sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
All that we say about concentration comes from the mind that has withdrawn from that state
|
E
|
dga mgur spyod par byed pa na khyeu zhig btsas nas
|
T
|
upottamebhyaḥ svāhā
|
GV06
|
Four sire are the analytical knowledges of meanings of Dhamma of language and of perspicuity in expression and knowledge
|
E
|
taṃ śṛṇu
|
K12
|
tatra tāvattṛṣṇāvidyādhimātratamatvāditi pūrvamapākṣikaḥ
|
T07
|
adhastāccakrādi bhiralaṅkṛtau
|
T14
|
madhyato bhūmibhāgaṃ tu indranīlaprabhāsvaram
|
T02
|
anye tvanumānameva yuktyapekṣaṃ viparyaye niṣṭaprasaṅgāpekṣaṃ tarka iti varṇayanti
|
GSP29
|
ādityo yūpa ityatra stutirādityaśabdataḥ
|
GSP28
|
As for the comfortable beds and mattresses on which we normally lie we abstain from them
|
E
|
rasabhaṅgahetureva ityanenaivakārasya kārikāgatasya bhinnakramatvamuktam
|
GK16
|
na Bhk tvavikalakāraṇasya phalasya krameṇotpādo yukto nirapekṣatvāt
|
T04
|
svatantrapuruṣapraṇetṛtvavivakṣāyāṃ tu sādhyavikalatvam
|
GSP32
|
dakṣiṇaaphrīkā ke sātha khelī gaī pāṃca maicoṃ kī vanaḍe sīrīja meṃ kohalī ne bhārata kī ora se sarvādhika rana banāe the sīrīja ke pāṃcaveṃ aura aṃtima mukābale meṃ śānadāra śataka jarane vāle paṭhāna sthāna kā chalāṃga lagāte hue se sthāna para pahuṃca gae haiṃ
|
H
|
madaharṣakopamanmathaviṣādabhayalobhamohaparivarjī
|
GSP30
|
saṃniveśastu niyatirūpaḥ
|
GSP30
|
śiṣṭenāṃśena mahatā bhāgārdhena tadūrdhvataḥ
|
GR14
|
punas tasya viyogaṃ soḍhuṃ na śaknomi iti
|
GK22
|
ayasā sāmyaṃ saṃkhyā bhūyolpatvena bhūyolpā
|
GS40
|
doṣāḥ kiṃ nāma kurvanti guṇāpahṛtacetasaḥ
|
GK22
|
bodhisatvānāṃ mahāsatvānāṃ yad uta prajñāpāramitā janayitryaiṣā bodhisatvāṇāṃ mahāsatvāṇāṃ
|
K07
|
This was said by the Blessed One said by the Arahant so I have heard Monks dont be afraid of acts of merit
|
E
|
paramārthaśūnyataiva taiḥ pratisatkartavyā tat kasya hetoḥ
|
K02
|
sa cāgatya praṇamyainaṃ rājānamidamabravīt rājā caṇḍamahāsenastava saṃdiṣṭavānidam
|
GK21
|
jīrṇe py utkaṭakālakūṭakavale dagdhe haṭhān manmathe nīte bhāsurabhālanetratanutāṃ kalpāntadāvānale
|
GK22
|
itthaṃ mithyāvikalpotthavāsanābhir abhiplutam
|
GSP30
|
lan tshva dang
|
T
|
vāgaṅgālaṅkāraiḥ śiṣṭaiḥ prītiprayojitairmadhuraiḥ
|
GK18
|
ajasreṇa śociṣā śośucac chuce sudītibhiḥ su dīdihi
|
GV01
|
aśvārohāḥ sadaśvaiś ca pādātāś cāmbare carāḥ
|
GE09
|
śrīmaddherukavīravartmavivṛter uccairud añcacchubhāc chittvā saṃsṛtinirvṛtibhramam asau tan maṇḍale mīlatu
|
T02
|
gci ba dang
|
T
|
anāgatātmabhāvābhilāṣaś chandaḥ
|
T06
|
dren par gyur grang
|
T
|
rgyal po chen po sems mngon par dag pa
|
T
|
He teaches whats skillful and whats unskillful Remember that
|
E
|
kasmāddhato me varapuṣpacandraḥ
|
XX
|
nirbādhalakṣaṇārthair liṅgair api bhāvyate bhāvaḥ source unknown iti
|
GR12
|
yāṃ yāṃ diśaṃ sattvānyavalokayati
|
K12
|
The verse describes the convulsions of nature that took place when
|
GK19
|
śokopavāsarūkṣādyair athavā yonyatisravāt
|
GS40
|
evaṃ subhūte bodhisattvā mahāsattvā mahākaruṇāyāṃ sthitvā sattvānāṃ dharman deśayanti
|
K05
|
katamasmai
|
GS24
|
mṛṣṭānupūrvate medhyamṛdutve śuddhagātratā
|
T03
|
isa kā mukhya kāraṇa yaha hai ki philmoṃ kī apekṣā dūrardaśana eka aisā mādhyama hai jo pūre deśa meṃ dekhā jātā hai tathā darśakoṃ kī pratikriyā bhī āsānī se tathā jaldī se jānī jā sakatī hai
|
H
|
svajñātivargaṁ maraṇān mumoca
|
T16
|
uttarāpathe dhanasaṃmato nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca
|
K10
|
ParTri
|
GSP30
|
oṃ sumbhani sumbhani huṃ
|
K12
|
etāvān yoga ādiṣṭo macchiṣyaiḥ sanakādibhiḥ
|
GP10
|
viśvaṃ dhinoti jaladaḥ pratyupakāraspṛhārahitaḥ
|
GK22
|
bcom ldan das shakyai rigs dga bar mdzad pa
|
T
|
maitry utpādayitavyā tatraiva anukampām upādāya kāruṇyatā utpādayitavyā muditopekṣotpādayitavyā
|
K05
|
anātmakāśca sarve sparśavedanāpi cetanā
|
K10
|
diśohaasmaikalpante
|
GV02
|
If we really understood things would open up
|
E
|
yathā nāstīha dhūma upaIabdhilakṣaṇaprāptasyānupalabdheḥ
|
T17
|
tava prasādāccaivānyairajeyaśca bhavāmyaham
|
GP12
|
koṣo strī kuḍmale khaḍgapidhāne rthaughadivyayoḥ
|
GS25
|
nanu yady ātmanaḥ saṃsaraṇam anādyantaṃ tarhy anirmuktiprasaṅgaḥ ity ata āha
|
GSD36
|
dvau cakravālau
|
T17
|
Now if there are any who ask Would there be the right contemplation of dualities in yet another way they should be told There would How would that be Formless phenomena are more peaceful than forms this is one contemplation
|
E
|
sarvasampatprakāśena paramānandaśālinī
|
GSP35
|
But in fact it is merely expressing in a forthright and dramatic manner some facts with which we are all quite familiar
|
E
|
mayi yajño vidhātavyo mayi hotavyam ity api
|
GP11
|
bahujanaḥ śrotavyaṃ maṃsyante
|
K03
|
eminent qualities was destroyed by him like the branchroot of
|
GK19
|
svarūpanibandhanatvāt tattvānyatvayoḥ
|
T06
|
dubhāṣiye ne kahā ki yahī hamāre saradāra haiṃ dīnā ne faurana apane sāmāna meṃse eka barhiyā labādā nikālā aura cāya kā eka barā ḍibbā aura bahutasī cīzeṃsaradāra ko bheṃṭa meṃ dīṃ
|
H
|
dvitiyo dhyāyaḥ
|
GK17
|
tiṣyaḥ puṣye kalau dhātryāṁ tiṣyā puṣyavadiṣyate
|
T17
|
svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir
|
GSP30
|
ity etad duṣkaraṃ matvā pravrajyācaraṇe manaḥ
|
K14
|
kāntāra vanadurgāṇām abhijñā ghoradarśanāḥ
|
GE09
|
apramāṇaṃ ca kalpasaṃkhyāpraveśamavatarati
|
K09
|
ākutyai prayuje gnaye svāhetyā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitatsambhṛtyātmankurute
|
GV03
|
avitathatābhidyotanadṛśyatattvaṃ prabhedatattvaṃ
|
T06
|
agniḥ prastāvaḥ
|
GV05
|
prāṅgaṇamiti anyat
|
GSP30
|
garbhaḥ asi oṣadhīnām garbhaḥ vanaspatīnām garbhaḥ viśvasya bhūtasya saḥ agne garbham ā iha dhāḥ
|
GV00
|
This is what I am
|
E
|
ūhārambho tha sāmoho mantrohastatprasaṅgataḥ
|
GSP28
|
rūpaparicchedavikalpamahābhūtaṃ punarmahāmate pṛthivīdhātuṃ janayatyākāśasahitamadhyātmabāhyam
|
XX
|
prasannā nirmalā dṛṣṭir muhūrtāt tasya bho dvijāḥ
|
GP11
|
gnas gcig thong la
|
T
|
tasyāgrato vajrapāṇim
|
K12
|
These two qualities have a share in clear knowing
|
E
|
pratijñābhikṣuḥ
|
T17
|
sa pumānsvargamāpnoti ityevaṃ śaṅkaro bravīt
|
GP12
|
yāvad yuvā samṛddhaś ca tāvat tvaṃ pravrajeḥ kathaṃ
|
K14
|
vivardhanaṃ
|
T17
|
anu śete śayānāyām anvāste kvacid āsatīm
|
GP10
|
Authors names are followed by the date of authorship
|
E
|
hiraṇyakaśiporvakṣo vidadāra nakhāṅkuśaiḥ
|
GP12
|
prītiyuktena manasā kāmadoṣān vicārayet
|
T03
|
te punaḥ śraddhādayo vihiṃsāvasānāḥ
|
T06
|
sandhyālakṣaṇādhyāyaḥ
|
GS41
|
āṇsliṣya parvatavaraṃ sa dadarśa gacchan devaistu nāgajananīṃ prahitāṃ vareṇa
|
GSP33
|
athāsyāḥ kṣutpratīkārārtham annam aticirād āneṣyāmi tata eṣā putrakam imaṃ prāṇair viyojayiṣyati
|
T09
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.