sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
The great ocean bhikkhus gradually shelves slopes and inclines and there is no sudden precipice
|
E
|
mano manasā śūnyaṃ
|
K02
|
bādhatīrthāś caetāḥ kāryā rājadviṣṭakāriṇāṃ taraṇabhayāt
|
GS38
|
gulmagucchakṣupalatāpratānauṣadhivīrudhām
|
GSD36
|
The monk wants my jewel went away
|
E
|
ataeva hetusampado tigarīyastvāt hetupūjākṛte pi phalapūjāyām arthāpattiṃ mattvā
|
T04
|
evam eva kāśyapa śīlaśrutaguṇadharmapratiṣṭhito bodhisatvo yato yata eva prakramate
|
K08
|
dhāvana śvasana ākacana prasāraṇaevaṃ nirodha ye pāṃca guṇa vāyu ke batāye gaye haiṃ
|
H
|
ratnarlaghu
|
T12
|
agram eṣi oṣadhīnām jyotiṣā iva abhidīpayan uta trātāsi pākasya atho hantāsi rakṣasaḥ
|
GV00
|
bhāṇḍādau dravyayogācca tattaddravyasya vāsanā
|
GSP31
|
null |
XX
|
cāturthikaviparyayaḥ
|
GS40
|
gṛhṇan niśaṅgād atha sandadhac charān
|
GP10
|
ḍī
|
H
|
haritaḥ
|
GV06
|
abhyardho vai devebhyo yajña āsīt te nāvidur iha vā sa iha vety asti yajña iti tv
|
GV00
|
sam ṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīya
|
GV00
|
hatāvaśiṣṭāstu daśānanāya śaśaṃ suratyāptasutapraṇāṇsam
|
GSP33
|
puṃsyādiḥ pūrvapaurastyaprathamādyā athāstriyām
|
GS25
|
gulikatrikoṇabhe vā janma krūyānnavaṃśe vā
|
GS41
|
bhavataḥ kalāṁ kimapi saṁyatairindriyaiḥ kkacidādarastimitadhīryadi dhyāyati
|
T12
|
Then King Ajatasattu King Pasenadi fought a battle and in that battle King Ajatasattu defeated King Pasenadi
|
E
|
arjuno dṛśya saṃprāptaṃ vavandendra iveśvaram
|
GE09
|
devāstaṃ sarve dhūrvantu brahma varma mamāntaraṃ śarma varma mamāntaram
|
GV00
|
muktāṃ tāṃ svātmajāṃ putrīṃ samāmaṃtryaivam abravīt
|
K14
|
śītapāruṣyajanito na doṣo jātu jāyate
|
GS40
|
aṣṭau vimokṣān navānupūrvavihārasamāpattīḥ paripūrayati
|
K03
|
kamburucira grīvā śāntasaṃvṛttaskandhaḥ
|
K08
|
na śaṭhasya bodhicaryāṃ vadāmi
|
K08
|
Its a gain for you monks a great gain that youve gained the opportunity to live the holy life
|
E
|
nirguṇabrahmapradhānānāśaṅkarabhagavatpādādīnāmaupaniṣadānāṃ paurāṇikānāṃ ca ṣaḍvidhāṣṭavidhapramāṇavādināṃ paramārthataḥ saccidānandabrahmaikameva
|
GS26
|
sā yathābhūtā
|
K06
|
pāvanānām udārāṇāṃ parabodhaikadāyinām vacasāṃ bhājanaṃ bhūtyai bhavyo bhavati nādhamaḥ
|
GSP27
|
dānena siddhyate dharmaṃ dharmāc cittaṃ viśuddhyate
|
K14
|
sakhi kiṃ pāṇḍuracchāyā kṣīyamāṇā dine dine kāntapakṣaviyukteva duḥkhitāsi śaśiprabhe
|
GK21
|
cakṣuṣā gṛhyate rūpam iti
|
XX
|
tatraivaṃ veditavyam
|
T16
|
When the little ponds are full they fill the big lakes
|
E
|
ratnacūḍasya dharmaśreṣṭhino ntikātprakrāntaḥ
|
K09
|
viśeṣaṇaśyāpyānayane vyāpriyate tadvadihāpīti prāptamatastannivṛttyartha sarvakarmetyādi punarvacanam
|
GV05
|
veśyājanocitaṃ vṛttaṃ dattakācāryadarśanena ṣaḍvidhaṃ sahāyagrahaṇaṃ gamyaparīkṣaṇam
|
GS39
|
taduktam labhyamāne phale dṛṣṭe nādṛṣṭaphalakalpanā
|
GSP36
|
janmakṣetraśatoptānāṃ bījānāmiva karmaṇām
|
T09
|
Once the Bhagāva was staying at the Jetavana monastery of Anāthapiṇḍika in Sāvatthi
|
E
|
vistṛtadeśanāyā vivakṣitatvāt
|
T04
|
śvāsahuṃkārayogena trayokyamapi pātayet
|
K12
|
ātmagrāhasamo dosas ta x x x x x x x
|
K07
|
yannānārase bhukte na kimapi aprāśu
|
K14
|
tatraiṣāṃ piṇḍadānena pitṝṇāṃ prīṇanena ca
|
GP11
|
dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ
|
GE09
|
na khalu karmmāpi śubhāśubhādikamasya jagato vaicitryasya kāraṇamiti jñāyate āstāntāvadetadityanyaducyate yaduktaṃ rāgādimānapi sakalaśaktiyukto bhaviṣyati tataḥ krīḍādyarthaṃ jagadvaicitryakaraṇaṃ
|
T11
|
śodha ke anusāra usataraha ke bahuta zyādā urāne bharane vāle dasalākha yātriyoṃ meṃ se cāra ko isa phula baḍī skainara ke kāraṇa kaiṃsara ho sakatā hai
|
H
|
bya ba nas lus can dag la bras bur gyur
|
T
|
tasya vyākṛto viṣayaḥyadātmakaṃ sarvaṃ dvaitaikatvam
|
GV05
|
iti na sādhyam
|
GSP30
|
sarvasya lokasya hitaiṣiṇī ca svalaṃkṛtā cittaguṇairudāraiḥ
|
K09
|
tasmānmanuṣya ātmendriyaniyantraṇād bhraṣṭo bhavati
|
T02
|
tatprātaḥ kurute bhūyo damayantī svayaṃvaram ato dyaiva vidarbheṣu śighramāgamyatāmiti
|
GK21
|
isī prakāra sāmājika vikāsa tathāsāmājika samasyāoṃ ke avabodha tathā viśleṣaṇa tathā unake samādhāna meṃ bhī khojapravṛtti ko mahattvapūrṇa sthāna prāpta hai
|
H
|
The Lord
|
E
|
vijñānavādī
|
T17
|
rūpeṇa kāntiḥ kṣaṇikaiva yeṣāṃ hāridrarāgeṇa yathāṃśukānām
|
GK22
|
khyim bdag rnams kyis
|
T
|
jayati
|
GV03
|
acalaṣṭakkirājaśca nīladaṇḍo mahābalaḥ
|
T02
|
atra kāmā apāpakarā eva jñeyāḥ
|
GR14
|
In the same way we have to make an effort to use mindfulness to protect the mind from the wind
|
E
|
rājñaḥ katham abhūd duṣṭā prajā yad vimanā yayau
|
GP10
|
sabhāgacaritaḥ pūrvajanmasaṃvāseṣu
|
K09
|
ngo tsha dang
|
T
|
śeṣasthānopagataḥ kṣitisuto ratnārthanāśakaraḥ
|
GS41
|
tathāpi tadāśrayajyotiṣṭomasaṃbandhicayanopadeśenaiva guṇakāmaprāptisaṃbhavāt vaiyarthyaṃ
|
GSP28
|
yat evāsiddhaparibhāṣā nāsti
|
T02
|
sarvaṃ ca tena sādṛśyaṃ niḥsāraṃ budbudopamam
|
K10
|
We have no teacher now But Ananda that is not the right way to look at the matter
|
E
|
rakṣodhirūḍhaśca tataḥ sa pratasthe priyāsakhaḥ vidūṣakaḥ punaḥ prāpa tacca kārkoṭakaṃ puram
|
GK21
|
asaṃkīrṇa eṣa dhātuḥ
|
K06
|
saṃskārā eva dharmadhātur dharmadhātur eva saṃskārāḥ
|
K03
|
te lding ba de bzhin du
|
T
|
tumhāre sīrhiyā utarane ke sātha hī maiṃ dūsare dina tumhāre lauṭane kāintajāra śurū kara detī thī
|
H
|
svārthikaḥ pratyayaḥ
|
GSP29
|
ye pi te bodhisattvā mahāsattvā vīryapāramitāyāṃ caranty upāyakauśalavirahitās prajñāpāramitayā
|
K05
|
saṃkrāntau vaidhṛtau puṇya tīrtheṣv anyeṣu yat phalam
|
GP11
|
tasminn asati śokaparidevaduṣkhadaurmanasyopāyāsā na bhavantīti pratyavekṣate
|
K03
|
makaraḥ
|
T17
|
mana āpasya duṣkṛtaṃ
|
K01
|
Theres nothing solid there
|
E
|
iii
|
GSP34
|
ravibimbāntare devi candrabimbaṃ tadā bhavet
|
GR13
|
pratiṣṭhāna ilo rājā prajāpatisuto balī
|
GE09
|
vāyavaḥ pāṃsavo ye pi te parāṃ muktim āgatāḥ
|
GSP35
|
tataḥ kṣaṇena kṣitipaṃ kṣatajapratimekṣaṇaḥ
|
GE07
|
bhīrur api praśāsty adhiripūṃś ca vīralalitaiḥ
|
GS41
|
yadā ca bhagavān āsanād utthātukāmo tha tāvad eva prabhāvaśobhanā nāma veṇuvanaparipālikā devatā sā bhagavataḥ purato srumukhī sthitvaivam
|
K10
|
nirvṛtte kṛcchrahomādau brāhmaṇādiṣu bhojane
|
GSD36
|
dānapāramitāyāṃ caramāṇo nottrasati
|
K07
|
kṣāntipāramitānutpādaḥ
|
K02
|
dang chung ba dang cung zad dang chang chung gsol
|
T
|
śreyo dharmmaparigraha
|
GK20
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.