sentences
stringlengths
1
18.1k
label
stringclasses
76 values
ṣaḍabhijño daśabalo dvayavādī vināyakaḥ
GS25
sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām
GV01
pibatestu tacchīghropasthitikam
GS24
yang spyi bor phol mig byung ngo
T
mlecchā api hi paripathamavasthitāḥ pānthānāmapahṛtasarvasvānāṃ mārgākhyāne hetudarśanaśūnyā avantyāptā iti pareṣāmāptalakṣaṇamavyāpakamityuktaṃ
GSP29
kāyadhātau spraṣṭavyadhātau kāyavijñānadhātau
K03
paśyatīti adhimokṣanirmitāni manasā paśyati
T03
dle some with the encircling rocks dislodged from half of the
GK19
tatretarasya satyapi vyāsajyavṛttikartṛtve phalabhoktṛtvābhāvāt na tanniṣṭhāpūrvāntarakalpanam
GSP28
anupānaṃ himaṃ vāri yavagodhūmayor hitam
GS40
taruṇādityavarṇena nakṣatrapathavarcasā
GE09
ārthyā vṛttyā prathamasūtrasya uddeśāntarbhāve pi dvitīyasūtramalagnakam asaṃgatikatvādityata āhatasmāditi
GSP29
kṣudhātṛṣṇaṃ na jānanti aṅgapīḍā na tasya vai
GSP30
dotīna pīpe arausa parausase le āyā thā
H
His perception is not the ordinary kind nor is his perception abnormal he is not without perception nor is his perception suspended
E
isake samatalapradeśoṃ para samādhistha munijana vāṇī aura mana ke liye agocara mahādeva jī kā apanehradayoṃ meṃ pratyakṣa darśana kiyā karate haiṃ
H
tato mukhaṃ vyavalokitam
K01
tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam
GSP31
prajananakāmāḥ
GV06
ṛjīṣī vajrī vṛṣabhas turāṣāṭ ṚV
GV02
bskor te bu stong du gcig gis ma tshang bas zla ba kham pa lta bur bskor nas
T
evaṃ vedeti
GK16
sa bhagavān āha
K03
dharmarāja dhanasaptadāyakā dharmadānapati dāntamānasā
K08
ādyā anaikāntikyeva
GSP29
etasmai mithunāya tira ivedam mithunaṃ
GV03
ma ga dha yi ri rgyud nas
T
saced bhagavan iti vijñaya ekatvagrāhakanivṛttyupāyārthameva paramāṇuprabhedena yaḥ
T03
yadyapyaparādhasaṃgūhanārthaṃ pratijñāhānipratijñāntarapratijñāsaṃnyāsahetvantarārthāntaranirarthakāvijñātārthavikṣepāpasiddhāntānāmupādānaṃ
GSP29
na cāsau cakṣuṣi
GSP29
deśakālaparībhogaṃ hiṃsrāṇāṃ ca pratikriyām E
GS38
mi rung gi gzhan du song zhig ces sgos shig
T
vṛkṣamūle nidadhāti
GV06
etaddharmaviśuddhātmā durgatiṃ naiva yāti saḥ
K08
yathā madhurasollāsaṣ ṣaṇḍo bhavati bhāsuraḥ
GSP35
tathā hi
GSP33
o yaha saṃyukta rājya amarīkā kā saubhāgya thā ki gṛhayuddha ke bāda vahā aiseaneka sāhasī udyamakartā paidā hue jinhoṃne audyogīkaraṇa kī maśāla ko jalāyerakhā
H
śikṣitavyam
K07
khaḍgam udyamya vegena drauṇir abhyapatad drutam
GE07
tasyānando ratiḥ prajātiḥ parastāt prativihitā bhūtamātrā
GV04
śirasā vihitaṃ dvija
GR14
devi devam achehīti devī hy eṣā devaḥ soma indrāya somam itīndrāya hy eṣā somam achaiti
GV00
maiṃne ḍarisāma ko eka posṭakārḍa likhā aura unase unakā bāyoḍāṭā bhejane ko kahā jisameṃ unakā pūrā nāma ho unhoṃne mujhe akhabārī kataranoṃ kā eka pūrā puliṃdā hī bheja diyā jinameṃ unake bāre meṃ chapā thā
H
mahābhūmirna deyā
GSP28
gnyer bai lha spro ba dang ldan par gyur te
T
Then the Blessed One having encompassed the awareness of the entire assembly with his awareness asked himself Now who here is capable of understanding the Dhamma He saw Suppabuddha the leper sitting in the assembly and on seeing him the thought occurred to him This person here is capable of understanding the Dhamma So aiming at Suppabuddha the leper he gave a stepbystep talk ie he proclaimed a talk on generosity on virtue on heaven he declared the drawbacks degradation corruption of sensuality and the rewards of renunciation
E
imānukambhuvanāsīṣadhāmaitidvipadāḥ
GV02
Muda sāys timimatsyāḥ śanayojanavimtārā matsyāḥ
GK19
Once the Blessed One was wandering among the Kosala people together with a large company of monks
E
ghoras tasyorasi vibho nipapātāśu bhārata
GE07
kṣapayatyāvṛtīḥ sarvā dṛṣṭvā buddhaṃ narottamam
K09
samāsataścaturvidhaviparyāsaviparyayapratipakṣeṇa caturākārā tathāgatadharmakāyaguṇapāramitā phalaṃ draṣṭavyam
T06
tatas teṣu nāmarūpaguṇeṣu
GR14
And the place where you are will develop into deeper and deeper states of concentration
E
ājyabhāgauhutvāājyaāhutīrjuhuyātsāvitryebrahmaṇeśraddhāyaimedhāyaiprajñāyaidhāraṇāyaisadasaspatayeanumatayechandobhyaṛṣibhyaścaiti
GV06
odane hradān pratidiśaṃ karoti
GV06
karmavāsanā ca sarvakāryāṇāmutpādikā avasthāpikā ca
GSP29
abhidhānottaratantre yogacatuṣṭayaṁ varṇitamasti
T16
nīlaraktasamāyogātkaṣāyo nāma jāyate
GK18
upari vaihāyasy āntarīkṣa ākāśe tādṛśā vāyavo vānti
K10
yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate adhyātmabahirdhāśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ
K02
phalaṃ tu vācyaṃ grahabhaktito anyad yathā tathā ghnanti hatāḥ svabhaktīḥ
GS41
samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava
GE09
ākiñcanyāyatanaṃ ca
T06
When the mind wanders off you know its wandering off
E
bhajeran mātṛkaṃ rikthaṃ bhaginyaś ca sanābhayaḥ
GSD36
gate cādarśanaṃ deve snātvābhyukṣya samantataḥ
GP12
Vaikh laukikaagnau samidhau hutvā bhikṣāannaṃmedhāpradaṃ śuddhaṃ maunī bhuñjīta
GSD37
tena hi sā putrādyutpādanāya samidhyate
GV05
samprayogāstitāvargaḥ ṣaṭṣaṣṭhitamaḥ
T07
tadācchuritakam ardhacandro maṇḍalaṃ rekhā vyāghranakhaṃ mayūrapadakaṃ śaśaplutakam utpalapatrakam iti rūpato aṣṭavikalpamp
GS39
itivṛttādi tu śarīrabhūtam eva
GK16
tataḥ svaadhīno me bhaviṣyati
GS38
mehalanam iti valālitādiśabdavat lāvaṇye vakārasya lopaḥ adho
GK19
found in Ramadasa is not followed by other commentators
GK19
hindū hindī hindustāna kī bhāvanā se otaprota isa patra para janavarī kopratibandha lagā diyā gayā
H
śabdāvagatasyānumānāt
GSP33
aheyakarma
T07
na śarma lapsyase hyadya mayā dṛṣṭyābhivīkṣitaḥ
GP12
vrīḍāvaśādiva vidhurbabhūva vigatacchaviḥ
T13
jñātau
K01
bāhau madhyaparikṣepa iṣṭo viṃśatimātṛkaḥ
T14
vāadhicarati iti
GS38
āva indraṃ puruhūtaṃ na me girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad eva tāvad akṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati
GV02
atyantasajātīyavācakatve pratijñāpadayorvyāghātaḥ
GSP32
bhagavann idam asmākaṃ mahāpuṇyasukhodayaṃ
K14
mūlyāṣṭabhāgo hīyeta sakṛddhautasya vāsasaḥ
GSD36
imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām
GV01
ābhyām koṭibhujakarṇās
GS41
kutapo nāṭyayoge tu nānādeśasamāśrayaḥ
GK18
hrasvavidhau tu ghānte evottarapade hrasvatvena bhāvyam
T02
nānāraṅgavibhavavitānaṃ dūṣyapaṭṭasaṃchannaṃ nānāpuṣpakusumābhikīrṇamudāradhūpanirdhūpitaṃ
K07
gang yang rung bai ltung bar gyur la
T
nirargalair bahuphalair niṣkakoṭisahasradaḥ
GE07
hevajratantre uktam kramadvayaṁ samāśritya vajriṇāṁ dharmadeśnā
T16
kathāprasaṅge kasmiṃścidatha tatrābhyuvāca ha śātātapo nāma munimaunī mānī mahāmatiḥ
GSP27
apagatena śrāvakapratyekabuddhacittena mayānuttarā samyaksaṃbodhir abhisaṃbodhavyā
K03
phalamūlāśināṃ vīra pādamūleṣu vartitum
GE09
pūrvādārabhya kramaśo yāvadīśānagocaraḥ
GR13
vāco vacanaṃ hastayorādānaṃ pādayorviharaṇaṃ pāyorbhuktasyāhārasya pariṇatamalotsargaḥ upasthasyānandaḥ sutotpattirviṣayā vṛttiriti sambandhaḥ
GSP31