti
K02
dala kī riporṭa tathā rājya sarakāroṃkendrīya maṃtrālayoṃ ke vicāroṃ parakāryavāhī karane hetu bhārata sarakāra ne ḍā
H
mṛte bhartari yā nārī samārohed dhutāśanaṃ
GSD36
jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī
GE09
bhrāntiranyavabhāsaścet svarūpābhāsitā kathaṃ
T11
kṣannidhikāro gobhūśeṣam
GS41
bhāratīya kampanī adhiniyama kī saṃśodhita dhārā ke anusāra sabhīkampaniyoṃ ko lekhāṃkana kī akrūala vidhi apanīnī hogī
H
vāñchītabalaphaladāyakaṁ vāñchitavaraphaladāyakaṁ
T02
ve loga cale gaye baṃgalā kucha dina khālī rahā phira kirāye para uṭha gayā nayeloga ā gaye
H
yena jñānena sā jñeyā daśamī bodhisattvabhūḥ
T03