sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
ṣaḍabhijño daśabalo dvayavādī vināyakaḥ
|
GS25
|
sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām
|
GV01
|
pibatestu tacchīghropasthitikam
|
GS24
|
yang spyi bor phol mig byung ngo
|
T
|
mlecchā api hi paripathamavasthitāḥ pānthānāmapahṛtasarvasvānāṃ mārgākhyāne hetudarśanaśūnyā avantyāptā iti pareṣāmāptalakṣaṇamavyāpakamityuktaṃ
|
GSP29
|
kāyadhātau spraṣṭavyadhātau kāyavijñānadhātau
|
K03
|
paśyatīti adhimokṣanirmitāni manasā paśyati
|
T03
|
dle some with the encircling rocks dislodged from half of the
|
GK19
|
tatretarasya satyapi vyāsajyavṛttikartṛtve phalabhoktṛtvābhāvāt na tanniṣṭhāpūrvāntarakalpanam
|
GSP28
|
anupānaṃ himaṃ vāri yavagodhūmayor hitam
|
GS40
|
taruṇādityavarṇena nakṣatrapathavarcasā
|
GE09
|
ārthyā vṛttyā prathamasūtrasya uddeśāntarbhāve pi dvitīyasūtramalagnakam asaṃgatikatvādityata āhatasmāditi
|
GSP29
|
kṣudhātṛṣṇaṃ na jānanti aṅgapīḍā na tasya vai
|
GSP30
|
dotīna pīpe arausa parausase le āyā thā
|
H
|
His perception is not the ordinary kind nor is his perception abnormal he is not without perception nor is his perception suspended
|
E
|
isake samatalapradeśoṃ para samādhistha munijana vāṇī aura mana ke liye agocara mahādeva jī kā apanehradayoṃ meṃ pratyakṣa darśana kiyā karate haiṃ
|
H
|
tato mukhaṃ vyavalokitam
|
K01
|
tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam
|
GSP31
|
prajananakāmāḥ
|
GV06
|
ṛjīṣī vajrī vṛṣabhas turāṣāṭ ṚV
|
GV02
|
bskor te bu stong du gcig gis ma tshang bas zla ba kham pa lta bur bskor nas
|
T
|
evaṃ vedeti
|
GK16
|
sa bhagavān āha
|
K03
|
dharmarāja dhanasaptadāyakā dharmadānapati dāntamānasā
|
K08
|
ādyā anaikāntikyeva
|
GSP29
|
etasmai mithunāya tira ivedam mithunaṃ
|
GV03
|
ma ga dha yi ri rgyud nas
|
T
|
saced bhagavan iti vijñaya ekatvagrāhakanivṛttyupāyārthameva paramāṇuprabhedena yaḥ
|
T03
|
yadyapyaparādhasaṃgūhanārthaṃ pratijñāhānipratijñāntarapratijñāsaṃnyāsahetvantarārthāntaranirarthakāvijñātārthavikṣepāpasiddhāntānāmupādānaṃ
|
GSP29
|
na cāsau cakṣuṣi
|
GSP29
|
deśakālaparībhogaṃ hiṃsrāṇāṃ ca pratikriyām E
|
GS38
|
mi rung gi gzhan du song zhig ces sgos shig
|
T
|
vṛkṣamūle nidadhāti
|
GV06
|
etaddharmaviśuddhātmā durgatiṃ naiva yāti saḥ
|
K08
|
yathā madhurasollāsaṣ ṣaṇḍo bhavati bhāsuraḥ
|
GSP35
|
tathā hi
|
GSP33
|
o yaha saṃyukta rājya amarīkā kā saubhāgya thā ki gṛhayuddha ke bāda vahā aiseaneka sāhasī udyamakartā paidā hue jinhoṃne audyogīkaraṇa kī maśāla ko jalāyerakhā
|
H
|
śikṣitavyam
|
K07
|
khaḍgam udyamya vegena drauṇir abhyapatad drutam
|
GE07
|
tasyānando ratiḥ prajātiḥ parastāt prativihitā bhūtamātrā
|
GV04
|
śirasā vihitaṃ dvija
|
GR14
|
devi devam achehīti devī hy eṣā devaḥ soma indrāya somam itīndrāya hy eṣā somam achaiti
|
GV00
|
maiṃne ḍarisāma ko eka posṭakārḍa likhā aura unase unakā bāyoḍāṭā bhejane ko kahā jisameṃ unakā pūrā nāma ho unhoṃne mujhe akhabārī kataranoṃ kā eka pūrā puliṃdā hī bheja diyā jinameṃ unake bāre meṃ chapā thā
|
H
|
mahābhūmirna deyā
|
GSP28
|
gnyer bai lha spro ba dang ldan par gyur te
|
T
|
Then the Blessed One having encompassed the awareness of the entire assembly with his awareness asked himself Now who here is capable of understanding the Dhamma He saw Suppabuddha the leper sitting in the assembly and on seeing him the thought occurred to him This person here is capable of understanding the Dhamma So aiming at Suppabuddha the leper he gave a stepbystep talk ie he proclaimed a talk on generosity on virtue on heaven he declared the drawbacks degradation corruption of sensuality and the rewards of renunciation
|
E
|
imānukambhuvanāsīṣadhāmaitidvipadāḥ
|
GV02
|
Muda sāys timimatsyāḥ śanayojanavimtārā matsyāḥ
|
GK19
|
Once the Blessed One was wandering among the Kosala people together with a large company of monks
|
E
|
ghoras tasyorasi vibho nipapātāśu bhārata
|
GE07
|
kṣapayatyāvṛtīḥ sarvā dṛṣṭvā buddhaṃ narottamam
|
K09
|
samāsataścaturvidhaviparyāsaviparyayapratipakṣeṇa caturākārā tathāgatadharmakāyaguṇapāramitā phalaṃ draṣṭavyam
|
T06
|
tatas teṣu nāmarūpaguṇeṣu
|
GR14
|
And the place where you are will develop into deeper and deeper states of concentration
|
E
|
ājyabhāgauhutvāājyaāhutīrjuhuyātsāvitryebrahmaṇeśraddhāyaimedhāyaiprajñāyaidhāraṇāyaisadasaspatayeanumatayechandobhyaṛṣibhyaścaiti
|
GV06
|
odane hradān pratidiśaṃ karoti
|
GV06
|
karmavāsanā ca sarvakāryāṇāmutpādikā avasthāpikā ca
|
GSP29
|
abhidhānottaratantre yogacatuṣṭayaṁ varṇitamasti
|
T16
|
nīlaraktasamāyogātkaṣāyo nāma jāyate
|
GK18
|
upari vaihāyasy āntarīkṣa ākāśe tādṛśā vāyavo vānti
|
K10
|
yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate adhyātmabahirdhāśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ
|
K02
|
phalaṃ tu vācyaṃ grahabhaktito anyad yathā tathā ghnanti hatāḥ svabhaktīḥ
|
GS41
|
samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava
|
GE09
|
ākiñcanyāyatanaṃ ca
|
T06
|
When the mind wanders off you know its wandering off
|
E
|
bhajeran mātṛkaṃ rikthaṃ bhaginyaś ca sanābhayaḥ
|
GSD36
|
gate cādarśanaṃ deve snātvābhyukṣya samantataḥ
|
GP12
|
Vaikh laukikaagnau samidhau hutvā bhikṣāannaṃmedhāpradaṃ śuddhaṃ maunī bhuñjīta
|
GSD37
|
tena hi sā putrādyutpādanāya samidhyate
|
GV05
|
samprayogāstitāvargaḥ ṣaṭṣaṣṭhitamaḥ
|
T07
|
tadācchuritakam ardhacandro maṇḍalaṃ rekhā vyāghranakhaṃ mayūrapadakaṃ śaśaplutakam utpalapatrakam iti rūpato aṣṭavikalpamp
|
GS39
|
itivṛttādi tu śarīrabhūtam eva
|
GK16
|
tataḥ svaadhīno me bhaviṣyati
|
GS38
|
mehalanam iti valālitādiśabdavat lāvaṇye vakārasya lopaḥ adho
|
GK19
|
found in Ramadasa is not followed by other commentators
|
GK19
|
hindū hindī hindustāna kī bhāvanā se otaprota isa patra para janavarī kopratibandha lagā diyā gayā
|
H
|
śabdāvagatasyānumānāt
|
GSP33
|
aheyakarma
|
T07
|
na śarma lapsyase hyadya mayā dṛṣṭyābhivīkṣitaḥ
|
GP12
|
vrīḍāvaśādiva vidhurbabhūva vigatacchaviḥ
|
T13
|
jñātau
|
K01
|
bāhau madhyaparikṣepa iṣṭo viṃśatimātṛkaḥ
|
T14
|
vāadhicarati iti
|
GS38
|
āva indraṃ puruhūtaṃ na me girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad eva tāvad akṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati
|
GV02
|
atyantasajātīyavācakatve pratijñāpadayorvyāghātaḥ
|
GSP32
|
bhagavann idam asmākaṃ mahāpuṇyasukhodayaṃ
|
K14
|
mūlyāṣṭabhāgo hīyeta sakṛddhautasya vāsasaḥ
|
GSD36
|
imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām
|
GV01
|
ābhyām koṭibhujakarṇās
|
GS41
|
kutapo nāṭyayoge tu nānādeśasamāśrayaḥ
|
GK18
|
hrasvavidhau tu ghānte evottarapade hrasvatvena bhāvyam
|
T02
|
nānāraṅgavibhavavitānaṃ dūṣyapaṭṭasaṃchannaṃ nānāpuṣpakusumābhikīrṇamudāradhūpanirdhūpitaṃ
|
K07
|
gang yang rung bai ltung bar gyur la
|
T
|
nirargalair bahuphalair niṣkakoṭisahasradaḥ
|
GE07
|
hevajratantre uktam kramadvayaṁ samāśritya vajriṇāṁ dharmadeśnā
|
T16
|
kathāprasaṅge kasmiṃścidatha tatrābhyuvāca ha śātātapo nāma munimaunī mānī mahāmatiḥ
|
GSP27
|
apagatena śrāvakapratyekabuddhacittena mayānuttarā samyaksaṃbodhir abhisaṃbodhavyā
|
K03
|
phalamūlāśināṃ vīra pādamūleṣu vartitum
|
GE09
|
pūrvādārabhya kramaśo yāvadīśānagocaraḥ
|
GR13
|
vāco vacanaṃ hastayorādānaṃ pādayorviharaṇaṃ pāyorbhuktasyāhārasya pariṇatamalotsargaḥ upasthasyānandaḥ sutotpattirviṣayā vṛttiriti sambandhaḥ
|
GSP31
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.