sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
mithyājñānam iti tadā ca samyagjñānam api kiṃ syād viṣayābhāvāt yad yad upalabhyate
|
GSP34
|
sarvabhūmiṣu śraddhā vyapagatamalocyate
|
T07
|
tadvatprajñāpāramitāpyacintyā
|
T03
|
dhārāvāhika kī bārha meṃ choṭe parade para saba se adhika lokapriyatā hama loga ne pāī
|
H
|
śarīra para kahīṃ khūna na thā magara usakī naṭṭī bilauṭene bhītarahībhītara kuramurā dī thī
|
H
|
punar bhāvagrahaṇaṃ kim
|
GS24
|
anyasya yajanāc caṇḍi sarvanāśo bhaved dhruvam
|
GR13
|
sha rii bus bcom ldan das las mnyan nas char
|
T
|
karuṇādirūpamahāmudrāyukto na rāgādibhir badhyate
|
T02
|
līyata eveti
|
GK16
|
so pi velām imāṃ nūnam abhiṣekārtham udyataḥ
|
GE09
|
nivedayāmi bhagavan prāṇasarvasvadakṣiṇām
|
GR13
|
mātevāsīt parastrī bhavati paradhane na spṛhā yasya puṃso
|
T01
|
shi bii rgyal por nga gyur te
|
T
|
taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścāddahantamanvīyatuḥ sa imāḥ
|
GV03
|
yasya bhūmiḥ pramā antarikṣam uta udaram divam yaḥ cakre mūrdhānam tasmai jyeṣṭhāya brahmaṇe namaḥ
|
GV00
|
parārthatvād guṇānām
|
GSP28
|
saṃskāraduḥkhatāvarga ekonāśītitamaḥ
|
T07
|
bhaṭṭiṇi edaṃ agghabhāaṇaṃ
|
GK20
|
iti prakhyāpitaḥ sarvairdharmarājaimunīśvaraiḥ
|
K08
|
tadvadayamapyāgantukamalāpagamād bhāvanayā sākṣātkṛto mārgaḥ tathatālakṣaṇo pi saṃvṛtyābhimatārthakriyākārī
|
T03
|
asya jalāśayasyāpi keśavanāg iti tadbhāṣayā khyātaṃ nāmāsti
|
GK23
|
vistīrṇabuddhī aparimitārthabuddhī
|
XX
|
lekina baccā hai ki janma ke sātha hī pravṛtti ke rūpa meṃ yaunecchāelekara ātā hai
|
H
|
pratyayastu sāmagrī ṣaṭ prakārakā iti ṣaḍvidhāḥ
|
T05
|
āpāditaṃ purā dravyaṃ śilpinā ca yatātmanā
|
GR14
|
śakre vihīne ditijaiḥ parājite purā vayaṃ tvāṃ śaraṇaṃ gatāḥ sma
|
GSP33
|
tad apratihataṃ yuddhe dānavāntacikīrṣayā
|
GP11
|
dugdha saṃgha pūrṇataḥ utpādakoṃ ke saṃgha hote haiṃ jo dugdhapūrti ke liesaṃgaṭhita grāma sami tiyoṃ dvārā banāye jāyeṃgeṃ
|
H
|
soma hotrakaśastrāṇiprātaḥsavanam
|
GV02
|
tvametadadhārayaḥ kṛṣṇāsu rohiṇīṣu ca
|
GV00
|
mahaujaskamahaujaskaḥ
|
T17
|
ity uktvābhyantaraṃ nītvā snāpayitvānulipya ca tābhiḥ sa dattasadvastro ninye nyad vāsakottamam
|
GK21
|
pratyayādiṣu sattve paramārthato vastusvabhāvasyānutpādāditi vistareṇa khalvabhihitam
|
T04
|
saṁvaraḥ samayaśca
|
T16
|
tathā ca pramāṇaprameyabhāvastasmānna paramārthasanniti
|
GSP29
|
prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam
|
GP10
|
kudrā ca mahatī yojyā hṛdbījenopacārakam
|
GR13
|
gatvā ca pūrvam amitaprabhasya
|
K07
|
unakī dayālutā kisīviśeṣa vastu yā prāṇī ke acchā lagane na laganepara nirbhara hokara nahīṃrahatī
|
H
|
We see something we dont like and we try to dismiss it to stamp it out without taking the time to understand it
|
E
|
lākha rūpayeke āṃkare prastuta kiye
|
H
|
mattasainikanirmuktairvyāptaṃ kalakalāravaiḥ kiṃkiṇījālanirdhvānairhetisaṃghaṭṭaghaṭṭitaiḥ
|
GSP27
|
yugādiṣu ṣaḍaśītyāṃ vyatīpāte dinakṣaye
|
GP11
|
vyāptyasiddheḥ
|
T04
|
abhinirharatīti yathālambanaṃ yathādhipati yathākāraṃ ca saṃmukhīkaroti
|
T03
|
abhrādvṛṣṭirivājani
|
GV00
|
kiṃ sādhyam anyathāniṣṭaṃ bhaved vaiphalyam eva vā iti
|
XX
|
saṃkaṭo mārgaḥ śodhayitavyaḥ
|
GS38
|
pare tu sarvaṃ kālena vivartitaṃ manyante
|
XX
|
pāyaso manthānupāno viruddhaḥ śleṣmāṇaṃ cātikopayati
|
GS40
|
One was Ven
|
E
|
merā sarakāra se nivedana hai ki usa skīma ke lie acche kisma kīpāīpa cāhe imporṭa karake maṃgavānī pare maiṃ samajhatā hūṃ ki kaī lākha kī yahaskīma hai yaha eka karora se bhī jyādā kī skīma hai agara hajāra rūpaye kīnaī pāīpa bhī lagānī pare to maiṃ samajhatā hūṃ ki isameṃ koī barī bāta nahīṃ hai
|
H
|
saṃprāptā dhvaṃsamānās tu janayanti yathā vyathām
|
T09
|
And on that occasion Ven
|
E
|
yamadūtapiśācādyair yat parāsur upāsyate
|
GS40
|
bhrukuṭiracanayā sūcitāmarparasa gamana rāmahṛdaye viṣamiva nihita rāmeṇa hṛdi
|
GK19
|
agninā
|
K01
|
mā dāridryeṇa abhibhūtā anyonya māṃsāni khādanto na parimokṣyadhve tṛbhyo pāyebhyaḥ
|
K05
|
vyāṅor ubhayor apyanupasargatve tatsambandhocitabhūriprātipadikakalpanāgauravaprasaṅgaḥ syāt tasmāt kriyāyogitvam evāṅo nyāyyam
|
GS40
|
tan naḥ prasīda parameśvara mā sma chindyā
|
GP10
|
sārdhaṃ brahmakāyikair devaputraiḥ ābhāsvarā api devā upasaṃkramitavyaṃ maṃsyaṃte
|
K05
|
napuṃsake bhāve ktaḥ
|
GSP33
|
tadā nāstyantarābhavaḥ
|
T07
|
itihotāraḥ
|
GV06
|
tantraśāstrasyeyamevaikā mahattvapūrṇaviśeṣatā vidyate yad atra vikalpasya vikalpena prahāṇaṁ rāgasya rāgeṇa nāśaḥ kriyate
|
T16
|
meṃ sāhibadīna dvārā citrita kiyā gayā yaha śailī kī dṛṣṭi se cāvaṃra se bhinna evaṃ taiyārī meṃ jyādā acchī kalamase banā hai
|
H
|
sulakṣitā iti yatkilaiṣāṃ tadvinirmuktaṃ rūpaṃ na tatkāvye bhyarthanīyam
|
GK16
|
naatyantam anvavasyet
|
GSD37
|
maghavāṃstamabhipretya baleḥ paramamudyamam
|
GP10
|
āśvāso
|
T05
|
bcom ldan das bdag gis rgyal po zas gtsang la slar mchi bar dam bcas lags so
|
T
|
pravrājane nuvarṣam
|
K01
|
vadaye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino
|
K10
|
na caivaṃvidhe viṣaye daivavyāmohitatvaṃ kathāpuruṣasya parihāro yato rasabandha eva kaveḥ prādhānyena pravṛttinibandhanaṃ yuktam
|
GK16
|
ṣaḍadhvavarjitā yā sā jñātā me tvatprasādataḥ
|
GSP30
|
bārahacaudaha taka ginā gayā lekina aba ginanā saṃbhava nahīṃ thā sātaāṭha narabhī jhuṃḍa meṃ ā mile the
|
H
|
mithilāmaṇḍanabhūtatapasvivarya
|
GSP31
|
trayodaśyādayas tisro dadhimadhuni vāsayitvā badhnāti
|
GV06
|
na mlecchitavaiityasya viṣayasamarpaṇam
|
GSP28
|
tadgatastu prakāśo ham ityeva svaprakāśatayā prakāśate
|
GSP30
|
section prakaraṇa
|
GS39
|
ityeṣa prathamo dharmaskandhaḥ
|
GV05
|
sa kṛtvā rājyam ekāgryaṃ varṣāṇāṃ ca sahasraśaḥ
|
GP11
|
śrīkaśyapa uvāca
|
GP10
|
What this means is that we lift the mind above its ordinary concerns as when we come here to practice meditation
|
E
|
sattvarajastamāṃsi parasparaṃ viruddhānyarthaṃ niṣpādayanti
|
GSP31
|
vastusaṃsparśanantatra yadi syāccalanaṅkathaṃ
|
T11
|
And thats not the end of it
|
E
|
bhikā kā sira phiragayā
|
H
|
vākpāṇipādacāpalyaṃ varjayec cātibhojanam
|
GSD36
|
samāsādayituṃ śakto na ca māṃ dharṣayiṣyati
|
GE07
|
asatyavācaṃ purato na bhāṣī
|
XX
|
pradhānapuruṣāv ādyau jagaddhetū jagatpatī
|
GP10
|
dāyād yasya pradānaṃ ca yātrām eva ca laukikīm
|
GSD36
|
nirvāṇa śānta tala yasyā urdhyāḥ sā pralayadagdhanirvāṇatalova yathā śyāmā bhavati
|
GK19
|
bhrānti vidhūya sarvāṃ hi nimittaṃ jāyate yadi
|
T02
|
svayaṃ kālidāsahī vyarthatābodha kā śikāra banakara kahatā hai jisa kala kī pratīkṣā thī vaha kalakabhī nahīṃ āyā aura maiṃ dhīredhīre khaṇḍita hotāgayā
|
H
|
phalapariṇateryuktaṃ prāptuṃ guṇapraṇayasya te
|
GK22
|
sadaiva saṃkalpahataḥ kusīdo jñānasya mārgaṃ satataṃ na vetti
|
K14
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.