sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
vahniḥ
|
GV01
|
ūrū aratnī jānunī viśo me ṅgāni sarvataḥ
|
GV00
|
kucha saṃkucita pravṛtti ke vyāvasāyika manovṛtti ke svārthīloga ojonanaṣṭa karane vāle rasāyanoṃ ke upayoga se nirmita vastuoṃ ke utpādanapara pratibaṃdha lagāye jāne kā virodha kara rahe haiṃ
|
H
|
anantaghoṣaḥ suvimuktaghoṣo
|
XX
|
kinnarāpsaraso martyāḥ khagā bhūtāny anekaśaḥ
|
GP10
|
gti mug gis ma yin
|
T
|
Which eight
|
E
|
traidhātukeneti saṃsāreṇa
|
T03
|
celaṃ vastram
|
T03
|
nāśaṃ sukhe paragṛhasthitimeva datte
|
GS41
|
brdzun du smra ba dang
|
T
|
rlung nad kyis thebs par gyur to
|
T
|
dharmaantaranivṛttau dharmaantaraṃ pravartate
|
T11
|
rājā kilājātaśatrur vanadviradavaropagrahanimittaṃ svanagarād abhiniḥsṛtya dadarśa mahāntaṃ kuñjaravaraṃ vanābhimukham abhidravantam
|
T09
|
devatāānupūrvyampuronuvākyāvannigameṣu
|
GV06
|
aṅgam arthāt nṛṇāṃ samāliṅgan
|
GK16
|
na ca vijñāyate kaiṣā paśyāścaryam idaṃ mahat
|
GSP35
|
dge sbyong dang bram ze kha cig bla na med
|
T
|
yāthātathyena buddhopadiṣṭe darśane vā kiṁ tiṣṭhati
|
T02
|
adarpaṃ kandarpaṃ jananayananirmāṇam aphalaṃ jagaj jīrṇāraṇyaṃ katham asi vidhātuṃ vyavasitaḥ
|
GK22
|
vacanasyāpi pratyakṣādanyasyāprāmāṇyopagamāt
|
GSP29
|
sa hovāca
|
GV05
|
jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā
|
GE09
|
śrīvasiṣṭha uvāca idaṃ bījeṅkura iva dṛśyamāste mahāśaye brūte ya evamajñatvametattasyāsti śaiśavam
|
GSP27
|
prajñāya tathaiva dharman deśayiṣyati yadi vā dānakathāṃ yadi vā yāvan nairyānikīṃ
|
K05
|
tāsāṃ pūrvikānāmantikādabhirūpatarāśca
|
K10
|
bharīmabhirityetaddyāvāpṛthivyayottamayopadadhāti dyāvāpṛthivyo hi kūrmaḥ
|
GV03
|
giryaraṇyapraveśeṣu nadīnāṃ cāvagāhane
|
GS41
|
kriyā karma jīvikopāyo vṛttirityanarthāntaraṃ
|
T08
|
cakṣurvijñānam anātmato manasikartavyaṃ
|
K02
|
candramā vai yajñāyajñiyaṃ yo hi kaśca yajñaḥ saṃtiṣṭhata
|
GV03
|
alpaayur apriyo duḥkhī duḥśīlaḥ kṛpaṇas tathā
|
K10
|
viśatāṃ ca yathā bhavanaṃ bhavanti tāny eva dakṣiṇataḥ
|
GS41
|
aniruddham anutpannam etan nirvāṇam ucyate
|
T04
|
dahano hi prajvalanasvabhāvaḥ sati samupalabhyetaiva
|
T16
|
iti kratu smaraṇāt
|
GSD36
|
sāntraṁ vasāsahitamasraṁ tadeva madhu
|
T12
|
Further by investigating the means of giving it up he understands what is excellent
|
E
|
tathāgatasya tayā prabhayā sadā sphuṭāni
|
K07
|
yadidaṃ kiṃcidābhogi jagajjālaṃ pradṛśyate tatsarvamamalaṃ brahma bhavatyetadvyavasthitam
|
GSP27
|
te tata ādatte tābhyāmājyamutpunātyeko vā
|
GV03
|
du dgung bdun du bdag gdugs tshod sbyor zhing mchis
|
T
|
jiḥ
|
K12
|
anāgāmiphalaṃ prajñāyate
|
K02
|
dhāvane
|
K01
|
khe vāta iva tatspandāt sollāsaṃ śāntam anyathā
|
GSP35
|
zhes bya ba nas snga ma bzhin du
|
T
|
As he was sitting there he said to the Blessed One Master Gotama you know that we brahmans give gifts make offerings May this gift accrue to our dead relatives
|
E
|
kālena tridivaṃ yāte viśvāmitramahīpatau
|
T09
|
bhiṣaṅ mithyopacāre ca dviguṇaṃ grovrataṃ caret
|
GSD36
|
bhagnam akṣaṃ samālakṣya cakre hastaṃ tadā svakam
|
GP11
|
bhartrā saha śavībhūtā dehamutsṛjya dūrataḥ ātivāhikadehena bhartāraṃ samupāyayau
|
GSP27
|
skyes pa gzhan dang lhan cig tu chud gzon par
|
T
|
dūrādūrādiśravaṇaṃ syāt
|
GSP30
|
phyogs de nyid du dus ston btsugs pa dang
|
T
|
K Deva and MY read muktvā mottūna for vottüna uktvā
|
GK19
|
nikaḍḍhanaṃ
|
K01
|
satyam avabhāti
|
GS26
|
kho boi drung du bram ze zhig
|
T
|
tatrābhyāgādyathāvattaṃ tenāpi ca kṛtādaraḥ nimantrito bhūdvaṇijā tadaharbhojanāya saḥ
|
GK21
|
viśve cid dhi tvā vihavanta martā asmākam ic chṛṇuhi viśvaminva
|
GV01
|
Through the extent of land conquered by King Pasenadi Kosala where he exercises sovereign independent kingship is he able to oust or expel a brahman or contemplative from that place regardless of whether that person has merit or not or follows the holy life or not
|
E
|
The primal nature of the heart is something that doesnt take birth age grow ill or die
|
E
|
api nu tena kṛtyena sarvaśrāvakapratyekabuddhānāṃ pratyupasthitā
|
K07
|
ṭāṭāsṭīla kā kahanā hai ki vaha sṭīla kī ghaṭatī māga kī vajaha se skanatharpasaṃyaṃtra se aura ṭīsāiḍa se kāmagāroṃ kī chaṭanī karane vālā hai ṭāṭāsṭīla ne briṭiśa kaṃpanī korasa kā kucha varṣa pahale adhigrahaṇa kara liyā thā jisake bāda vaha duniyā kī sabase barī ispāta utpādaka kaṃpaniyoṃ meṃ śāmila ho gaī hai
|
H
|
agnir id dhi pracetā agnir vedhastama ṛṣiḥ
|
GV01
|
yathāvayo yathāsaṃvid yathāsthānaṃ yathehitam
|
GSP35
|
ratyākāmenārcitau dvau kṛtipradyumnasaṃjñakau
|
GR14
|
śroṇa gamiṣyasi tvaṃ vāsavagrāmakam
|
K10
|
madreśas taṃ catuḥṣaṣṭyā śarair viddhvānadad bhṛśam
|
GE07
|
tasmāt na prāśnikapratītiḥ pakṣasyāsiddhiriti virodhaḥ
|
GSP29
|
krauṃcena gīrṇo na ca
|
T17
|
And then from under his apple tree he looked at the movements of the birds and beasts and insects around him and he noticed a lizard ran out near his feet and with its quick darting tongue begin to lick up and eat the little harmless busy ants
|
E
|
mūṣito varṣapūgānāṃ batāhāni gatāny uta
|
GP10
|
ity ādiṣṭaṃ munīndreṇa śrutvānandaḥ sa harṣitaḥ
|
K14
|
iti viditvā yattatra kiṃcit sāramasti
|
K10
|
tena nararūpaṃ sphuṭayaiva pratipattyā śāktaśāṃbhavadhuram āroḍhuṃ śaknuyād eva
|
GSP30
|
sūkṣmatvag iti vikhyātaḥ pratyekabuddha ātmavit
|
K14
|
yadyevaṃ tvarate me paribhavānaladahyamānamidaṃ cetastatpratīkārajalāvagāhanāya
|
GK20
|
apivāyavāgvāevasāyamprātaragnihotramjuhuyānnavānāmubhayasyaāptyai
|
GV02
|
I will speak gently and not harshly
|
E
|
SETUBANDHA
|
GK19
|
yat svayam anamlaṃ kevalaṃ kākaparivāsena dravyāntarasaṃsargakālaparivāsābhyāṃ vāmlībhavati tac chuktaṃ dadhyādivyatirekeṇa na pāpīyaso nnam aśnīyān na dviḥpakvaṃ na śuktaṃ na paruṣitam anyatra rāgakhāṇḍavacukradadhiguḍagodhūmayavapiṣṭavikārebhyaḥ iti śaṅkha smaraṇāt
|
GSD36
|
tīvreṇa bhaktiyogena yajeta puruṣaṃ param BhP
|
GR14
|
tatrāha mantramūrtisthā tva tatra paramo guruḥ
|
GSP30
|
na caturvaiśāradyalakṣaṇe śikṣitavyaṃ
|
K03
|
and tiembling and moving away but held back by shame the
|
GK19
|
dbu la sogs pa bkum pa la sogs pa bsod
|
T
|
mārkaṇḍeya uvāca
|
GP12
|
GS24
|
|
mlecchaiḥ kecit khaśaiḥ kecid daradbhir apare tathā
|
GK23
|
null |
GSP31
|
vaivasvato harati pūrtamamuṣya sarvaṃ mithyā śrutaṃ bhavati tasya śamopi tasya
|
GR13
|
See also AN
|
E
|
lhai yang lha yin pas
|
T
|
yeṣām ucchalatāṃ javena jhagiti vyūheṣu bhūmībhṛtām uḍḍīneṣu viḍaujasā punar asau dambholir ālokitaḥ
|
GK22
|
na santyajati māṃ yāvat tāvad enaṃ tyajāmy aham
|
GSP35
|
puṇyabahutvācciraṃ svargasukhaṃ vindata iti
|
T07
|
bīja rañjana of
|
GS40
|
i
|
T11
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.