sentences
stringlengths
1
18.1k
label
stringclasses
76 values
The great ocean bhikkhus gradually shelves slopes and inclines and there is no sudden precipice
E
mano manasā śūnyaṃ
K02
bādhatīrthāś caetāḥ kāryā rājadviṣṭakāriṇāṃ taraṇabhayāt
GS38
gulmagucchakṣupalatāpratānauṣadhivīrudhām
GSD36
The monk wants my jewel went away
E
ataeva hetusampado tigarīyastvāt hetupūjākṛte pi phalapūjāyām arthāpattiṃ mattvā
T04
evam eva kāśyapa śīlaśrutaguṇadharmapratiṣṭhito bodhisatvo yato yata eva prakramate
K08
dhāvana śvasana ākacana prasāraṇaevaṃ nirodha ye pāṃca guṇa vāyu ke batāye gaye haiṃ
H
ratnarlaghu
T12
agram eṣi oṣadhīnām jyotiṣā iva abhidīpayan uta trātāsi pākasya atho hantāsi rakṣasaḥ
GV00
bhāṇḍādau dravyayogācca tattaddravyasya vāsanā
GSP31
null
XX
cāturthikaviparyayaḥ
GS40
gṛhṇan niśaṅgād atha sandadhac charān
GP10
ḍī
H
haritaḥ
GV06
abhyardho vai devebhyo yajña āsīt te nāvidur iha vā sa iha vety asti yajña iti tv
GV00
sam ṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīya
GV00
hatāvaśiṣṭāstu daśānanāya śaśaṃ suratyāptasutapraṇāṇsam
GSP33
puṃsyādiḥ pūrvapaurastyaprathamādyā athāstriyām
GS25
gulikatrikoṇabhe vā janma krūyānnavaṃśe vā
GS41
bhavataḥ kalāṁ kimapi saṁyatairindriyaiḥ kkacidādarastimitadhīryadi dhyāyati
T12
Then King Ajatasattu King Pasenadi fought a battle and in that battle King Ajatasattu defeated King Pasenadi
E
arjuno dṛśya saṃprāptaṃ vavandendra iveśvaram
GE09
devāstaṃ sarve dhūrvantu brahma varma mamāntaraṃ śarma varma mamāntaram
GV00
muktāṃ tāṃ svātmajāṃ putrīṃ samāmaṃtryaivam abravīt
K14
śītapāruṣyajanito na doṣo jātu jāyate
GS40
aṣṭau vimokṣān navānupūrvavihārasamāpattīḥ paripūrayati
K03
kamburucira grīvā śāntasaṃvṛttaskandhaḥ
K08
na śaṭhasya bodhicaryāṃ vadāmi
K08
Its a gain for you monks a great gain that youve gained the opportunity to live the holy life
E
nirguṇabrahmapradhānānāśaṅkarabhagavatpādādīnāmaupaniṣadānāṃ paurāṇikānāṃ ca ṣaḍvidhāṣṭavidhapramāṇavādināṃ paramārthataḥ saccidānandabrahmaikameva
GS26
sā yathābhūtā
K06
pāvanānām udārāṇāṃ parabodhaikadāyinām vacasāṃ bhājanaṃ bhūtyai bhavyo bhavati nādhamaḥ
GSP27
dānena siddhyate dharmaṃ dharmāc cittaṃ viśuddhyate
K14
sakhi kiṃ pāṇḍuracchāyā kṣīyamāṇā dine dine kāntapakṣaviyukteva duḥkhitāsi śaśiprabhe
GK21
cakṣuṣā gṛhyate rūpam iti
XX
tatraivaṃ veditavyam
T16
When the little ponds are full they fill the big lakes
E
ratnacūḍasya dharmaśreṣṭhino ntikātprakrāntaḥ
K09
viśeṣaṇaśyāpyānayane vyāpriyate tadvadihāpīti prāptamatastannivṛttyartha sarvakarmetyādi punarvacanam
GV05
veśyājanocitaṃ vṛttaṃ dattakācāryadarśanena ṣaḍvidhaṃ sahāyagrahaṇaṃ gamyaparīkṣaṇam
GS39
taduktam labhyamāne phale dṛṣṭe nādṛṣṭaphalakalpanā
GSP36
janmakṣetraśatoptānāṃ bījānāmiva karmaṇām
T09
Once the Bhagāva was staying at the Jetavana monastery of Anāthapiṇḍika in Sāvatthi
E
vistṛtadeśanāyā vivakṣitatvāt
T04
śvāsahuṃkārayogena trayokyamapi pātayet
K12
ātmagrāhasamo dosas ta x x x x x x x
K07
yannānārase bhukte na kimapi aprāśu
K14
tatraiṣāṃ piṇḍadānena pitṝṇāṃ prīṇanena ca
GP11
dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ
GE09
na khalu karmmāpi śubhāśubhādikamasya jagato vaicitryasya kāraṇamiti jñāyate āstāntāvadetadityanyaducyate yaduktaṃ rāgādimānapi sakalaśaktiyukto bhaviṣyati tataḥ krīḍādyarthaṃ jagadvaicitryakaraṇaṃ
T11
śodha ke anusāra usataraha ke bahuta zyādā urāne bharane vāle dasalākha yātriyoṃ meṃ se cāra ko isa phula baḍī skainara ke kāraṇa kaiṃsara ho sakatā hai
H
bya ba nas lus can dag la bras bur gyur
T
tasya vyākṛto viṣayaḥyadātmakaṃ sarvaṃ dvaitaikatvam
GV05
iti na sādhyam
GSP30
sarvasya lokasya hitaiṣiṇī ca svalaṃkṛtā cittaguṇairudāraiḥ
K09
tasmānmanuṣya ātmendriyaniyantraṇād bhraṣṭo bhavati
T02
tatprātaḥ kurute bhūyo damayantī svayaṃvaram ato dyaiva vidarbheṣu śighramāgamyatāmiti
GK21
isī prakāra sāmājika vikāsa tathāsāmājika samasyāoṃ ke avabodha tathā viśleṣaṇa tathā unake samādhāna meṃ bhī khojapravṛtti ko mahattvapūrṇa sthāna prāpta hai
H
The Lord
E
vijñānavādī
T17
rūpeṇa kāntiḥ kṣaṇikaiva yeṣāṃ hāridrarāgeṇa yathāṃśukānām
GK22
khyim bdag rnams kyis
T
jayati
GV03
acalaṣṭakkirājaśca nīladaṇḍo mahābalaḥ
T02
atra kāmā apāpakarā eva jñeyāḥ
GR14
In the same way we have to make an effort to use mindfulness to protect the mind from the wind
E
rājñaḥ katham abhūd duṣṭā prajā yad vimanā yayau
GP10
sabhāgacaritaḥ pūrvajanmasaṃvāseṣu
K09
ngo tsha dang
T
śeṣasthānopagataḥ kṣitisuto ratnārthanāśakaraḥ
GS41
tathāpi tadāśrayajyotiṣṭomasaṃbandhicayanopadeśenaiva guṇakāmaprāptisaṃbhavāt vaiyarthyaṃ
GSP28
yat evāsiddhaparibhāṣā nāsti
T02
sarvaṃ ca tena sādṛśyaṃ niḥsāraṃ budbudopamam
K10
We have no teacher now But Ananda that is not the right way to look at the matter
E
rakṣodhirūḍhaśca tataḥ sa pratasthe priyāsakhaḥ vidūṣakaḥ punaḥ prāpa tacca kārkoṭakaṃ puram
GK21
asaṃkīrṇa eṣa dhātuḥ
K06
saṃskārā eva dharmadhātur dharmadhātur eva saṃskārāḥ
K03
te lding ba de bzhin du
T
tumhāre sīrhiyā utarane ke sātha hī maiṃ dūsare dina tumhāre lauṭane kāintajāra śurū kara detī thī
H
svārthikaḥ pratyayaḥ
GSP29
ye pi te bodhisattvā mahāsattvā vīryapāramitāyāṃ caranty upāyakauśalavirahitās prajñāpāramitayā
K05
saṃkrāntau vaidhṛtau puṇya tīrtheṣv anyeṣu yat phalam
GP11
tasminn asati śokaparidevaduṣkhadaurmanasyopāyāsā na bhavantīti pratyavekṣate
K03
makaraḥ
T17
mana āpasya duṣkṛtaṃ
K01
Theres nothing solid there
E
iii
GSP34
ravibimbāntare devi candrabimbaṃ tadā bhavet
GR13
pratiṣṭhāna ilo rājā prajāpatisuto balī
GE09
vāyavaḥ pāṃsavo ye pi te parāṃ muktim āgatāḥ
GSP35
tataḥ kṣaṇena kṣitipaṃ kṣatajapratimekṣaṇaḥ
GE07
bhīrur api praśāsty adhiripūṃś ca vīralalitaiḥ
GS41
yadā ca bhagavān āsanād utthātukāmo tha tāvad eva prabhāvaśobhanā nāma veṇuvanaparipālikā devatā sā bhagavataḥ purato srumukhī sthitvaivam
K10
nirvṛtte kṛcchrahomādau brāhmaṇādiṣu bhojane
GSD36
dānapāramitāyāṃ caramāṇo nottrasati
K07
kṣāntipāramitānutpādaḥ
K02
dang chung ba dang cung zad dang chang chung gsol
T
śreyo dharmmaparigraha
GK20