sentences
stringlengths
1
18.1k
label
stringclasses
76 values
vahniḥ
GV01
ūrū aratnī jānunī viśo me ṅgāni sarvataḥ
GV00
kucha saṃkucita pravṛtti ke vyāvasāyika manovṛtti ke svārthīloga ojonanaṣṭa karane vāle rasāyanoṃ ke upayoga se nirmita vastuoṃ ke utpādanapara pratibaṃdha lagāye jāne kā virodha kara rahe haiṃ
H
anantaghoṣaḥ suvimuktaghoṣo
XX
kinnarāpsaraso martyāḥ khagā bhūtāny anekaśaḥ
GP10
gti mug gis ma yin
T
Which eight
E
traidhātukeneti saṃsāreṇa
T03
celaṃ vastram
T03
nāśaṃ sukhe paragṛhasthitimeva datte
GS41
brdzun du smra ba dang
T
rlung nad kyis thebs par gyur to
T
dharmaantaranivṛttau dharmaantaraṃ pravartate
T11
rājā kilājātaśatrur vanadviradavaropagrahanimittaṃ svanagarād abhiniḥsṛtya dadarśa mahāntaṃ kuñjaravaraṃ vanābhimukham abhidravantam
T09
devatāānupūrvyampuronuvākyāvannigameṣu
GV06
aṅgam arthāt nṛṇāṃ samāliṅgan
GK16
na ca vijñāyate kaiṣā paśyāścaryam idaṃ mahat
GSP35
dge sbyong dang bram ze kha cig bla na med
T
yāthātathyena buddhopadiṣṭe darśane vā kiṁ tiṣṭhati
T02
adarpaṃ kandarpaṃ jananayananirmāṇam aphalaṃ jagaj jīrṇāraṇyaṃ katham asi vidhātuṃ vyavasitaḥ
GK22
vacanasyāpi pratyakṣādanyasyāprāmāṇyopagamāt
GSP29
sa hovāca
GV05
jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā
GE09
śrīvasiṣṭha uvāca idaṃ bījeṅkura iva dṛśyamāste mahāśaye brūte ya evamajñatvametattasyāsti śaiśavam
GSP27
prajñāya tathaiva dharman deśayiṣyati yadi vā dānakathāṃ yadi vā yāvan nairyānikīṃ
K05
tāsāṃ pūrvikānāmantikādabhirūpatarāśca
K10
bharīmabhirityetaddyāvāpṛthivyayottamayopadadhāti dyāvāpṛthivyo hi kūrmaḥ
GV03
giryaraṇyapraveśeṣu nadīnāṃ cāvagāhane
GS41
kriyā karma jīvikopāyo vṛttirityanarthāntaraṃ
T08
cakṣurvijñānam anātmato manasikartavyaṃ
K02
candramā vai yajñāyajñiyaṃ yo hi kaśca yajñaḥ saṃtiṣṭhata
GV03
alpaayur apriyo duḥkhī duḥśīlaḥ kṛpaṇas tathā
K10
viśatāṃ ca yathā bhavanaṃ bhavanti tāny eva dakṣiṇataḥ
GS41
aniruddham anutpannam etan nirvāṇam ucyate
T04
dahano hi prajvalanasvabhāvaḥ sati samupalabhyetaiva
T16
iti kratu smaraṇāt
GSD36
sāntraṁ vasāsahitamasraṁ tadeva madhu
T12
Further by investigating the means of giving it up he understands what is excellent
E
tathāgatasya tayā prabhayā sadā sphuṭāni
K07
yadidaṃ kiṃcidābhogi jagajjālaṃ pradṛśyate tatsarvamamalaṃ brahma bhavatyetadvyavasthitam
GSP27
te tata ādatte tābhyāmājyamutpunātyeko vā
GV03
du dgung bdun du bdag gdugs tshod sbyor zhing mchis
T
jiḥ
K12
anāgāmiphalaṃ prajñāyate
K02
dhāvane
K01
khe vāta iva tatspandāt sollāsaṃ śāntam anyathā
GSP35
zhes bya ba nas snga ma bzhin du
T
As he was sitting there he said to the Blessed One Master Gotama you know that we brahmans give gifts make offerings May this gift accrue to our dead relatives
E
kālena tridivaṃ yāte viśvāmitramahīpatau
T09
bhiṣaṅ mithyopacāre ca dviguṇaṃ grovrataṃ caret
GSD36
bhagnam akṣaṃ samālakṣya cakre hastaṃ tadā svakam
GP11
bhartrā saha śavībhūtā dehamutsṛjya dūrataḥ ātivāhikadehena bhartāraṃ samupāyayau
GSP27
skyes pa gzhan dang lhan cig tu chud gzon par
T
dūrādūrādiśravaṇaṃ syāt
GSP30
phyogs de nyid du dus ston btsugs pa dang
T
K Deva and MY read muktvā mottūna for vottüna uktvā
GK19
nikaḍḍhanaṃ
K01
satyam avabhāti
GS26
kho boi drung du bram ze zhig
T
tatrābhyāgādyathāvattaṃ tenāpi ca kṛtādaraḥ nimantrito bhūdvaṇijā tadaharbhojanāya saḥ
GK21
viśve cid dhi tvā vihavanta martā asmākam ic chṛṇuhi viśvaminva
GV01
Through the extent of land conquered by King Pasenadi Kosala where he exercises sovereign independent kingship is he able to oust or expel a brahman or contemplative from that place regardless of whether that person has merit or not or follows the holy life or not
E
The primal nature of the heart is something that doesnt take birth age grow ill or die
E
api nu tena kṛtyena sarvaśrāvakapratyekabuddhānāṃ pratyupasthitā
K07
ṭāṭāsṭīla kā kahanā hai ki vaha sṭīla kī ghaṭatī māga kī vajaha se skanatharpasaṃyaṃtra se aura ṭīsāiḍa se kāmagāroṃ kī chaṭanī karane vālā hai ṭāṭāsṭīla ne briṭiśa kaṃpanī korasa kā kucha varṣa pahale adhigrahaṇa kara liyā thā jisake bāda vaha duniyā kī sabase barī ispāta utpādaka kaṃpaniyoṃ meṃ śāmila ho gaī hai
H
agnir id dhi pracetā agnir vedhastama ṛṣiḥ
GV01
yathāvayo yathāsaṃvid yathāsthānaṃ yathehitam
GSP35
ratyākāmenārcitau dvau kṛtipradyumnasaṃjñakau
GR14
śroṇa gamiṣyasi tvaṃ vāsavagrāmakam
K10
madreśas taṃ catuḥṣaṣṭyā śarair viddhvānadad bhṛśam
GE07
tasmāt na prāśnikapratītiḥ pakṣasyāsiddhiriti virodhaḥ
GSP29
krauṃcena gīrṇo na ca
T17
And then from under his apple tree he looked at the movements of the birds and beasts and insects around him and he noticed a lizard ran out near his feet and with its quick darting tongue begin to lick up and eat the little harmless busy ants
E
mūṣito varṣapūgānāṃ batāhāni gatāny uta
GP10
ity ādiṣṭaṃ munīndreṇa śrutvānandaḥ sa harṣitaḥ
K14
iti viditvā yattatra kiṃcit sāramasti
K10
tena nararūpaṃ sphuṭayaiva pratipattyā śāktaśāṃbhavadhuram āroḍhuṃ śaknuyād eva
GSP30
sūkṣmatvag iti vikhyātaḥ pratyekabuddha ātmavit
K14
yadyevaṃ tvarate me paribhavānaladahyamānamidaṃ cetastatpratīkārajalāvagāhanāya
GK20
apivāyavāgvāevasāyamprātaragnihotramjuhuyānnavānāmubhayasyaāptyai
GV02
I will speak gently and not harshly
E
SETUBANDHA
GK19
yat svayam anamlaṃ kevalaṃ kākaparivāsena dravyāntarasaṃsargakālaparivāsābhyāṃ vāmlībhavati tac chuktaṃ dadhyādivyatirekeṇa na pāpīyaso nnam aśnīyān na dviḥpakvaṃ na śuktaṃ na paruṣitam anyatra rāgakhāṇḍavacukradadhiguḍagodhūmayavapiṣṭavikārebhyaḥ iti śaṅkha smaraṇāt
GSD36
tīvreṇa bhaktiyogena yajeta puruṣaṃ param BhP
GR14
tatrāha mantramūrtisthā tva tatra paramo guruḥ
GSP30
na caturvaiśāradyalakṣaṇe śikṣitavyaṃ
K03
and tiembling and moving away but held back by shame the
GK19
dbu la sogs pa bkum pa la sogs pa bsod
T
mārkaṇḍeya uvāca
GP12
GS24
mlecchaiḥ kecit khaśaiḥ kecid daradbhir apare tathā
GK23
null
GSP31
vaivasvato harati pūrtamamuṣya sarvaṃ mithyā śrutaṃ bhavati tasya śamopi tasya
GR13
See also AN
E
lhai yang lha yin pas
T
yeṣām ucchalatāṃ javena jhagiti vyūheṣu bhūmībhṛtām uḍḍīneṣu viḍaujasā punar asau dambholir ālokitaḥ
GK22
na santyajati māṃ yāvat tāvad enaṃ tyajāmy aham
GSP35
puṇyabahutvācciraṃ svargasukhaṃ vindata iti
T07
bīja rañjana of
GS40
i
T11