sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
tatkiṃ manyase sūbhūte ityāha
|
T03
|
khyod
|
T
|
mamāsty uttaradigbhāge rājadhāni sunirmitā
|
K12
|
rājīva gāṃdhī se isī yātrā ke daurāna eka patrakāra vārtā meṃ eka videśī patrakāra ne lusākā meṃ savāla kiyā thā ki yadi mahatvapūrṇa vyaktiyoṃ ke dala ko koī khāsa saphalatā nahīṃ milatī to kyā agasta meṃ laṃdana meṃ hone vāle laghu rāṣṭramaṃḍala śikhara sammelana meṃ koī karī kārravāī kī jāyegī javāba meṃ rājīva gāṃdhī ne savāla kiyā thāḥ jahāṃ mānavīya garimā aura buniyādī mūlyoṃ kī sthāpanā ke lie samajhānābujhānā nākāma kara diyā jāye vahāṃ majabūrī ke kadamoṃ ke alāvā koī vikalpa raha jātā hai kyā aura isī saṃdarbha meṃ rājīva gāṃdhī ne binā amerikā yā briṭena kā nāma liye kahā thāḥ hameṃ tājjuba hai ki jo deśa apane caritra meṃ mānavīya garimā aura svataṃtratā aura jāne kinakina ucca guṇoṃ kī himāyata kī duhāī dete haiṃ vahī dakṣiṇa aphrīkā ke saṃdarbha meṃ apanī sārī duhāiyāṃ tāka para rakhakara eka dūsarā mukhauṭā lagā lete haiṃ
|
H
|
anabhre pravavarṣa dyaur māṃsāsthirudhirāṇy uta
|
GE07
|
sahatthadiṇṇakusumakuṅkumacandaṇathāsaehiṃ sohidaṃ kadua rattāsoapāavaṃ accīadu bhaavaṃ pajjuṇṇo
|
GK20
|
phalaṃ tv idam eva yad āha
|
GR14
|
na ca śūnyatāyā anto vā madhyaṃ vopalabhyate anenāyuṣmañ chāradvatīputra paryāyeṇa jātyaparyantatayā bodhisattvāparyantatā veditavyā
|
K02
|
diṣṭyā śakuntalā sādhvī sadapatyam idaṃ bhavān
|
GK20
|
saṃjñāśāstrasya tu kāryakālapakṣe na pṛthakvākyārthabodhaḥ
|
GS24
|
Sva Roy
|
T08
|
saṃhārāveśavimarśe maha iti bhairavarūpacamatkāraḥ
|
GSP30
|
kintu tenaiva sati parijñāne tadabhyāsena vinā saṃsāreṣu nāsti nissāraḥ
|
T02
|
abhilekha muharoṃ prastarastambhoṃ stūpoṃ caṭṭānoṃ aura tāmapatroṃ para milate haiṃ tathā mandira kī dīvāroṃ auraīṭoṃ yā mūrtiyoṃ para bhī
|
H
|
dus su byin gyis brlabs na
|
T
|
Va diśnādaparvataprapāteṣuupalarudhirapāṃsuvarṣeṣuākālikam
|
GSD37
|
stotriyaanurūpāṃścapragāthānparihāpya
|
GV06
|
tat kasya hetoḥ
|
K02
|
bhrūvallarī tasya manojñamūrttestārāṃśulīḍhobhayakoṭibhāgā
|
T13
|
paśūnāṃ rūpāṇy upatiṣṭhante hiraṇyagarbhavatyāghāro yāḥ prajāpateḥ sāmidhenīs tāḥ
|
GV00
|
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ
|
GSP33
|
ādye doṣamāha rajjviti
|
GSP33
|
meḍanika kī paribhāṣā samajhane ke lie koī eka samasyā udāharaṇake rūpa meṃ lī jā sakatī hai
|
H
|
devatāmabhisambhavanti pratipadyanta ityarthaḥ
|
GV05
|
kṛtvāna pūjāṃ sugatāna santike
|
K07
|
haste rthāptiḥ pṛṣṭhe parājayo vakṣasi smṛto vijayaḥ
|
GS41
|
viśeṣeṇādya madreśadveṣāj jasrathamānitaḥ
|
GK23
|
lha
|
T
|
yaha saba kyā hai inake bīca
|
H
|
ṣaḍitivaṣaṭkaroti
|
GV02
|
viralaprayoge nihatārthatvam
|
GK16
|
vimokṣamukhasamādhisamāpattidhāraṇīmukhabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā
|
K03
|
pratipūjayā na sa jaharṣa na ca śucamavajñayāgamat
|
T13
|
nīlaśephālikāyāñca karahāṭepi kutracit
|
T17
|
na dharmādharmān jānanti
|
K05
|
nāyakaḥ
|
T17
|
pārthayana jāti īrāniyoṃ kī hī eka śākhā thī arasaka nāmaka eka vīra ke netṛtva meṃ pārthiyana logoṃ ne enṭiāksa dvitīya ke virūddha vidroha kara diyā aura apanā svataṃtrarājya sthāpita kara liyā isake paścāta pārthiyanoṃ ne samasta īrāna ko sīriyā ke sāmrājya kī adhīnatā se mukta kara liyā isa prakāra pārthiyoṃ kī svataṃtratā prāpti ke pīche vahāṃ ke logoṃ kī svataṃtrahone kī utkaṭa icchā hī ādhāra bhūmi banī pārthiyoṃ ke uttarapūrva meṃ baikṭriyā balkha yā bālhīka pradeśa thā sikandara ne ise bhī vijaya kiyā thā sikandara kī sāmrājyavāditā kā aṃkura usake dvārā sthāpita isī pradeśa meṃ sphuṭita huā thā bhārata para ākramaṇa karate samaya sikandara ne yaha upaniveśa basāyā thā aura yahīṃ se bhārata ke virūddha sainika kāryavāhī karane kī yojanā banāī thī prācīnakāla meṃ yaha pradeśa apanī urvarā bhūmi ke lie prasiddha thā sira aura āmū nadiyoṃ tathā unakī naharoṃ ke jana ne isa pradeśa kī bhūmi ko upajāū banā diyā thā usa samaya samarakanda ke cāroṃ ora kā bhūbhāga madhya eśiyā kā sabase adhika upajāū pradeśa ginā jātā thā sainika mahatva ke atirikta isa pradeśa kā vyāpārika mahatva bhī thā yaha eśiyā aura yūropa ke yātāyāta mārgoṃ ke maghya meṃ sthita thā aura eśiyā kā pramukha vyāpārika kendra thā baikṭriyā sīniyana sāmrājya kā eka barā aura harābharā prānta thā ī pūrva meṃ sīriyā ke samrāṭa enṭiāksa dvitīya ke adhīna isa prānta kā gavarnara diyādotasa prathama apane samrāṭa ke virūddha hī vidroha kara baiṭhā aura usane baikṭriyā ko apanā svataṃtra rājya ghoṣita kara diyā
|
H
|
dakṣiṇasyāṃ yugatardmani darbheṇa vigrathya
|
GV06
|
vaiṇavayaṣṭimān
|
GSD36
|
praṇavādinamo ntena pūjayet sādhakottamaḥ
|
GR13
|
śālyodanaṃ kṣatoraskaḥ kṣīṇaśukrabalendriyaḥ
|
GS40
|
yuktijñā hetutvameva grāhyataṃ vidurityanvayaḥ
|
T16
|
subhūtir āha
|
K03
|
If you were to see Prince Dighavu the son of Dighiti the king of Kasi what would you do to him
|
E
|
asmin
|
T17
|
na ba der song ste phyin nas gzhon nu ka
|
T
|
iti
|
GSD37
|
samantācca sarvadīpamālābhiḥ
|
K05
|
saṃvṛṅkte tasmāddharivatyarcā gṛhṇāti harivatīṣu stuvate harivatīranuśaṃsati
|
GV03
|
He is discerning endowed with discernment leading to the arising of the goal noble penetrating leading to the right ending of stress
|
E
|
ajasrasphūrjitākāro vāntaduḥkhaśarāśaniḥ abhāvanāmakodaṇḍaḥ parisphurati sarvataḥ
|
GSP27
|
ye kecitsubhūte bodhisattvā mahāsattvā vivṛttā vivartante
|
K05
|
kāmināṃ ca tathā strīṇāṃ netraṃ matsyodaraṃ bhavet
|
T14
|
vajraratnabimba kuru
|
K12
|
nārāyaṇe bhagavati katham āsīd dṛḍhā matiḥ BhP
|
GR14
|
mainamardayīt
|
GS24
|
aihikāmauṣmika caiva paśūnāṃ pāpamocanam
|
GSP30
|
pūjākarma yathāśaktyā mahākarmakuloccaye
|
K12
|
bahuvacanaṃ hetvekadeśavivakṣayā
|
GSP29
|
devatretarathā mānuṣe taṃ nābhiyuñjyānnedyuktamabhiyunajānīti vāhanaṃ tu
|
GV03
|
sraṣṭṛṣveva tu sṛjyānāṃ praveśo brahmaṇo laye
|
GSP33
|
īryāpathasaṃpannāś ca bhavanti
|
K05
|
pāhi no agna ekayā dvitīyayā
|
GV00
|
kartṛkarmaṇoḥ kṛti
|
GS24
|
pauṣkara uvāca
|
GR14
|
kiṃ punar bhagavan sarvaśaḥ svalakṣaṇena nāsty eva rūpaṃ
|
K03
|
sāṃkhyānāmapi puruṣacchāyaiva upalabdhiḥ
|
GSP30
|
aviruddhāstu kleśavadeva saṃprayujyanta iti Abhidhsbh
|
T06
|
lta bai nyes pa dang
|
T
|
sku che bas di tsam yang ju bar spyod kyi
|
T
|
jayatu te sadā sarvasattvoddhāraṇasaṃvaram
|
K08
|
hariṇakuṇakavirahavihvalahṛdayasantāpas tam evānuśocan kila kaśmalaṃ mahad abhirambhita iti hovāca
|
GP10
|
aindrī caiva yavargasthā cāmuṇḍā tu śavargikā
|
GR13
|
catuṣpañcāśadaṅgulaḥ kūpyavanahastaḥ
|
GS38
|
dran par byao
|
T
|
So then Bharadvaja it seems that there isnt among the brahmans even one brahman who says This I know this I see only this is true anything else is worthless And there hasnt been among the brahmans even one teacher or teachers teacher back through seven generations who said This I know this I see only this is true anything else is worthless And there hasnt been among the brahman seers of the past the creators of the hymns the composers of the hymns even one who said This we know this we see only this is true anything else is worthless Suppose there were a row of blind men each holding on to the one in front of him the first one doesnt see the middle one doesnt see the last one doesnt see
|
E
|
yathāha sūtram sarve lokāḥ supraṇītavacananirūktikā mama pravrajitāḥ
|
T07
|
vyaktitas tasya śabdasya tūrṇam eva bilaṃ yayau
|
GP11
|
na tu mādhyamikebhya etaduktamiti
|
T04
|
bde ba dang sdug bsngal las das pa thob par gyur ro
|
T
|
la brtson par mdzod cig
|
T
|
yaḥ sañjñayā sañjñā parijānāti sañjñābandhanam evāsya tad bhavati
|
K08
|
kleśaś ca yo pravrajito
|
K08
|
Now when the Buddhas Bhikkhus saw what was happening in this way they went to their Master and asked Him if He too would not do some wonderful and extraordinary thing just to show the simple jungle people that He was not inferior to these other religious teachers they were admiring because of the wonderful things they could do and so induce them to follow Him instead of the other religious teachers
|
E
|
divyāryadhananirmāṇadivyāñchabdān samānuṣān
|
T04
|
Because terms such as existing not existing both or neither apply only to what may be measured against a criterion of knowing they cannot apply to the Tathāgata
|
E
|
indram vayam mahādhane indram arbhe havāmahe yujam vṛtreṣu vajriṇam
|
GV00
|
apnavānā
|
GV06
|
krodharāhukaluṣīkṛtavadanenduś cāvocad rājā
|
T09
|
dehādyavidyā satyā ced yukta etāṃ prati grahaḥ
|
GSP35
|
vyoma yena kṛtaṃ śūnyaṃ śailā yena ghanīkṛtāḥ
|
GSP35
|
vyasuḥ papātorvyupasthe vātāhata ivāṅghripaḥ
|
GP10
|
pūrṇaḥ sārthavāha udyāne tiṣṭhati gṛhapatiṃ draṣṭukāma iti
|
K10
|
arvāk tryabād dharet svāmī parato nṛpatir haret
|
GSD36
|
āśrayāstu caturdhyānānāṃ trividhabhāvanānvitatvād brahmakāyikādayo dvādaśa
|
T05
|
vyāyāme tāṇḍave caiva kāryamudvartanaṃ budhaiḥ
|
GK18
|
It is not easy to reside in isolated forest or wilderness dwellings
|
E
|
budhas tu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ
|
GE09
|
śarair anekasāhasraiḥ pāṇḍaveyān vyamohayat
|
GE07
|
adhvānaṃ vyāpya sarvaṃ tu sāmarasyena saṃsthitaḥ
|
GR13
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.