sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
kriyate pi ca yad u bahv iva yajñe vilomaḥ kriyate na caivāsya kācanārtir bhavati
|
GV02
|
anenaitadapi nirākṛtaṃ advaite kathamparaprabodhanāya pravarttata iti svaparayosyārthasyāsiddheḥ ayamparohanna para iti svasamvedamevaitad udayamāsādayati nātra paramārthato vibhāgaḥ ahampraśnayitā paraḥ kathayati dvayorapi svākāroparaktapratyayasamvedanamevaitanna tu vibhāgaḥ svapnapratyayavat unmattapratyayapralāpavacca unmattatarhi vādī kathantatodvaitapratītirapi
|
T11
|
When there is a world there must also be worldshattering problems
|
E
|
kṣāntirdṛḍhapratijñā ca janasaṃsargavarjanam
|
T02
|
yathā śraddhā nāma cittaprasādaḥ
|
T07
|
ghaṭā nṛpāṇām abhiṣekakāle sahāmbhasaivāpadam udgiranti
|
GK22
|
Thus you should determine the right pitch for your persistence attune the pitch of the faculties and there pick up your theme
|
E
|
druhyasyānor yadoś caiva turvasoś ca pṛthak pṛthak
|
GP11
|
śalabhā iva saṃchādya medinīṃ saṃpratasthire
|
GE09
|
te rathāśvavarāḥ sarve sarve raktavibhūṣaṇāḥ
|
GE07
|
tathā hy adhamaprakṛtyaucityenottamaprakṛteḥ śṛṅgāropanibandhane kā bhaven nopahāsyatā
|
GK16
|
itīndro vai vṛtram apsv adhyahaṃs tāsāṃ yad yajñiyaṃ medhyam āsīt tad udakrāmat tā
|
GV00
|
He engages in divisive speech
|
E
|
āsiñcad amba vatseti netrodair duhituḥ śikhāḥ
|
GP10
|
kasmai namaskāraṃ karoti
|
GR13
|
abdhātur nimitta ity animitta iti na sthātavyam upalambhayogena
|
K02
|
bdag phyogs ga zhig zhu bar gyur snyam pai shes ldan yul khor skyong de ni
|
T
|
zhes brjod par byao
|
T
|
Its like a person on a camping trip who tries to prepare for all the possible contingencies and as a result loads his pack so heavily that he can hardly walk
|
E
|
dbang po ma tshang ba rnams ni
|
T
|
āyur anupadravaṃ ceti
|
GS40
|
sūrya ekākī carati candramā jāyate punaḥ agnir dhimasya bheṣajaṃ bhūmir āvapanaṃ mahat
|
GV
|
tīrthasyāpi ca māhātmyaṃ varo yaṃ tridaśārcita
|
GP11
|
adṛśyaṃ dṛśyamānaṃ hi kasya kiṃ varṇyate kutaḥ
|
XX
|
śuddhādhimuktā
|
K07
|
ketucārāḥ
|
GV06
|
evam api mahāghoraṃ pātakaṃ prakṛtaṃ tvayā
|
K14
|
vedanā śūnyā na ca kasyacid vigamena
|
K02
|
athāpi madhyadantoṣṭhyāḥ kathyante kecanāpare
|
T17
|
catvāra ete pratirūpakoktāḥ bodhisattvān parivarjanīyā
|
K08
|
de lta bu yin no
|
T
|
una logoṃ ne garmajośī se netā jī ko gale lagāyā va unakī śāna meṃ kasīde kahe klaba meṃ kaī prakāra ke manoraṃjaka kheloṃ aura ḍāṃsa ke progrāma āyojita hue
|
H
|
pakvasya bhūmau nikṣipya prokṣaṇācchuddhiḥ
|
GSD37
|
na tu vivakṣitaprameyatvādyekatharmavattvaprayogāvagamo pi avyāvarttakatvāt
|
GK16
|
saṃskārapratyayaṃ vijñānam
|
K01
|
START ChUp
|
GV05
|
dharmakāyānāṃ samatāṃ ca prajānāti
|
K09
|
anuttarāpi samyaksaṃbodhiratyantaviviktā
|
K05
|
athāpy avācyam ity evaṃ na tad vācyaṃ pratīyate
|
GS24
|
āryakaṃ prāharat tatra bāhubhyāṃ kupito ṅgadaḥ
|
GE09
|
pa gyogs pai rtsva sar pa bshus kyang sems gzhan
|
T
|
Any physical pain physical discomfort born of bodycontact to be experienced as pain discomfort
|
E
|
If we use our powers of observation and evaluation in caring for the breath and are constantly correcting and improving it well develop awareness on our own the fruit of having developed our concentration higher step by step
|
E
|
dhanamaṁgalādeśca kuberagaṇeśau devau manyete tathaivātra prādhānyena śāntikarmasiddhyai tathāgatakulaṁ puṣṭikarmasiddhyarthaṁ padmakulaṁ raudrakarmaṇaḥ
|
T16
|
vimānayed bhūpatiradhyupekṣayā dhruvaṃ viruddhaḥ sa raṇe jayaśriyā
|
T09
|
gāṇḍīvaprabhavāḥ karṇaṃ haṃsāḥ krauñcam ivāviśan
|
GE07
|
tu song ba dei ni
|
T
|
dvayorapi tayoranyaparatvena vyavasthānāt
|
GK16
|
ṣaṣṭiputrasahasrāṇi tasyaivam abhavan dvijāḥ
|
GP11
|
tadetallakṣaṇaṃ vyācakṣāṇairasmābhiḥ parihṛtamiti na parihārāntaraṃ prayojayatītyāhatatra tviti
|
GSP29
|
sarvaprathama yaha pṛthak tathā sīmita ālokoṃ kedvārā kārya karatā hai aura isakā satya jñāna ke usa prāyaḥ saṃkucita kṣetrayā usa eka hī choṭese sthānataka sīmita rahatā hai jo isakī bijalī kīsī eka hīcamaka ke dvārā prakāśita hotā hai
|
H
|
legs par gyur gyi
|
T
|
āpa apane āpako kyā samajhatī haiṃ bhalā kāntā ne āṃkheṃ ṭerhī karake apanī gorī ciṭṭī sāsa ko ghūrā
|
H
|
iti vyāsa vacanāt
|
GSD36
|
tāta kāmārthinī nāham api tu sadguṇārthinī
|
K14
|
x
|
T11
|
alaṅkārāṇāmanantatvāt
|
GK16
|
mtshang dru ba dang
|
T
|
anena sarveṇa kathaṃ yogasamāpattyā pratipattavyamiti tannirdiṣṭam
|
T03
|
yavīyāṃsa ekāśītir jāyanteyāḥ pitur ādeśakarā mahāśālīnā mahāśrotriyā yajñaśīlāḥ karmaviśuddhā brāhmaṇā babhūvuḥ
|
GP10
|
yāvad anāsvāditapūrvabhojanaṃ bhokṣyase
|
XX
|
bho bho rājan subhadraṃ te vācaṃ no vahitaḥ śṛṇu
|
GP10
|
dikkālayoḥpañcaguṇavattvamsarvotpattimatāmnimittakāraṇatvamca
|
GSP32
|
atharvebhyo nama
|
GV06
|
sa hopāvartsyannuvāca
|
GV03
|
de rnams kyis bkug pa dang
|
T
|
śiṣyopamastu trirdivā triśca rātrau guruparyupāsakaḥ
|
T04
|
samaḥ samasamābhāso bhāsvadvapurudāradhīḥ tiṣṭhātmārcārato nityaṃ paripūrṇaṃ ivārṇavaḥ
|
GSP27
|
yathā cāsyāṃ lokadhātau cāturdvīpikāyāṃ paranirmitavaśavartino devarājasya vimāne maṇiratnagarbhaprāsāde
|
K09
|
ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha
|
GE09
|
cittānuparivartī
|
T17
|
kosāvityāha
|
T03
|
patnī yajñe karoti tan mithunaṃ mithunatvāya vai patny upānakty eṣa vai patnyā yajñasyānvārambho
|
GV00
|
niḥsaṁśayaṁ vayaṁ vaktuṁ śaknumo yat kṣamā hi hindudharmasya kendrīyā viśiṣṭhatā
|
T02
|
vāmadevyasāmopāsanāṅgatvena vidhānāt etasmādanyatra pratiṣedhasmṛtayaḥ vacanaprāmāṇyācca dharmāvagaterna pratiṣedhaśāsreṇāsya virodhaḥ
|
GV05
|
tau saṃlakṣayatahsuhṛdbhedakāḥ striyo bhavantīti
|
K10
|
samīkṣya tāṃ śakrapurīṃ suramyāṃ
|
GP11
|
prathamāṃ bhūmimārabhya daśamīṃ bhūmiṃ yāvad asyāḥ sīmā bhavati
|
T03
|
yo dṛṣṭo draṣṭā
|
GV05
|
udbhidyate paśuphalamanena yāgena iti niruktyā nāmatvamudbhitpadasyopapadyate
|
GSP28
|
vacanād anujñātabhakṣaṇam
|
GSP28
|
śrībhagavān
|
GR14
|
saṃgrāmabhuvi vijitārisamūhaḥ kṣoṇīmimāṃ sa sākṣadavyāt
|
GK17
|
ṣaḍaṅgasamanvāgataḥ
|
T17
|
lokarūpyā punarnityarūpamiti siddham
|
T02
|
rasālā bṛṃhaṇī vṛṣyā snigdhā balyā rucipradā
|
GS40
|
This is why we first have to make the mind stop to be quiet and still
|
E
|
tena saṃsārapadavīm avaśo bhyety anirvṛtaḥ
|
GP10
|
sargādāv ādijo deho jīvasaṅkalpasambhavaḥ
|
GSP35
|
These are the forces that will overcome the things that have been deceiving the mind as they like
|
E
|
ṣaḍgranthāśārivāsphotāsaptaparṇāṭarūṣakān
|
GS40
|
tanmāmavatu
|
GV05
|
nanvevam rāmāya ityādausupi caiti dīrghānāpattiḥ
|
GS24
|
tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ
|
GE09
|
anusmaran paśyati cittadṛṣṭyā maitryā ca śāstrajñatayā ca tuṣṭaḥ
|
T13
|
nas kyang di la dga zhing rab tu byung bar
|
T
|
tiraścidaryeruśamepavīravitubhyetsoajyaterayiḥ
|
GV01
|
He hears by means of the divine earelement purified surpassing the human both kinds of sounds divine human whether near or far
|
E
|
ato jñānadvayaṃ heturityayuktaṃ vaca iti cet maivaṃ vocaḥ
|
GSP36
|
Skmsauka sollokasya
|
GK22
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.