sentences
stringlengths
1
18.1k
label
stringclasses
76 values
kriyate pi ca yad u bahv iva yajñe vilomaḥ kriyate na caivāsya kācanārtir bhavati
GV02
anenaitadapi nirākṛtaṃ advaite kathamparaprabodhanāya pravarttata iti svaparayosyārthasyāsiddheḥ ayamparohanna para iti svasamvedamevaitad udayamāsādayati nātra paramārthato vibhāgaḥ ahampraśnayitā paraḥ kathayati dvayorapi svākāroparaktapratyayasamvedanamevaitanna tu vibhāgaḥ svapnapratyayavat unmattapratyayapralāpavacca unmattatarhi vādī kathantatodvaitapratītirapi
T11
When there is a world there must also be worldshattering problems
E
kṣāntirdṛḍhapratijñā ca janasaṃsargavarjanam
T02
yathā śraddhā nāma cittaprasādaḥ
T07
ghaṭā nṛpāṇām abhiṣekakāle sahāmbhasaivāpadam udgiranti
GK22
Thus you should determine the right pitch for your persistence attune the pitch of the faculties and there pick up your theme
E
druhyasyānor yadoś caiva turvasoś ca pṛthak pṛthak
GP11
śalabhā iva saṃchādya medinīṃ saṃpratasthire
GE09
te rathāśvavarāḥ sarve sarve raktavibhūṣaṇāḥ
GE07
tathā hy adhamaprakṛtyaucityenottamaprakṛteḥ śṛṅgāropanibandhane kā bhaven nopahāsyatā
GK16
itīndro vai vṛtram apsv adhyahaṃs tāsāṃ yad yajñiyaṃ medhyam āsīt tad udakrāmat tā
GV00
He engages in divisive speech
E
āsiñcad amba vatseti netrodair duhituḥ śikhāḥ
GP10
kasmai namaskāraṃ karoti
GR13
abdhātur nimitta ity animitta iti na sthātavyam upalambhayogena
K02
bdag phyogs ga zhig zhu bar gyur snyam pai shes ldan yul khor skyong de ni
T
zhes brjod par byao
T
Its like a person on a camping trip who tries to prepare for all the possible contingencies and as a result loads his pack so heavily that he can hardly walk
E
dbang po ma tshang ba rnams ni
T
āyur anupadravaṃ ceti
GS40
sūrya ekākī carati candramā jāyate punaḥ agnir dhimasya bheṣajaṃ bhūmir āvapanaṃ mahat
GV
tīrthasyāpi ca māhātmyaṃ varo yaṃ tridaśārcita
GP11
adṛśyaṃ dṛśyamānaṃ hi kasya kiṃ varṇyate kutaḥ
XX
śuddhādhimuktā
K07
ketucārāḥ
GV06
evam api mahāghoraṃ pātakaṃ prakṛtaṃ tvayā
K14
vedanā śūnyā na ca kasyacid vigamena
K02
athāpi madhyadantoṣṭhyāḥ kathyante kecanāpare
T17
catvāra ete pratirūpakoktāḥ bodhisattvān parivarjanīyā
K08
de lta bu yin no
T
una logoṃ ne garmajośī se netā jī ko gale lagāyā va unakī śāna meṃ kasīde kahe klaba meṃ kaī prakāra ke manoraṃjaka kheloṃ aura ḍāṃsa ke progrāma āyojita hue
H
pakvasya bhūmau nikṣipya prokṣaṇācchuddhiḥ
GSD37
na tu vivakṣitaprameyatvādyekatharmavattvaprayogāvagamo pi avyāvarttakatvāt
GK16
saṃskārapratyayaṃ vijñānam
K01
START ChUp
GV05
dharmakāyānāṃ samatāṃ ca prajānāti
K09
anuttarāpi samyaksaṃbodhiratyantaviviktā
K05
athāpy avācyam ity evaṃ na tad vācyaṃ pratīyate
GS24
āryakaṃ prāharat tatra bāhubhyāṃ kupito ṅgadaḥ
GE09
pa gyogs pai rtsva sar pa bshus kyang sems gzhan
T
Any physical pain physical discomfort born of bodycontact to be experienced as pain discomfort
E
If we use our powers of observation and evaluation in caring for the breath and are constantly correcting and improving it well develop awareness on our own the fruit of having developed our concentration higher step by step
E
dhanamaṁgalādeśca kuberagaṇeśau devau manyete tathaivātra prādhānyena śāntikarmasiddhyai tathāgatakulaṁ puṣṭikarmasiddhyarthaṁ padmakulaṁ raudrakarmaṇaḥ
T16
vimānayed bhūpatiradhyupekṣayā dhruvaṃ viruddhaḥ sa raṇe jayaśriyā
T09
gāṇḍīvaprabhavāḥ karṇaṃ haṃsāḥ krauñcam ivāviśan
GE07
tu song ba dei ni
T
dvayorapi tayoranyaparatvena vyavasthānāt
GK16
ṣaṣṭiputrasahasrāṇi tasyaivam abhavan dvijāḥ
GP11
tadetallakṣaṇaṃ vyācakṣāṇairasmābhiḥ parihṛtamiti na parihārāntaraṃ prayojayatītyāhatatra tviti
GSP29
sarvaprathama yaha pṛthak tathā sīmita ālokoṃ kedvārā kārya karatā hai aura isakā satya jñāna ke usa prāyaḥ saṃkucita kṣetrayā usa eka hī choṭese sthānataka sīmita rahatā hai jo isakī bijalī kīsī eka hīcamaka ke dvārā prakāśita hotā hai
H
legs par gyur gyi
T
āpa apane āpako kyā samajhatī haiṃ bhalā kāntā ne āṃkheṃ ṭerhī karake apanī gorī ciṭṭī sāsa ko ghūrā
H
iti vyāsa vacanāt
GSD36
tāta kāmārthinī nāham api tu sadguṇārthinī
K14
x
T11
alaṅkārāṇāmanantatvāt
GK16
mtshang dru ba dang
T
anena sarveṇa kathaṃ yogasamāpattyā pratipattavyamiti tannirdiṣṭam
T03
yavīyāṃsa ekāśītir jāyanteyāḥ pitur ādeśakarā mahāśālīnā mahāśrotriyā yajñaśīlāḥ karmaviśuddhā brāhmaṇā babhūvuḥ
GP10
yāvad anāsvāditapūrvabhojanaṃ bhokṣyase
XX
bho bho rājan subhadraṃ te vācaṃ no vahitaḥ śṛṇu
GP10
dikkālayoḥpañcaguṇavattvamsarvotpattimatāmnimittakāraṇatvamca
GSP32
atharvebhyo nama
GV06
sa hopāvartsyannuvāca
GV03
de rnams kyis bkug pa dang
T
śiṣyopamastu trirdivā triśca rātrau guruparyupāsakaḥ
T04
samaḥ samasamābhāso bhāsvadvapurudāradhīḥ tiṣṭhātmārcārato nityaṃ paripūrṇaṃ ivārṇavaḥ
GSP27
yathā cāsyāṃ lokadhātau cāturdvīpikāyāṃ paranirmitavaśavartino devarājasya vimāne maṇiratnagarbhaprāsāde
K09
ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha
GE09
cittānuparivartī
T17
kosāvityāha
T03
patnī yajñe karoti tan mithunaṃ mithunatvāya vai patny upānakty eṣa vai patnyā yajñasyānvārambho
GV00
niḥsaṁśayaṁ vayaṁ vaktuṁ śaknumo yat kṣamā hi hindudharmasya kendrīyā viśiṣṭhatā
T02
vāmadevyasāmopāsanāṅgatvena vidhānāt etasmādanyatra pratiṣedhasmṛtayaḥ vacanaprāmāṇyācca dharmāvagaterna pratiṣedhaśāsreṇāsya virodhaḥ
GV05
tau saṃlakṣayatahsuhṛdbhedakāḥ striyo bhavantīti
K10
samīkṣya tāṃ śakrapurīṃ suramyāṃ
GP11
prathamāṃ bhūmimārabhya daśamīṃ bhūmiṃ yāvad asyāḥ sīmā bhavati
T03
yo dṛṣṭo draṣṭā
GV05
udbhidyate paśuphalamanena yāgena iti niruktyā nāmatvamudbhitpadasyopapadyate
GSP28
vacanād anujñātabhakṣaṇam
GSP28
śrībhagavān
GR14
saṃgrāmabhuvi vijitārisamūhaḥ kṣoṇīmimāṃ sa sākṣadavyāt
GK17
ṣaḍaṅgasamanvāgataḥ
T17
lokarūpyā punarnityarūpamiti siddham
T02
rasālā bṛṃhaṇī vṛṣyā snigdhā balyā rucipradā
GS40
This is why we first have to make the mind stop to be quiet and still
E
tena saṃsārapadavīm avaśo bhyety anirvṛtaḥ
GP10
sargādāv ādijo deho jīvasaṅkalpasambhavaḥ
GSP35
These are the forces that will overcome the things that have been deceiving the mind as they like
E
ṣaḍgranthāśārivāsphotāsaptaparṇāṭarūṣakān
GS40
tanmāmavatu
GV05
nanvevam rāmāya ityādausupi caiti dīrghānāpattiḥ
GS24
tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ
GE09
anusmaran paśyati cittadṛṣṭyā maitryā ca śāstrajñatayā ca tuṣṭaḥ
T13
nas kyang di la dga zhing rab tu byung bar
T
tiraścidaryeruśamepavīravitubhyetsoajyaterayiḥ
GV01
He hears by means of the divine earelement purified surpassing the human both kinds of sounds divine human whether near or far
E
ato jñānadvayaṃ heturityayuktaṃ vaca iti cet maivaṃ vocaḥ
GSP36
Skmsauka sollokasya
GK22