sentences
stringlengths
1
18.1k
label
stringclasses
76 values
tiryagyonayaśca pañcavidhā bhavanti paśumṛgapakṣisarīsṛpasthāvarāḥ
GSP31
te viditāmānaḥ kramād agnyādyabhimānidevatāsthāneṣu muktimārgabhūteṣu viśrāmya taiḥ prasthāpitāḥ paramapadaṃ prāpnuvanti
GSD36
tulyaiśvaryabalaśrībhiḥ svayūthairdaityayūthapaiḥ
GP10
cittacaitasikānāṃ samprayogāt
T07
śoke bhūtavikāraḥ syāt soṣe tasya viṣaṇṇatā
K10
śrotā ca tathaivāvagacchati
T07
de nas byang chub sems dpa byis pa gzhon nui
T
ṣaṣṭhī marutāṃ saptamī bṛhaspater aṣṭamī pūṣṇo navamī tvaṣṭur daśamīndrasyaikādaśī
GV00
samyaksaṃbodhikāmatā ca tatprārthanā kuśalo dharmachandaścaitasika iti kathaṃ sa cittotpādo bhavet
T03
viṣkambhine sudhīrāya bodhisattvāya saddhiye
K08
yathā nadyudakaṃ viṣṭaṃ samudre tatpayaḥsamam
T02
pāpagrahā yogagatā na śastāḥ
GS41
vidadhyāt teṣu teṣv eva kośam aṅguliparvasu
GS40
yattad vijñānaṃ tadevārthagrāhakamiti cet
T03
When we lift it up its heavy
E
sarvasya vyavadānasya sarvādhivyādhiśātanam
T03
dīrghapṛṣṭhodaramukhī romaśālī balānvitā
GK18
ūdhve pīṭhatrayaṃ kuryāt kāpūjā tu krameṇa tu
GSP30
uktavākye tu abhyudayaśiraskatayā mantravarṇātpūrvamevādhikaraṇatvavidhiḥ
GSP28
ajavasaḥ
GV01
atha rājā māgadhaḥ śreṇyo bimbisāraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ
K01
vacastaccinna ohase
GV00
brahmapārṣadyā devāḥ prajñāyante
K02
upakāraprabhāvito hi sarvatra snehaḥ tena kuto vairāgyādayaḥ
T11
yajñadattopakramo rathaḥ
GS24
vaha bistara para parā rahā rāta bhara phira uṭhakarausane apanā sāmāna sameṭā
H
addhā hi tadyadadyāddho tadyadātmā prajaiva śvo naddhā hi tadyacvo
GV03
atiriktasomovaeṣayadāśvinam
GV02
asaṃskṛtatvamatyantamavināśasvabhāvataḥ
T06
kaṭutiktarasāyanavidhavayoṣito bhujagataskaramahiṣyaḥ
GS41
ākhira vaha dina ā hī gayā pradeśa ke mukhyamantrī ke gāṃva meṃ pichalīsadī ke koī santamahātmā paidā hue the
H
These Four Noble Truths have been pointed out by the Blessed One sire that is to say the noble truth of suffering the noble truth of the arising of suffering the noble truth of the cessation of suffering the noble truth of the way leading to the cessation of suffering
E
notpattivināśakāraṇopalabdheriti
GSP29
ina manīṣiyoṃ meṃ haribhadrajaise ācāryaagrasthānīya haiṃ
H
gnyis tshangs ris kyi jig rten nas mi snang bar
T
la traduction en hindī donne paṭawārī
GS39
nirvikāras smaro yogivargasyāpacitiṃ vyadhāt
GK23
jalajānāṃ sumanasāṃ vayasāṃ jalasevinām
GK20
athoādityānāmvāekaḥsavitā
GV02
na tadīpsā hi
GSP28
tatra sarojā visphāri viśvarūpaṃ samālikhed iti
K12
na cānanvayadoṣaḥ yānāsanāśanādihetor ācarann ācāraṃ kurvann iti bhedavivakṣayā saṃbandhopapatteḥ
GSD36
alyādisthe savitari gurau dvitīye ardhaniṣpattiḥ
GS41
mi zhu lags so
T
chos mnyan pai phyir spyan snga na dug pa dang
T
teṣāmevābhilāpavāsaneti nāma kāyādibhiścitavāsanāyatyāmabhilāpapravṛttaye
T06
kṛśo tiduḥkhī mūḍho ham iti duḥkhair dṛḍhīkṛtāḥ
GSP35
tena sāmānyena yā mayatā ujjvalantya āhutayo nirvartyamānāstā etāḥ sākṣāddevalokasya karmaphalasyarūpaṃ devalokākhyaṃ phalameva mayā nirvartyata
GV05
punastattvaparijñānādavidyādeśca yathākramam
T05
I thought Suppose I were to practice going altogether without food Then devas came to me and said Dear sir please dont practice going altogether without food
E
eṣām ghātais samās jātās saṃkhyābhedās
GS41
bras bu gser las byas pa sbrengs so
T
grahānadamayad yo vai sa no rakṣatu tadbhayāt
T01
ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet
GS40
kṣipramāhārakāḥ śrotrāvabhāsamāgamiṣyanti
K07
vakṣyāmīti pravartate
GV05
pratyābhūta saṃsthānoṃ kī niyamoṃ ke pālana na karane se lākha ru kekirāye kī kama vasūlīvibhāgīya niyamoṃ ke anusāra kisī sevā kī māga prāpta hone para jisakākirāyā pūṃjīgata lāgata ke ādhāra para udduta kiyā jānā ho usa kārya kīkirāye kī daroṃ va gāraṃṭī kī śartoṃ ko udduta karane se pahale eka prākkalanasabhī apekṣita kharcoṃ ko vartamāna kīmatoṃ ko ādhāra mānakara banānā cāhie
H
soma abhiplavasadaha
GV02
tan no dantī pracodayāt
GSD36
mdzes pa
T
grong joms par byed pa dang
T
vidyākarābhidho mānī dakṣiṇātaḥ samāgataḥ
T17
The same holds true with the mind
E
phira ina sāre karapṭa logoṃ ne agara gemsa ke lie taya rakama meṃ se karoroṃ kā vārānyārā kiyā hai aura bhārata kī miṭṭī palīda karane kā pūrā iṃtajāma kara rakhā thā to mujhe kyoṃ śarmiṃdā honā cāhie agara barasāta ke kāraṇa dillī kī sarakeṃ dhaṃsa jāeṃ yā pula gira jāe to mujhe kyoṃ lāja se gara jānā cāhie agara kamanavelthagemsavileja meṃ vāiphāi nahīṃ calā to merī nazara kyoṃ jhukanī cāhie
H
tshul khrims dang ldan pa dang
T
vipaṇana tathā nirīkṣaṇa nideśālaya dvārā sūrata nāgapura rāyacūra tirūpura khaṇḍavā tathā abohara meṃ kapāsa śreṇīkaraṇa kendroṃ kī sthāpanā kī gaī hai
H
kāmānāmanucintanī āśā lābhasyāśetyucyate
T07
tathā
T04
pudgaladharmayor grāhyagrāhakayor bhāvābhāvayoś cāsamāropānapavādaviparyāsa dṛśyatattvam aviparyāsalakṣaṇaṃ
T06
vi
GSP32
If you dont like the Dhamma talks you hear around here you can just be with the sound
E
tadatītamadīnātmansarvamantaḥkṛtaṃ mayā ramyaṃ puṇyaṃ pavitraṃ ca ratnavṛndamivānvitam
GSP27
na caitān daśa saṃsārān daśanīrajasambhavān
GSP35
And thus it is that with training one perception arises and with training another perception ceases
E
dharmakāya iti dharmakāya eva dharmakāyaḥ
T05
saṃyoga samajho ki usī jamīna para jagesara kā bhī nayā makāna bana rahā hai yahī to dekhanāhai ki jagasara apane ko alaga kaise kara letā hai
H
karmamudrāsamāpattyā jñānamudrāvalambanaiḥ
T02
zas kyi nang nas bsod snyoms ni rung ba rnyed kyang sla ba ste
T
ete ghoṣāghoṣāḥ kaṇṭhyoṣṭhyā dantyajihvānunāsikyāḥ
GK18
asmāsu sarvam apy asti vinā tava guṇaiḥ śubhe
GP11
The man with good eyesight standing on the bank stands for the Tathagata worthy rightly selfawakened
E
sgo srung gis stsal lags so
T
When you can make this distinction you dont feel so overwhelmed by the emotion
E
vegaṃ saroddhumudito vātyayeva jarattṛṇam nītaḥ kaluṣayā kvāpi tṛṣṇayā cittacātakaḥ
GSP27
ajasraṃ śailaśṛṅgāṇāṃ vajreṇāhanyatām iva
GE07
tattattveśān kramāt sarvān prapaśyaty agrataḥ sthitān
GR13
tasyā eva prabhāvena bhavāmy ahaṃ śubheṃdriyaḥ
K14
kṛtvā suśobhanaṃ karma devatvaṃ pratipedire
GP11
rigs la gtam gyis ma phog pa
T
gzugs dang kha dog stobs ldan pas
T
akurvanniti tvevaiṣa etatkaroti yāśca tvevāsya prajā jātā yāścājātāstā ubhayī
GV03
tatra graha praviṣṭaḥ
T02
sāṃprataṃ pūrvavatpretaṃ āhṛtya dvidvivigrahāt
GR14
evamihāpi tasmādvipākādyadi sadasaddharmaśravaṇā dipratyayaviśeṣajaḥ kuśalasāsravo kuśalo vā cittavikāra utpadyate tasmātpunarvikārāntaramutpadyate nānyatheti samānametat
T07
jñātavyaṃ pṛthagjanā duḥkhaṃ sukhato gṛhṇantīti
T07
śūnyatākaruṇābhinnaṃ jagaditi sthitam
T02
tadviruddhasya svapakṣasya sādhanenaivārthāt
GSP33
tayormṛtāḥ punaḥ pūrvasthāne prārabdhakāmyake
GR14
putreṣu dāreṣu janitva tṛṣṇām
XX
odanaṃ bubhukṣuḥ
GS24