sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
tiryagyonayaśca pañcavidhā bhavanti paśumṛgapakṣisarīsṛpasthāvarāḥ
|
GSP31
|
te viditāmānaḥ kramād agnyādyabhimānidevatāsthāneṣu muktimārgabhūteṣu viśrāmya taiḥ prasthāpitāḥ paramapadaṃ prāpnuvanti
|
GSD36
|
tulyaiśvaryabalaśrībhiḥ svayūthairdaityayūthapaiḥ
|
GP10
|
cittacaitasikānāṃ samprayogāt
|
T07
|
śoke bhūtavikāraḥ syāt soṣe tasya viṣaṇṇatā
|
K10
|
śrotā ca tathaivāvagacchati
|
T07
|
de nas byang chub sems dpa byis pa gzhon nui
|
T
|
ṣaṣṭhī marutāṃ saptamī bṛhaspater aṣṭamī pūṣṇo navamī tvaṣṭur daśamīndrasyaikādaśī
|
GV00
|
samyaksaṃbodhikāmatā ca tatprārthanā kuśalo dharmachandaścaitasika iti kathaṃ sa cittotpādo bhavet
|
T03
|
viṣkambhine sudhīrāya bodhisattvāya saddhiye
|
K08
|
yathā nadyudakaṃ viṣṭaṃ samudre tatpayaḥsamam
|
T02
|
pāpagrahā yogagatā na śastāḥ
|
GS41
|
vidadhyāt teṣu teṣv eva kośam aṅguliparvasu
|
GS40
|
yattad vijñānaṃ tadevārthagrāhakamiti cet
|
T03
|
When we lift it up its heavy
|
E
|
sarvasya vyavadānasya sarvādhivyādhiśātanam
|
T03
|
dīrghapṛṣṭhodaramukhī romaśālī balānvitā
|
GK18
|
ūdhve pīṭhatrayaṃ kuryāt kāpūjā tu krameṇa tu
|
GSP30
|
uktavākye tu abhyudayaśiraskatayā mantravarṇātpūrvamevādhikaraṇatvavidhiḥ
|
GSP28
|
ajavasaḥ
|
GV01
|
atha rājā māgadhaḥ śreṇyo bimbisāraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ
|
K01
|
vacastaccinna ohase
|
GV00
|
brahmapārṣadyā devāḥ prajñāyante
|
K02
|
upakāraprabhāvito hi sarvatra snehaḥ tena kuto vairāgyādayaḥ
|
T11
|
yajñadattopakramo rathaḥ
|
GS24
|
vaha bistara para parā rahā rāta bhara phira uṭhakarausane apanā sāmāna sameṭā
|
H
|
addhā hi tadyadadyāddho tadyadātmā prajaiva śvo naddhā hi tadyacvo
|
GV03
|
atiriktasomovaeṣayadāśvinam
|
GV02
|
asaṃskṛtatvamatyantamavināśasvabhāvataḥ
|
T06
|
kaṭutiktarasāyanavidhavayoṣito bhujagataskaramahiṣyaḥ
|
GS41
|
ākhira vaha dina ā hī gayā pradeśa ke mukhyamantrī ke gāṃva meṃ pichalīsadī ke koī santamahātmā paidā hue the
|
H
|
These Four Noble Truths have been pointed out by the Blessed One sire that is to say the noble truth of suffering the noble truth of the arising of suffering the noble truth of the cessation of suffering the noble truth of the way leading to the cessation of suffering
|
E
|
notpattivināśakāraṇopalabdheriti
|
GSP29
|
ina manīṣiyoṃ meṃ haribhadrajaise ācāryaagrasthānīya haiṃ
|
H
|
gnyis tshangs ris kyi jig rten nas mi snang bar
|
T
|
la traduction en hindī donne paṭawārī
|
GS39
|
nirvikāras smaro yogivargasyāpacitiṃ vyadhāt
|
GK23
|
jalajānāṃ sumanasāṃ vayasāṃ jalasevinām
|
GK20
|
athoādityānāmvāekaḥsavitā
|
GV02
|
na tadīpsā hi
|
GSP28
|
tatra sarojā visphāri viśvarūpaṃ samālikhed iti
|
K12
|
na cānanvayadoṣaḥ yānāsanāśanādihetor ācarann ācāraṃ kurvann iti bhedavivakṣayā saṃbandhopapatteḥ
|
GSD36
|
alyādisthe savitari gurau dvitīye ardhaniṣpattiḥ
|
GS41
|
mi zhu lags so
|
T
|
chos mnyan pai phyir spyan snga na dug pa dang
|
T
|
teṣāmevābhilāpavāsaneti nāma kāyādibhiścitavāsanāyatyāmabhilāpapravṛttaye
|
T06
|
kṛśo tiduḥkhī mūḍho ham iti duḥkhair dṛḍhīkṛtāḥ
|
GSP35
|
tena sāmānyena yā mayatā ujjvalantya āhutayo nirvartyamānāstā etāḥ sākṣāddevalokasya karmaphalasyarūpaṃ devalokākhyaṃ phalameva mayā nirvartyata
|
GV05
|
punastattvaparijñānādavidyādeśca yathākramam
|
T05
|
I thought Suppose I were to practice going altogether without food Then devas came to me and said Dear sir please dont practice going altogether without food
|
E
|
eṣām ghātais samās jātās saṃkhyābhedās
|
GS41
|
bras bu gser las byas pa sbrengs so
|
T
|
grahānadamayad yo vai sa no rakṣatu tadbhayāt
|
T01
|
ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet
|
GS40
|
kṣipramāhārakāḥ śrotrāvabhāsamāgamiṣyanti
|
K07
|
vakṣyāmīti pravartate
|
GV05
|
pratyābhūta saṃsthānoṃ kī niyamoṃ ke pālana na karane se lākha ru kekirāye kī kama vasūlīvibhāgīya niyamoṃ ke anusāra kisī sevā kī māga prāpta hone para jisakākirāyā pūṃjīgata lāgata ke ādhāra para udduta kiyā jānā ho usa kārya kīkirāye kī daroṃ va gāraṃṭī kī śartoṃ ko udduta karane se pahale eka prākkalanasabhī apekṣita kharcoṃ ko vartamāna kīmatoṃ ko ādhāra mānakara banānā cāhie
|
H
|
soma abhiplavasadaha
|
GV02
|
tan no dantī pracodayāt
|
GSD36
|
mdzes pa
|
T
|
grong joms par byed pa dang
|
T
|
vidyākarābhidho mānī dakṣiṇātaḥ samāgataḥ
|
T17
|
The same holds true with the mind
|
E
|
phira ina sāre karapṭa logoṃ ne agara gemsa ke lie taya rakama meṃ se karoroṃ kā vārānyārā kiyā hai aura bhārata kī miṭṭī palīda karane kā pūrā iṃtajāma kara rakhā thā to mujhe kyoṃ śarmiṃdā honā cāhie agara barasāta ke kāraṇa dillī kī sarakeṃ dhaṃsa jāeṃ yā pula gira jāe to mujhe kyoṃ lāja se gara jānā cāhie agara kamanavelthagemsavileja meṃ vāiphāi nahīṃ calā to merī nazara kyoṃ jhukanī cāhie
|
H
|
tshul khrims dang ldan pa dang
|
T
|
vipaṇana tathā nirīkṣaṇa nideśālaya dvārā sūrata nāgapura rāyacūra tirūpura khaṇḍavā tathā abohara meṃ kapāsa śreṇīkaraṇa kendroṃ kī sthāpanā kī gaī hai
|
H
|
kāmānāmanucintanī āśā lābhasyāśetyucyate
|
T07
|
tathā
|
T04
|
pudgaladharmayor grāhyagrāhakayor bhāvābhāvayoś cāsamāropānapavādaviparyāsa dṛśyatattvam aviparyāsalakṣaṇaṃ
|
T06
|
vi
|
GSP32
|
If you dont like the Dhamma talks you hear around here you can just be with the sound
|
E
|
tadatītamadīnātmansarvamantaḥkṛtaṃ mayā ramyaṃ puṇyaṃ pavitraṃ ca ratnavṛndamivānvitam
|
GSP27
|
na caitān daśa saṃsārān daśanīrajasambhavān
|
GSP35
|
And thus it is that with training one perception arises and with training another perception ceases
|
E
|
dharmakāya iti dharmakāya eva dharmakāyaḥ
|
T05
|
saṃyoga samajho ki usī jamīna para jagesara kā bhī nayā makāna bana rahā hai yahī to dekhanāhai ki jagasara apane ko alaga kaise kara letā hai
|
H
|
karmamudrāsamāpattyā jñānamudrāvalambanaiḥ
|
T02
|
zas kyi nang nas bsod snyoms ni rung ba rnyed kyang sla ba ste
|
T
|
ete ghoṣāghoṣāḥ kaṇṭhyoṣṭhyā dantyajihvānunāsikyāḥ
|
GK18
|
asmāsu sarvam apy asti vinā tava guṇaiḥ śubhe
|
GP11
|
The man with good eyesight standing on the bank stands for the Tathagata worthy rightly selfawakened
|
E
|
sgo srung gis stsal lags so
|
T
|
When you can make this distinction you dont feel so overwhelmed by the emotion
|
E
|
vegaṃ saroddhumudito vātyayeva jarattṛṇam nītaḥ kaluṣayā kvāpi tṛṣṇayā cittacātakaḥ
|
GSP27
|
ajasraṃ śailaśṛṅgāṇāṃ vajreṇāhanyatām iva
|
GE07
|
tattattveśān kramāt sarvān prapaśyaty agrataḥ sthitān
|
GR13
|
tasyā eva prabhāvena bhavāmy ahaṃ śubheṃdriyaḥ
|
K14
|
kṛtvā suśobhanaṃ karma devatvaṃ pratipedire
|
GP11
|
rigs la gtam gyis ma phog pa
|
T
|
gzugs dang kha dog stobs ldan pas
|
T
|
akurvanniti tvevaiṣa etatkaroti yāśca tvevāsya prajā jātā yāścājātāstā ubhayī
|
GV03
|
tatra graha praviṣṭaḥ
|
T02
|
sāṃprataṃ pūrvavatpretaṃ āhṛtya dvidvivigrahāt
|
GR14
|
evamihāpi tasmādvipākādyadi sadasaddharmaśravaṇā dipratyayaviśeṣajaḥ kuśalasāsravo kuśalo vā cittavikāra utpadyate tasmātpunarvikārāntaramutpadyate nānyatheti samānametat
|
T07
|
jñātavyaṃ pṛthagjanā duḥkhaṃ sukhato gṛhṇantīti
|
T07
|
śūnyatākaruṇābhinnaṃ jagaditi sthitam
|
T02
|
tadviruddhasya svapakṣasya sādhanenaivārthāt
|
GSP33
|
tayormṛtāḥ punaḥ pūrvasthāne prārabdhakāmyake
|
GR14
|
putreṣu dāreṣu janitva tṛṣṇām
|
XX
|
odanaṃ bubhukṣuḥ
|
GS24
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.