sentences
stringlengths
1
18.1k
label
stringclasses
76 values
meri vindujānaṁ devi samayānanda bharatina hoi siṁhanāda vājiyā re ḍamaru hide hṛde
T02
cittasyaikāgratāyaṃ subhūte vijñānepraṇihitasamādhiḥ
K06
etena ṣaṣṭhaḥ skandhaḥ pratyuktaḥ
T07
tatra bhāvayan vīryamārabhate iti samyagvyāyāmaḥ
T07
de yi slad du dgung bdun bar du srungs shig dang
T
hūṃ bodhisattva prapāta
K12
tad vṛṇīte yad adhvaryuṃ paṅktiṃ tad yad agnīdham atichandasaṃ tad yan maitrāvaruṇaṃ
GV00
tritayyaśubhasaṃjñādyā jñeyā tatkhalu sāsravāḥ
T07
tisra iti
GV05
saptajanmakṛtodbhūtaṃ mahākilbiṣanāśanam
T02
ṣaṇṇāṃ saṃvatsarāṇāṃ paścād āgacchata śīlaṃ prātimokṣaṃ
K14
If you want to focus on hair of the head repeat kesa kesa to yourself
E
tasmai hovāca
GV05
mama tv akṛtapuṇyasya kṣudrasyātmāpi durbharaḥ
GK22
mar grib pa ni mi srid do
T
suviśuddhadharmadeśanād viśuddhanetratā
T03
btsun pa tshe dang ldan pa sha rii bu dang
T
de nas rgyal po lha chen pos skra dkar po
T
yasmāt kośāt udabharāma vedam tasmin antar ava dadhmaḥ enam kṛtam iṣṭam brahmaṇaḥ vīryeṇa tena mā devāḥ tapasā avata iha
GV00
sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau
GE09
gamyata iti bhūyaḥ kriyāsaṃbandho gamyamānasya na yujyata iti
T04
niyogaḥ preraṇārūpo vinā na viṣayaṃ kvacit
T11
da ltar gang na bzhugs
T
adya te bhinnakaṇṭhasya phenabudbudabhūṣitam
GE09
pravṛttaḥ anyathā na brūyām iti bhāvaḥ
GSP27
nādabindostu kiṃ svarūpam ucyate
GSP31
ba ste de nyan thos rnams dang lhan cig
T
aprayogārhatvāt
T02
pratikriyaḥ
T04
ayi sukṣatriye paśya
GK20
adyāhaṃ vasantotsave sabahumānam āhūya
GK20
bhaimasenir dhanuś chittvā saumadatter mahātmanaḥ
GE07
agninā dagdhaḥ san bhikṣuḥ kañcit kālaṁ kaṣṭaṁ prāpsyati
T02
aba bārīka ṭukaroṃ ko pānī meṃ ubālakara chāna leṃ tathā ghī meṃ bhūna leṃ isakebāda barābara mātrā meṃ cīnī kī cāśanī banāyeṃ aura isameṃ cūnā va papītā milā leṃ tathāitanā pakāyeṃ ki śīrā kāphī gārhā ho jāya
H
prītyutsavaikāgramatir yathāsaṃ dvitīyam apy akṣi tathā mamāstu
T09
he haṃsahārigāminyau līle lalitalocane
GSP35
anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti
K01
sa kṣaṇasthitidharmā ced dvitīyādikṣaṇasthitau
GR12
ābharaṇaṃ vā parityaje likhe likhāpaye dhāraye vācaye pūjaye satkare parebhyaśca
K10
kṣīrasya sapta dadhnas tu trīṇy ekaikaṃ ghṛtāmbhasoḥ
GV06
vyāyogastu vidhijñaiḥ kāryaḥ prakhyātanāyakaśarīraḥ
GK18
kathaṃ dānaṃ dadatā vīryapāramitā paripūritā bhavati
K03
agnir daivīnāṃ viśāṃ puraetā
GV00
bka bzhin tshal zhes tshe dang ldan pa kun dga bos bcom ldan das kyi ltar mnyan nas
T
ii
T11
ekārṇavamivocchūnaṃ gambhīraṃ nirmalāntaram komalaṃ komalamarudāsaṅgasukhabhogadam
GSP27
On the contrary that person will only reap weariness and frustration
E
karmāpadiṣṭāāllabhate kva cic chāstrāśrayān vidhīn
GS24
yat tu ṣaḍbhiḥ parihāryo rājñā vadhyaś cābandhyaś cādaṇḍyaś cābahiṣkāryaś cāparivādyaś cāparihāryaś ceti tad api sa eṣa bahuśruto bhavati lokavedavedāṅgavid vākovākyetihāsapurāṇakuśalas tadapekṣas tadvṛttiś cāṣṭacatvāriṃśatsaṃskāraiḥ saṃskṛtas triṣu karmasv abhirataḥ ṣaṭsu vā samayācārikeṣv abhivinīta iti pratipāditabahuśrutaviṣayaṃ na brāhmaṇamātraviṣayam
GSD36
rāśyudgamadvādaśarāśicakre yuktā vivāhā munibhiḥ pradiṣṭā
GS41
dang bcom ldan das kyis de brtags pa byas so zhes bzhes so
T
sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca
GSP34
K says tata plavanamavalaṃ dūraṃ nama utpatitam kathaṃbhūtaṃ rabhasena
GK19
sarvāsv apsu pañcavidhaṃ sāmopāsīta
GV05
song nas
T
binā bāta kā bataṃgara banate dekha eka dūsare vidhāyaka ne cuṭakī lī lālaṭena vāle bhāī jī isalie khisiyā rahe haiṃ kyoṃki meṃ ye pahalā mauqā hai jaba lālūparivāra kā koī sadasya sadana meṃ nahīṃ dikha rahā hai
H
le colophon précède le commentaire
GS39
yahapraśna svābhāvika hai ki jaba aneka prācīna saṃskṛtiyā lupta ho cukī haiṃaura aneka nāśa ke nikaṭa jā rahī haiṃ taba saṃskṛti ko vikāsa kā krama kyoṃ mānājāe uttara sahaja hai niraṃtara pravāha kā nāma nadī hai
H
maī āṃdolana se pahale cīna ke naesāṃskṛtika āṃdolana kā usakī sāṃskṛtika krāṃti kā netṛtva pūṃjīpati vargakara rahā thā jo taba bhī eka netṛtvakārī bhūmikā adā karatā thā
H
You put feelings to use in a new way
E
with error Though tendency towards error
GSP31
pratipāditaḥ parameśvaraḥ keṣāṃcit śrutyarthatattvavijñānāṃ mate tāvad
GR14
tasmād arthāt sa hīyeta tatsamaṃ cāpnuyād damam
GSD36
ṛtāvṛtau
GV06
submarine mountains sent iolling with their wings broken under
GK19
brahmacārī gṛhī vānaprastho bhikṣuścatuṣṭaye
GS25
gāyatryāaṣṭasahasraṃ tu japaṃ kṛtvāutthite ravau
GSD37
vacanaṃ tu pakṣe tṛtīyāvidhānaartham
GS24
tataḥ kim
GK20
vāmahastam uttānam utsaṃge sthāpayitvā tasyopari dakṣiṇaṃ vyavasthāpyāṃguṣṭhadvayaṃ yojayitvā śāntaṃ dṛṣṭvā nirīkṣayet
K12
mukhatvāpṛthak te na hi vā sti vastu
GSP31
apacyamānaṃ bhaiṣajyaṃ bhūyo jvalayati jvaram
GS40
dvir anenasi
GSD37
ardhe ardhaśikharāḥ khaṇḍaśṛṅgāḥ patanti R renders sadha as viśīrṇa K
GK19
metres other than the Dandaka the Arya and the like and
GK19
kṛṣṇasyāsya śubhasya karmaṇa iha prāptiḥ phalaṃ vā kutaḥ
K10
Mental fabrications are perceptions and feelings the mental labels you apply to things and the feelings of pleasure pain or neither pleasure nor pain you feel about them
E
All he asked was that you have conviction in the Buddha and a willingness to practice his teachings
E
śītaviśeṣaś cāsau tuṣārasparśaś ceti vigrahaḥ
GSP28
musalimāḥ ekasyāṁ jātyāmantargatāḥ
T02
mā no vidan see above
GV06
na ca mahāmate tathāgatā akṣarapatitaṃ dharmaṃ deśayanti
XX
nāpi vāyuḥ kusumasya gandhaṃ boḍhvā gamayatīti
T07
saṃkarṣaṇamiti khyātaṃ pṛthivyāṃ pāpanāśanam
GP12
tu bu stong gis yongs su bskor te
T
yuktaṃ caitat
GK16
sīmā ca bhūtanirvṛtyai dvīpe dvīpe vibhāgaśaḥ
GP10
tadvajjaḍaṃ ca caitanyam āropyātmani cidguṇam
GR13
śatrumitrasaṃyoganimittaṃ hi teṣāṃ rāgadveṣau
GV05
bhūtapūrvaṃ vā varṇayet
GS39
evaṃ sarvātmanas tāvad yāvat svavaśatāṃ gatām
GR13
eka aura bāta maiṃ sarakāra kenoṭisa meṃ lānā cāhatā hūṃ ki sarakāra kī tarapha se jo mārkiṭa kameṭiyoṃ kojīpeṃ de rakhī haiṃ unakā bhī durupayoga ho rahā hai
H
sa śuklaḥ syāt
GV03
tatra dve ukte
T03
yathā śvā duḥkhārtaḥ satatam avitṛptaḥ kṣudhitako yathā kūrmaś cāsau jalavivarake saṃkucitakaḥ
T06
sa tāṃs trīṃl lokān abhyaśrāmyad abhyatapat samatapat
GV02
hyetadyadupāṃśvantaryāmau prāṇodānau hi
GV03
tatrādhimukticaryābhūmau saṃbhāro bhūmipraveśāya
T06
ity antena granthena grāhakasya saṃkucitaviśvamayatvam eva vyāharati
GSP30
oṃ sarvatathāgatapuṣpaprasaraspharaṇapūjākarme kiri kiri
K12