sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
meri vindujānaṁ devi samayānanda bharatina hoi siṁhanāda vājiyā re ḍamaru hide hṛde
|
T02
|
cittasyaikāgratāyaṃ subhūte vijñānepraṇihitasamādhiḥ
|
K06
|
etena ṣaṣṭhaḥ skandhaḥ pratyuktaḥ
|
T07
|
tatra bhāvayan vīryamārabhate iti samyagvyāyāmaḥ
|
T07
|
de yi slad du dgung bdun bar du srungs shig dang
|
T
|
hūṃ bodhisattva prapāta
|
K12
|
tad vṛṇīte yad adhvaryuṃ paṅktiṃ tad yad agnīdham atichandasaṃ tad yan maitrāvaruṇaṃ
|
GV00
|
tritayyaśubhasaṃjñādyā jñeyā tatkhalu sāsravāḥ
|
T07
|
tisra iti
|
GV05
|
saptajanmakṛtodbhūtaṃ mahākilbiṣanāśanam
|
T02
|
ṣaṇṇāṃ saṃvatsarāṇāṃ paścād āgacchata śīlaṃ prātimokṣaṃ
|
K14
|
If you want to focus on hair of the head repeat kesa kesa to yourself
|
E
|
tasmai hovāca
|
GV05
|
mama tv akṛtapuṇyasya kṣudrasyātmāpi durbharaḥ
|
GK22
|
mar grib pa ni mi srid do
|
T
|
suviśuddhadharmadeśanād viśuddhanetratā
|
T03
|
btsun pa tshe dang ldan pa sha rii bu dang
|
T
|
de nas rgyal po lha chen pos skra dkar po
|
T
|
yasmāt kośāt udabharāma vedam tasmin antar ava dadhmaḥ enam kṛtam iṣṭam brahmaṇaḥ vīryeṇa tena mā devāḥ tapasā avata iha
|
GV00
|
sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau
|
GE09
|
gamyata iti bhūyaḥ kriyāsaṃbandho gamyamānasya na yujyata iti
|
T04
|
niyogaḥ preraṇārūpo vinā na viṣayaṃ kvacit
|
T11
|
da ltar gang na bzhugs
|
T
|
adya te bhinnakaṇṭhasya phenabudbudabhūṣitam
|
GE09
|
pravṛttaḥ anyathā na brūyām iti bhāvaḥ
|
GSP27
|
nādabindostu kiṃ svarūpam ucyate
|
GSP31
|
ba ste de nyan thos rnams dang lhan cig
|
T
|
aprayogārhatvāt
|
T02
|
pratikriyaḥ
|
T04
|
ayi sukṣatriye paśya
|
GK20
|
adyāhaṃ vasantotsave sabahumānam āhūya
|
GK20
|
bhaimasenir dhanuś chittvā saumadatter mahātmanaḥ
|
GE07
|
agninā dagdhaḥ san bhikṣuḥ kañcit kālaṁ kaṣṭaṁ prāpsyati
|
T02
|
aba bārīka ṭukaroṃ ko pānī meṃ ubālakara chāna leṃ tathā ghī meṃ bhūna leṃ isakebāda barābara mātrā meṃ cīnī kī cāśanī banāyeṃ aura isameṃ cūnā va papītā milā leṃ tathāitanā pakāyeṃ ki śīrā kāphī gārhā ho jāya
|
H
|
prītyutsavaikāgramatir yathāsaṃ dvitīyam apy akṣi tathā mamāstu
|
T09
|
he haṃsahārigāminyau līle lalitalocane
|
GSP35
|
anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti
|
K01
|
sa kṣaṇasthitidharmā ced dvitīyādikṣaṇasthitau
|
GR12
|
ābharaṇaṃ vā parityaje likhe likhāpaye dhāraye vācaye pūjaye satkare parebhyaśca
|
K10
|
kṣīrasya sapta dadhnas tu trīṇy ekaikaṃ ghṛtāmbhasoḥ
|
GV06
|
vyāyogastu vidhijñaiḥ kāryaḥ prakhyātanāyakaśarīraḥ
|
GK18
|
kathaṃ dānaṃ dadatā vīryapāramitā paripūritā bhavati
|
K03
|
agnir daivīnāṃ viśāṃ puraetā
|
GV00
|
bka bzhin tshal zhes tshe dang ldan pa kun dga bos bcom ldan das kyi ltar mnyan nas
|
T
|
ii
|
T11
|
ekārṇavamivocchūnaṃ gambhīraṃ nirmalāntaram komalaṃ komalamarudāsaṅgasukhabhogadam
|
GSP27
|
On the contrary that person will only reap weariness and frustration
|
E
|
karmāpadiṣṭāāllabhate kva cic chāstrāśrayān vidhīn
|
GS24
|
yat tu ṣaḍbhiḥ parihāryo rājñā vadhyaś cābandhyaś cādaṇḍyaś cābahiṣkāryaś cāparivādyaś cāparihāryaś ceti tad api sa eṣa bahuśruto bhavati lokavedavedāṅgavid vākovākyetihāsapurāṇakuśalas tadapekṣas tadvṛttiś cāṣṭacatvāriṃśatsaṃskāraiḥ saṃskṛtas triṣu karmasv abhirataḥ ṣaṭsu vā samayācārikeṣv abhivinīta iti pratipāditabahuśrutaviṣayaṃ na brāhmaṇamātraviṣayam
|
GSD36
|
rāśyudgamadvādaśarāśicakre yuktā vivāhā munibhiḥ pradiṣṭā
|
GS41
|
dang bcom ldan das kyis de brtags pa byas so zhes bzhes so
|
T
|
sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca
|
GSP34
|
K says tata plavanamavalaṃ dūraṃ nama utpatitam kathaṃbhūtaṃ rabhasena
|
GK19
|
sarvāsv apsu pañcavidhaṃ sāmopāsīta
|
GV05
|
song nas
|
T
|
binā bāta kā bataṃgara banate dekha eka dūsare vidhāyaka ne cuṭakī lī lālaṭena vāle bhāī jī isalie khisiyā rahe haiṃ kyoṃki meṃ ye pahalā mauqā hai jaba lālūparivāra kā koī sadasya sadana meṃ nahīṃ dikha rahā hai
|
H
|
le colophon précède le commentaire
|
GS39
|
yahapraśna svābhāvika hai ki jaba aneka prācīna saṃskṛtiyā lupta ho cukī haiṃaura aneka nāśa ke nikaṭa jā rahī haiṃ taba saṃskṛti ko vikāsa kā krama kyoṃ mānājāe uttara sahaja hai niraṃtara pravāha kā nāma nadī hai
|
H
|
maī āṃdolana se pahale cīna ke naesāṃskṛtika āṃdolana kā usakī sāṃskṛtika krāṃti kā netṛtva pūṃjīpati vargakara rahā thā jo taba bhī eka netṛtvakārī bhūmikā adā karatā thā
|
H
|
You put feelings to use in a new way
|
E
|
with error Though tendency towards error
|
GSP31
|
pratipāditaḥ parameśvaraḥ keṣāṃcit śrutyarthatattvavijñānāṃ mate tāvad
|
GR14
|
tasmād arthāt sa hīyeta tatsamaṃ cāpnuyād damam
|
GSD36
|
ṛtāvṛtau
|
GV06
|
submarine mountains sent iolling with their wings broken under
|
GK19
|
brahmacārī gṛhī vānaprastho bhikṣuścatuṣṭaye
|
GS25
|
gāyatryāaṣṭasahasraṃ tu japaṃ kṛtvāutthite ravau
|
GSD37
|
vacanaṃ tu pakṣe tṛtīyāvidhānaartham
|
GS24
|
tataḥ kim
|
GK20
|
vāmahastam uttānam utsaṃge sthāpayitvā tasyopari dakṣiṇaṃ vyavasthāpyāṃguṣṭhadvayaṃ yojayitvā śāntaṃ dṛṣṭvā nirīkṣayet
|
K12
|
mukhatvāpṛthak te na hi vā sti vastu
|
GSP31
|
apacyamānaṃ bhaiṣajyaṃ bhūyo jvalayati jvaram
|
GS40
|
dvir anenasi
|
GSD37
|
ardhe ardhaśikharāḥ khaṇḍaśṛṅgāḥ patanti R renders sadha as viśīrṇa K
|
GK19
|
metres other than the Dandaka the Arya and the like and
|
GK19
|
kṛṣṇasyāsya śubhasya karmaṇa iha prāptiḥ phalaṃ vā kutaḥ
|
K10
|
Mental fabrications are perceptions and feelings the mental labels you apply to things and the feelings of pleasure pain or neither pleasure nor pain you feel about them
|
E
|
All he asked was that you have conviction in the Buddha and a willingness to practice his teachings
|
E
|
śītaviśeṣaś cāsau tuṣārasparśaś ceti vigrahaḥ
|
GSP28
|
musalimāḥ ekasyāṁ jātyāmantargatāḥ
|
T02
|
mā no vidan see above
|
GV06
|
na ca mahāmate tathāgatā akṣarapatitaṃ dharmaṃ deśayanti
|
XX
|
nāpi vāyuḥ kusumasya gandhaṃ boḍhvā gamayatīti
|
T07
|
saṃkarṣaṇamiti khyātaṃ pṛthivyāṃ pāpanāśanam
|
GP12
|
tu bu stong gis yongs su bskor te
|
T
|
yuktaṃ caitat
|
GK16
|
sīmā ca bhūtanirvṛtyai dvīpe dvīpe vibhāgaśaḥ
|
GP10
|
tadvajjaḍaṃ ca caitanyam āropyātmani cidguṇam
|
GR13
|
śatrumitrasaṃyoganimittaṃ hi teṣāṃ rāgadveṣau
|
GV05
|
bhūtapūrvaṃ vā varṇayet
|
GS39
|
evaṃ sarvātmanas tāvad yāvat svavaśatāṃ gatām
|
GR13
|
eka aura bāta maiṃ sarakāra kenoṭisa meṃ lānā cāhatā hūṃ ki sarakāra kī tarapha se jo mārkiṭa kameṭiyoṃ kojīpeṃ de rakhī haiṃ unakā bhī durupayoga ho rahā hai
|
H
|
sa śuklaḥ syāt
|
GV03
|
tatra dve ukte
|
T03
|
yathā śvā duḥkhārtaḥ satatam avitṛptaḥ kṣudhitako yathā kūrmaś cāsau jalavivarake saṃkucitakaḥ
|
T06
|
sa tāṃs trīṃl lokān abhyaśrāmyad abhyatapat samatapat
|
GV02
|
hyetadyadupāṃśvantaryāmau prāṇodānau hi
|
GV03
|
tatrādhimukticaryābhūmau saṃbhāro bhūmipraveśāya
|
T06
|
ity antena granthena grāhakasya saṃkucitaviśvamayatvam eva vyāharati
|
GSP30
|
oṃ sarvatathāgatapuṣpaprasaraspharaṇapūjākarme kiri kiri
|
K12
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.