sentences
stringlengths
1
18.1k
label
stringclasses
76 values
mṛtapariṣkāraḥ
T17
nāyantritaścaturvedī sarvāśī sarvavikrayī
GP12
tathā hi vijñānaṃ ca pāramitā cādvayam etad advaidhīkāram
K02
avabodhaṃ vidurjñānaṃ tadidaṃ saptabhūmikam muktistu jñeyamityuktaṃ bhūmikāsaptakātparam
GSP27
sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāmatyantaviviktāmiti saṃjānīte
K05
tathā ca pūrvaṃ kasyāpi kṛtanāmno mahīpateḥ ajāyantātisubhagaḥ kramāt sapta kumārikāḥ
GK21
shig dang phyi nas slong ba po nang du bkug la ci slong ba rmao
T
magara maiṃne maṃtrī mahodaya ko apanī asamarthatā batāte hue kahā ki maiṃ unheṃ saṃrakṣaṇa nahīṃ de sakatā aura paṃjāba pulisa aura praśāsana ke vartamāna ravaiye ko dekha kara āpakā āśvāsana bhī koī kāma nahīṃ karegā
H
caturdiśe baliṃ īttvābhinamaskṛtya puṣpadhūpagandhaiḥ sarva ityupadravāḥ praśamaṃ yāsyanti
K10
māyāmarīcisvapnodakacandrapratibhāsākāśagandharvanagarapratibimbanirmāṇopamadharmādhimuktair
K05
tatra raṃge sabhāmadhye tāv ubhau samupāśritau
T17
na sukaraṃ vimokṣavikrīḍitaṃ jñātum
K09
esā kkhu Āraṇṇiā kalla vvavadeseṇa āṇīdaṃ visaṃ pāia pāṇasaṃsae vaṭṭadi tti evvaṃ mae ṇivedidaṃ
GK20
iha id asātha na paras gamātha imam gāvaḥ prajayā vardhayātha śubham yatīḥ usriyāḥ soma varcasaḥ viśve devāḥ kran iha vaḥ manāṃsi
GV00
Often our desire to cover all the bases is a fear that if one thing doesnt work out something else will
E
satoguṇa jñānasamanvita rajoguṇa rāgadveṣamukta tathā tamoguṇa pratikūla jñāna se yukta thā
H
mā te samayo vyathed iti
K12
Objection We grant that the purpose of the
GSP31
cayagiyiṅuśuchlṛ ku ṅiśibuṇlṛṣkhṛ prāk
GS41
parāñcohaasmādasurāāsansoakāmayatavīromaājāyetayenaimānasurānabhibhaveyamiti
GV06
Śākyabhikṣuḥ ā vusa
GK20
iṣṭvā ca vividhair yajñair dattvā dānāny anekaśaḥ
GP11
sarvadā durgatiṃ naiva yāyāt sadā tu sadgatiṃ
K14
Such is the individual who practices for hisher own benefit and for that of others
E
tvadrūpaṃ bhāvyamānaṃ bhavati bhavabhayocchittaye janmabhājām
T01
kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ
GS40
And also at Bhandagama the Blessed One often gave counsel to the bhikkhus thus Such and such is virtue such and such is concentration and such and such is wisdom
E
sarvabuddhadharmān pratilabhate
XX
anena vidhinā yas tu pūpaṃ dadyād dvijātaye
GV06
tāta amba
GK20
tataḥ subhadrajāyāyāṃ prakṣiptāyāṃ citānale
T09
ādityānām ahaṃ viṣṇū rudrāṇāṃ nīlalohitaḥ
GP10
des lon zhes brjod par byao
T
buddhadharmeṣu kathaṃ śikṣitavyam
K03
isī vyakti ne jñāneśvara jī kī viśvavikhyāta pustaka jñāneśvarī kolipibaddha kiyā thā
H
tad dṛṣṭvāśanipātograṃ sadyaḥ sa kamalākaraḥ hā hā kim etad ity uktvā mūrcchito nyapatad bhuvi
GK21
śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ
GE07
tasminvāastisamtenavantaprabhṛtāmadeṣviti
GV02
dānādikarmaṇāṃ puṇyakṣetrotkarṣanikarṣamanusṛtyāsti viśeṣaḥ
T07
pratyakṣasya tu pramāṇasyātyantaparokṣasvarūpolambha eva tāvat pramopajananāt prāg durlabhaḥ
GSP29
pratigrahavilopaś ca kopaś cāśramiṇām api
GSD36
tannirvāṇaṁ punarjanmaśṛṁkhalāt dūre tiṣṭhati
T02
In these texts of the Anguttara Nikaya the first two defilements in the above list are called greed and hate to which delusion is added all the fourteen other defilements are identical with the above list
E
nadī
T17
grāmyā ivābhavann ājñākāriṇo jitavairiṇaḥ
GK23
yathāśu śubhatāṃ yāti prāktanaṃ kukṛtaṃ tathā
GSP35
kaścit laukikaśraddhādīnutpādya na dṛḍhayati panaḥ parihīyate
T07
tāv ihaitya kaler ante vāsudevānuśikṣitau
GP10
aa mrai bska ba dang
T
tatas tayaudanād ardhaṃ mahyam ekaṃ samarpitam
GSP35
kecid vādyāni vādyante kecin nṛtyanti cāpare
GP11
vidhūte tatra deveśaḥ kopaṃ kartā sudāruṇam
GP12
vigatoddhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ
K14
divyalaṅkāpurīramyāṃ nānāratnairvibhūṣitām
XX
re zhig zhu ba lung bstan pai slad du skabs phye na
T
āpa āṃkaroṃ ko dekha sakate haiṃ devī āpadā ke samaya yadi isa prakāra kābhedabhāva kiyā jāyegā to merā kahanā hai ki sārvajanika rūpa se paise kādurūpayoga hogā
H
longs spyod cig
T
tataḥ prabhṛti tat tīrthaṃ paiśācaṃ cāñjanaṃ tathā
GP11
Venerable sir if Ven
E
grahaṇavatyuccāravatā prātipadikena tadantavidhiḥ pratiṣiddhyate
T02
jīvaloko yaṃ yathā vaṇiksārtho rthaparaḥ svadehaniṣpāditakarmānubhavaḥ śmaśānavad
GP10
mahāsuṣuptau bhavajanmamṛtyu
GSP31
dge slong dag
T
svarūpamatyajanneva virūpamapi budhyate svayaiva vāsanābhrāntyā satyayevāpyasatyayā
GSP27
prabandhe muktake vāpi rasādīn bandhum icchatā
GK16
He follows that path develops it pursues it
E
dṛśyāsambhavabodhena rāgadveṣāditānave
GSP35
pitaraṃ cārjunaṃ saṃkhye na bhīr mām upayāsyati
GE07
jina parivāroṃmeṃ larakiyoṃ ko atyadhika mārāpīṭā jātā hai aura unheṃ śārīrika tathā mānasikadṛṣṭi se kaṣṭa diyā jātā hai ve apane mātāpitā se ghṛṇā karane lagatī haiṃaura isa ghṛṇā kī pariṇati veśyāvṛtti ke rūpa meṃ karatī haiṃ
H
vistareṇa yāvad anuttaraṃ cittam iti yathābhūtaṃ prajānāty
K03
avyākṛtaṃ bhāgavato tha vaiṣṇavaṃ padaṃ yathāhaṃ vibudhāḥ kalātyaye
GP10
ayaṃ tu navamas teṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ
GP11
paśugṛha banāye jāne vālā sthāna namī se vaṃcita ūcī bhūmi para jisameṃ ki pānī narūkatā ho tathā bhaviṣya meṃ paśugṛha ko barhāne ke lie samucita sthāna ho ucita rahatāhai
H
na sā kasyacinna tathatā
K05
vedanāyāṃ saṃjñāyāṃ saṃskāreṣu
K03
sā mā ni ṃṣph kī rīti meṃ kaī paricālana avadhiyoṃ keagrima meṃ niyatakāla ke lie
H
tat piben mastumadirātakrapīlurasāsavaiḥ
GS40
But there are also passages that describe this knowledge as something sensed not through the inner eye but through the body
E
Pleasure and pain are not negations of one another on the
GSP31
sarvavikalpasya vyāptatvāt
T04
sa na jātu vipraṇasyati
K03
hrasvamadhyottamā mātrās tās tābhyaś ca hrasīyasīm
GS40
ātmābhilikhitaḥ pūrvaṃ vayaṃ paścādavajñayā darpādhmātena paryante bāhuvīryam udīritam
GK21
upagīter mātrāṇāṃ gaṇavat satsamprayogo vā
GS41
de rnams kyis dge slong gsal ba bas kyang gsal
T
śṛṅgāre kauśikī vīre sāttvatyārabhaṭī punaḥ
GK18
etattapati tenaiṣa śukraścandramā eva manthī
GV03
kuṭṭāvitā
T17
Now suppose that a man is a slave subject to others not subject to himself unable to go where he likes
E
aba cūṃki usakī pariyojanā naī hai tathā usakā saphala honāsaṃdigdha banā huā hai aisī sthiti meṃ vittīya saṃsthāe bhī adhika jokhima kekāraṇa ṛṇa svīkāra nahīṃ karegī
H
paṇḍitaḥ sakhyaṁ na kurvvīta
K10
Abandoning taking what is not given he abstains from taking what is not given
E
kasya śira iti
T04
ahavā bhaṇido evva ahaṃ vaasseṇa
GK20
somāhutirevānyājyāhutiranyā tata eṣā kevalī
GV03
śaraṇamiti gaṇānāmagriyaṃ yāmi saṃghaṃ
T01
na sā mārgabhāvanāyāṃ mārgabhāvanām āgamya kleśān prajahīta śrāvakabhūmipratisaṃyuktān vā pratyekabuddhabhūmipratisaṃyuktān vā
K03
drammaardhatrilavadvayasya sumate pādatrayam yat bhavet tat pañcaaṃśakaṣoḍaśaaṃśacaraṇas saṃprārthitena arthine
GS41
śenākṛṣṭāḥ samānā yena sumerugirimūrdhā yena ca vajramaṇiratnaśikharakūṭāgārastenopasaṃkramya
K12
tān dvijān bhojayām āsa śrāddhadṛṣṭena karmaṇā
GE09