sentences
stringlengths
1
18.1k
label
stringclasses
76 values
All that we say about concentration comes from the mind that has withdrawn from that state
E
dga mgur spyod par byed pa na khyeu zhig btsas nas
T
upottamebhyaḥ svāhā
GV06
Four sire are the analytical knowledges of meanings of Dhamma of language and of perspicuity in expression and knowledge
E
taṃ śṛṇu
K12
tatra tāvattṛṣṇāvidyādhimātratamatvāditi pūrvamapākṣikaḥ
T07
adhastāccakrādi bhiralaṅkṛtau
T14
madhyato bhūmibhāgaṃ tu indranīlaprabhāsvaram
T02
anye tvanumānameva yuktyapekṣaṃ viparyaye niṣṭaprasaṅgāpekṣaṃ tarka iti varṇayanti
GSP29
ādityo yūpa ityatra stutirādityaśabdataḥ
GSP28
As for the comfortable beds and mattresses on which we normally lie we abstain from them
E
rasabhaṅgahetureva ityanenaivakārasya kārikāgatasya bhinnakramatvamuktam
GK16
na Bhk tvavikalakāraṇasya phalasya krameṇotpādo yukto nirapekṣatvāt
T04
svatantrapuruṣapraṇetṛtvavivakṣāyāṃ tu sādhyavikalatvam
GSP32
dakṣiṇaaphrīkā ke sātha khelī gaī pāṃca maicoṃ kī vanaḍe sīrīja meṃ kohalī ne bhārata kī ora se sarvādhika rana banāe the sīrīja ke pāṃcaveṃ aura aṃtima mukābale meṃ śānadāra śataka jarane vāle paṭhāna sthāna kā chalāṃga lagāte hue se sthāna para pahuṃca gae haiṃ
H
madaharṣakopamanmathaviṣādabhayalobhamohaparivarjī
GSP30
saṃniveśastu niyatirūpaḥ
GSP30
śiṣṭenāṃśena mahatā bhāgārdhena tadūrdhvataḥ
GR14
punas tasya viyogaṃ soḍhuṃ na śaknomi iti
GK22
ayasā sāmyaṃ saṃkhyā bhūyolpatvena bhūyolpā
GS40
doṣāḥ kiṃ nāma kurvanti guṇāpahṛtacetasaḥ
GK22
bodhisatvānāṃ mahāsatvānāṃ yad uta prajñāpāramitā janayitryaiṣā bodhisatvāṇāṃ mahāsatvāṇāṃ
K07
This was said by the Blessed One said by the Arahant so I have heard Monks dont be afraid of acts of merit
E
paramārthaśūnyataiva taiḥ pratisatkartavyā tat kasya hetoḥ
K02
sa cāgatya praṇamyainaṃ rājānamidamabravīt rājā caṇḍamahāsenastava saṃdiṣṭavānidam
GK21
jīrṇe py utkaṭakālakūṭakavale dagdhe haṭhān manmathe nīte bhāsurabhālanetratanutāṃ kalpāntadāvānale
GK22
itthaṃ mithyāvikalpotthavāsanābhir abhiplutam
GSP30
lan tshva dang
T
vāgaṅgālaṅkāraiḥ śiṣṭaiḥ prītiprayojitairmadhuraiḥ
GK18
ajasreṇa śociṣā śośucac chuce sudītibhiḥ su dīdihi
GV01
aśvārohāḥ sadaśvaiś ca pādātāś cāmbare carāḥ
GE09
śrīmaddherukavīravartmavivṛter uccairud añcacchubhāc chittvā saṃsṛtinirvṛtibhramam asau tan maṇḍale mīlatu
T02
gci ba dang
T
anāgatātmabhāvābhilāṣaś chandaḥ
T06
dren par gyur grang
T
rgyal po chen po sems mngon par dag pa
T
He teaches whats skillful and whats unskillful Remember that
E
kasmāddhato me varapuṣpacandraḥ
XX
nirbādhalakṣaṇārthair liṅgair api bhāvyate bhāvaḥ source unknown iti
GR12
yāṃ yāṃ diśaṃ sattvānyavalokayati
K12
The verse describes the convulsions of nature that took place when
GK19
śokopavāsarūkṣādyair athavā yonyatisravāt
GS40
evaṃ subhūte bodhisattvā mahāsattvā mahākaruṇāyāṃ sthitvā sattvānāṃ dharman deśayanti
K05
katamasmai
GS24
mṛṣṭānupūrvate medhyamṛdutve śuddhagātratā
T03
isa kā mukhya kāraṇa yaha hai ki philmoṃ kī apekṣā dūrardaśana eka aisā mādhyama hai jo pūre deśa meṃ dekhā jātā hai tathā darśakoṃ kī pratikriyā bhī āsānī se tathā jaldī se jānī jā sakatī hai
H
svajñātivargaṁ maraṇān mumoca
T16
uttarāpathe dhanasaṃmato nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca
K10
ParTri
GSP30
oṃ sumbhani sumbhani huṃ
K12
etāvān yoga ādiṣṭo macchiṣyaiḥ sanakādibhiḥ
GP10
viśvaṃ dhinoti jaladaḥ pratyupakāraspṛhārahitaḥ
GK22
bcom ldan das shakyai rigs dga bar mdzad pa
T
maitry utpādayitavyā tatraiva anukampām upādāya kāruṇyatā utpādayitavyā muditopekṣotpādayitavyā
K05
anātmakāśca sarve sparśavedanāpi cetanā
K10
diśohaasmaikalpante
GV02
If we really understood things would open up
E
yathā nāstīha dhūma upaIabdhilakṣaṇaprāptasyānupalabdheḥ
T17
tava prasādāccaivānyairajeyaśca bhavāmyaham
GP12
koṣo strī kuḍmale khaḍgapidhāne rthaughadivyayoḥ
GS25
nanu yady ātmanaḥ saṃsaraṇam anādyantaṃ tarhy anirmuktiprasaṅgaḥ ity ata āha
GSD36
dvau cakravālau
T17
Now if there are any who ask Would there be the right contemplation of dualities in yet another way they should be told There would How would that be Formless phenomena are more peaceful than forms this is one contemplation
E
sarvasampatprakāśena paramānandaśālinī
GSP35
But in fact it is merely expressing in a forthright and dramatic manner some facts with which we are all quite familiar
E
mayi yajño vidhātavyo mayi hotavyam ity api
GP11
bahujanaḥ śrotavyaṃ maṃsyante
K03
eminent qualities was destroyed by him like the branchroot of
GK19
svarūpanibandhanatvāt tattvānyatvayoḥ
T06
dubhāṣiye ne kahā ki yahī hamāre saradāra haiṃ dīnā ne faurana apane sāmāna meṃse eka barhiyā labādā nikālā aura cāya kā eka barā ḍibbā aura bahutasī cīzeṃsaradāra ko bheṃṭa meṃ dīṃ
H
dvitiyo dhyāyaḥ
GK17
tiṣyaḥ puṣye kalau dhātryāṁ tiṣyā puṣyavadiṣyate
T17
svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir
GSP30
ity etad duṣkaraṃ matvā pravrajyācaraṇe manaḥ
K14
kāntāra vanadurgāṇām abhijñā ghoradarśanāḥ
GE09
apramāṇaṃ ca kalpasaṃkhyāpraveśamavatarati
K09
ākutyai prayuje gnaye svāhetyā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitatsambhṛtyātmankurute
GV03
avitathatābhidyotanadṛśyatattvaṃ prabhedatattvaṃ
T06
agniḥ prastāvaḥ
GV05
prāṅgaṇamiti anyat
GSP30
garbhaḥ asi oṣadhīnām garbhaḥ vanaspatīnām garbhaḥ viśvasya bhūtasya saḥ agne garbham ā iha dhāḥ
GV00
This is what I am
E
ūhārambho tha sāmoho mantrohastatprasaṅgataḥ
GSP28
rūpaparicchedavikalpamahābhūtaṃ punarmahāmate pṛthivīdhātuṃ janayatyākāśasahitamadhyātmabāhyam
XX
prasannā nirmalā dṛṣṭir muhūrtāt tasya bho dvijāḥ
GP11
gnas gcig thong la
T
tasyāgrato vajrapāṇim
K12
These two qualities have a share in clear knowing
E
pratijñābhikṣuḥ
T17
sa pumānsvargamāpnoti ityevaṃ śaṅkaro bravīt
GP12
yāvad yuvā samṛddhaś ca tāvat tvaṃ pravrajeḥ kathaṃ
K14
vivardhanaṃ
T17
anu śete śayānāyām anvāste kvacid āsatīm
GP10
Authors names are followed by the date of authorship
E
hiraṇyakaśiporvakṣo vidadāra nakhāṅkuśaiḥ
GP12
prītiyuktena manasā kāmadoṣān vicārayet
T03
te punaḥ śraddhādayo vihiṃsāvasānāḥ
T06
sandhyālakṣaṇādhyāyaḥ
GS41
āṇsliṣya parvatavaraṃ sa dadarśa gacchan devaistu nāgajananīṃ prahitāṃ vareṇa
GSP33
athāsyāḥ kṣutpratīkārārtham annam aticirād āneṣyāmi tata eṣā putrakam imaṃ prāṇair viyojayiṣyati
T09