sentences
stringlengths
1
18.1k
label
stringclasses
76 values
tatkiṃ manyase sūbhūte ityāha
T03
khyod
T
mamāsty uttaradigbhāge rājadhāni sunirmitā
K12
rājīva gāṃdhī se isī yātrā ke daurāna eka patrakāra vārtā meṃ eka videśī patrakāra ne lusākā meṃ savāla kiyā thā ki yadi mahatvapūrṇa vyaktiyoṃ ke dala ko koī khāsa saphalatā nahīṃ milatī to kyā agasta meṃ laṃdana meṃ hone vāle laghu rāṣṭramaṃḍala śikhara sammelana meṃ koī karī kārravāī kī jāyegī javāba meṃ rājīva gāṃdhī ne savāla kiyā thāḥ jahāṃ mānavīya garimā aura buniyādī mūlyoṃ kī sthāpanā ke lie samajhānābujhānā nākāma kara diyā jāye vahāṃ majabūrī ke kadamoṃ ke alāvā koī vikalpa raha jātā hai kyā aura isī saṃdarbha meṃ rājīva gāṃdhī ne binā amerikā yā briṭena kā nāma liye kahā thāḥ hameṃ tājjuba hai ki jo deśa apane caritra meṃ mānavīya garimā aura svataṃtratā aura jāne kinakina ucca guṇoṃ kī himāyata kī duhāī dete haiṃ vahī dakṣiṇa aphrīkā ke saṃdarbha meṃ apanī sārī duhāiyāṃ tāka para rakhakara eka dūsarā mukhauṭā lagā lete haiṃ
H
anabhre pravavarṣa dyaur māṃsāsthirudhirāṇy uta
GE07
sahatthadiṇṇakusumakuṅkumacandaṇathāsaehiṃ sohidaṃ kadua rattāsoapāavaṃ accīadu bhaavaṃ pajjuṇṇo
GK20
phalaṃ tv idam eva yad āha
GR14
na ca śūnyatāyā anto vā madhyaṃ vopalabhyate anenāyuṣmañ chāradvatīputra paryāyeṇa jātyaparyantatayā bodhisattvāparyantatā veditavyā
K02
diṣṭyā śakuntalā sādhvī sadapatyam idaṃ bhavān
GK20
saṃjñāśāstrasya tu kāryakālapakṣe na pṛthakvākyārthabodhaḥ
GS24
Sva Roy
T08
saṃhārāveśavimarśe maha iti bhairavarūpacamatkāraḥ
GSP30
kintu tenaiva sati parijñāne tadabhyāsena vinā saṃsāreṣu nāsti nissāraḥ
T02
abhilekha muharoṃ prastarastambhoṃ stūpoṃ caṭṭānoṃ aura tāmapatroṃ para milate haiṃ tathā mandira kī dīvāroṃ auraīṭoṃ yā mūrtiyoṃ para bhī
H
dus su byin gyis brlabs na
T
Va diśnādaparvataprapāteṣuupalarudhirapāṃsuvarṣeṣuākālikam
GSD37
stotriyaanurūpāṃścapragāthānparihāpya
GV06
tat kasya hetoḥ
K02
bhrūvallarī tasya manojñamūrttestārāṃśulīḍhobhayakoṭibhāgā
T13
paśūnāṃ rūpāṇy upatiṣṭhante hiraṇyagarbhavatyāghāro yāḥ prajāpateḥ sāmidhenīs tāḥ
GV00
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ
GSP33
ādye doṣamāha rajjviti
GSP33
meḍanika kī paribhāṣā samajhane ke lie koī eka samasyā udāharaṇake rūpa meṃ lī jā sakatī hai
H
devatāmabhisambhavanti pratipadyanta ityarthaḥ
GV05
kṛtvāna pūjāṃ sugatāna santike
K07
haste rthāptiḥ pṛṣṭhe parājayo vakṣasi smṛto vijayaḥ
GS41
viśeṣeṇādya madreśadveṣāj jasrathamānitaḥ
GK23
lha
T
yaha saba kyā hai inake bīca
H
ṣaḍitivaṣaṭkaroti
GV02
viralaprayoge nihatārthatvam
GK16
vimokṣamukhasamādhisamāpattidhāraṇīmukhabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā
K03
pratipūjayā na sa jaharṣa na ca śucamavajñayāgamat
T13
nīlaśephālikāyāñca karahāṭepi kutracit
T17
na dharmādharmān jānanti
K05
nāyakaḥ
T17
pārthayana jāti īrāniyoṃ kī hī eka śākhā thī arasaka nāmaka eka vīra ke netṛtva meṃ pārthiyana logoṃ ne enṭiāksa dvitīya ke virūddha vidroha kara diyā aura apanā svataṃtrarājya sthāpita kara liyā isake paścāta pārthiyanoṃ ne samasta īrāna ko sīriyā ke sāmrājya kī adhīnatā se mukta kara liyā isa prakāra pārthiyoṃ kī svataṃtratā prāpti ke pīche vahāṃ ke logoṃ kī svataṃtrahone kī utkaṭa icchā hī ādhāra bhūmi banī pārthiyoṃ ke uttarapūrva meṃ baikṭriyā balkha yā bālhīka pradeśa thā sikandara ne ise bhī vijaya kiyā thā sikandara kī sāmrājyavāditā kā aṃkura usake dvārā sthāpita isī pradeśa meṃ sphuṭita huā thā bhārata para ākramaṇa karate samaya sikandara ne yaha upaniveśa basāyā thā aura yahīṃ se bhārata ke virūddha sainika kāryavāhī karane kī yojanā banāī thī prācīnakāla meṃ yaha pradeśa apanī urvarā bhūmi ke lie prasiddha thā sira aura āmū nadiyoṃ tathā unakī naharoṃ ke jana ne isa pradeśa kī bhūmi ko upajāū banā diyā thā usa samaya samarakanda ke cāroṃ ora kā bhūbhāga madhya eśiyā kā sabase adhika upajāū pradeśa ginā jātā thā sainika mahatva ke atirikta isa pradeśa kā vyāpārika mahatva bhī thā yaha eśiyā aura yūropa ke yātāyāta mārgoṃ ke maghya meṃ sthita thā aura eśiyā kā pramukha vyāpārika kendra thā baikṭriyā sīniyana sāmrājya kā eka barā aura harābharā prānta thā ī pūrva meṃ sīriyā ke samrāṭa enṭiāksa dvitīya ke adhīna isa prānta kā gavarnara diyādotasa prathama apane samrāṭa ke virūddha hī vidroha kara baiṭhā aura usane baikṭriyā ko apanā svataṃtra rājya ghoṣita kara diyā
H
dakṣiṇasyāṃ yugatardmani darbheṇa vigrathya
GV06
vaiṇavayaṣṭimān
GSD36
praṇavādinamo ntena pūjayet sādhakottamaḥ
GR13
śālyodanaṃ kṣatoraskaḥ kṣīṇaśukrabalendriyaḥ
GS40
yuktijñā hetutvameva grāhyataṃ vidurityanvayaḥ
T16
subhūtir āha
K03
If you were to see Prince Dighavu the son of Dighiti the king of Kasi what would you do to him
E
asmin
T17
na ba der song ste phyin nas gzhon nu ka
T
iti
GSD37
samantācca sarvadīpamālābhiḥ
K05
saṃvṛṅkte tasmāddharivatyarcā gṛhṇāti harivatīṣu stuvate harivatīranuśaṃsati
GV03
He is discerning endowed with discernment leading to the arising of the goal noble penetrating leading to the right ending of stress
E
ajasrasphūrjitākāro vāntaduḥkhaśarāśaniḥ abhāvanāmakodaṇḍaḥ parisphurati sarvataḥ
GSP27
ye kecitsubhūte bodhisattvā mahāsattvā vivṛttā vivartante
K05
kāmināṃ ca tathā strīṇāṃ netraṃ matsyodaraṃ bhavet
T14
vajraratnabimba kuru
K12
nārāyaṇe bhagavati katham āsīd dṛḍhā matiḥ BhP
GR14
mainamardayīt
GS24
aihikāmauṣmika caiva paśūnāṃ pāpamocanam
GSP30
pūjākarma yathāśaktyā mahākarmakuloccaye
K12
bahuvacanaṃ hetvekadeśavivakṣayā
GSP29
devatretarathā mānuṣe taṃ nābhiyuñjyānnedyuktamabhiyunajānīti vāhanaṃ tu
GV03
sraṣṭṛṣveva tu sṛjyānāṃ praveśo brahmaṇo laye
GSP33
īryāpathasaṃpannāś ca bhavanti
K05
pāhi no agna ekayā dvitīyayā
GV00
kartṛkarmaṇoḥ kṛti
GS24
pauṣkara uvāca
GR14
kiṃ punar bhagavan sarvaśaḥ svalakṣaṇena nāsty eva rūpaṃ
K03
sāṃkhyānāmapi puruṣacchāyaiva upalabdhiḥ
GSP30
aviruddhāstu kleśavadeva saṃprayujyanta iti Abhidhsbh
T06
lta bai nyes pa dang
T
sku che bas di tsam yang ju bar spyod kyi
T
jayatu te sadā sarvasattvoddhāraṇasaṃvaram
K08
hariṇakuṇakavirahavihvalahṛdayasantāpas tam evānuśocan kila kaśmalaṃ mahad abhirambhita iti hovāca
GP10
aindrī caiva yavargasthā cāmuṇḍā tu śavargikā
GR13
catuṣpañcāśadaṅgulaḥ kūpyavanahastaḥ
GS38
dran par byao
T
So then Bharadvaja it seems that there isnt among the brahmans even one brahman who says This I know this I see only this is true anything else is worthless And there hasnt been among the brahmans even one teacher or teachers teacher back through seven generations who said This I know this I see only this is true anything else is worthless And there hasnt been among the brahman seers of the past the creators of the hymns the composers of the hymns even one who said This we know this we see only this is true anything else is worthless Suppose there were a row of blind men each holding on to the one in front of him the first one doesnt see the middle one doesnt see the last one doesnt see
E
yathāha sūtram sarve lokāḥ supraṇītavacananirūktikā mama pravrajitāḥ
T07
vyaktitas tasya śabdasya tūrṇam eva bilaṃ yayau
GP11
na tu mādhyamikebhya etaduktamiti
T04
bde ba dang sdug bsngal las das pa thob par gyur ro
T
la brtson par mdzod cig
T
yaḥ sañjñayā sañjñā parijānāti sañjñābandhanam evāsya tad bhavati
K08
kleśaś ca yo pravrajito
K08
Now when the Buddhas Bhikkhus saw what was happening in this way they went to their Master and asked Him if He too would not do some wonderful and extraordinary thing just to show the simple jungle people that He was not inferior to these other religious teachers they were admiring because of the wonderful things they could do and so induce them to follow Him instead of the other religious teachers
E
divyāryadhananirmāṇadivyāñchabdān samānuṣān
T04
Because terms such as existing not existing both or neither apply only to what may be measured against a criterion of knowing they cannot apply to the Tathāgata
E
indram vayam mahādhane indram arbhe havāmahe yujam vṛtreṣu vajriṇam
GV00
apnavānā
GV06
krodharāhukaluṣīkṛtavadanenduś cāvocad rājā
T09
dehādyavidyā satyā ced yukta etāṃ prati grahaḥ
GSP35
vyoma yena kṛtaṃ śūnyaṃ śailā yena ghanīkṛtāḥ
GSP35
vyasuḥ papātorvyupasthe vātāhata ivāṅghripaḥ
GP10
pūrṇaḥ sārthavāha udyāne tiṣṭhati gṛhapatiṃ draṣṭukāma iti
K10
arvāk tryabād dharet svāmī parato nṛpatir haret
GSD36
āśrayāstu caturdhyānānāṃ trividhabhāvanānvitatvād brahmakāyikādayo dvādaśa
T05
vyāyāme tāṇḍave caiva kāryamudvartanaṃ budhaiḥ
GK18
It is not easy to reside in isolated forest or wilderness dwellings
E
budhas tu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ
GE09
śarair anekasāhasraiḥ pāṇḍaveyān vyamohayat
GE07
adhvānaṃ vyāpya sarvaṃ tu sāmarasyena saṃsthitaḥ
GR13