sentences
stringlengths
1
18.1k
label
stringclasses
76 values
mithyājñānam iti tadā ca samyagjñānam api kiṃ syād viṣayābhāvāt yad yad upalabhyate
GSP34
sarvabhūmiṣu śraddhā vyapagatamalocyate
T07
tadvatprajñāpāramitāpyacintyā
T03
dhārāvāhika kī bārha meṃ choṭe parade para saba se adhika lokapriyatā hama loga ne pāī
H
śarīra para kahīṃ khūna na thā magara usakī naṭṭī bilauṭene bhītarahībhītara kuramurā dī thī
H
punar bhāvagrahaṇaṃ kim
GS24
anyasya yajanāc caṇḍi sarvanāśo bhaved dhruvam
GR13
sha rii bus bcom ldan das las mnyan nas char
T
karuṇādirūpamahāmudrāyukto na rāgādibhir badhyate
T02
līyata eveti
GK16
so pi velām imāṃ nūnam abhiṣekārtham udyataḥ
GE09
nivedayāmi bhagavan prāṇasarvasvadakṣiṇām
GR13
mātevāsīt parastrī bhavati paradhane na spṛhā yasya puṃso
T01
shi bii rgyal por nga gyur te
T
taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścāddahantamanvīyatuḥ sa imāḥ
GV03
yasya bhūmiḥ pramā antarikṣam uta udaram divam yaḥ cakre mūrdhānam tasmai jyeṣṭhāya brahmaṇe namaḥ
GV00
parārthatvād guṇānām
GSP28
saṃskāraduḥkhatāvarga ekonāśītitamaḥ
T07
bhaṭṭiṇi edaṃ agghabhāaṇaṃ
GK20
iti prakhyāpitaḥ sarvairdharmarājaimunīśvaraiḥ
K08
tadvadayamapyāgantukamalāpagamād bhāvanayā sākṣātkṛto mārgaḥ tathatālakṣaṇo pi saṃvṛtyābhimatārthakriyākārī
T03
asya jalāśayasyāpi keśavanāg iti tadbhāṣayā khyātaṃ nāmāsti
GK23
vistīrṇabuddhī aparimitārthabuddhī
XX
lekina baccā hai ki janma ke sātha hī pravṛtti ke rūpa meṃ yaunecchāelekara ātā hai
H
pratyayastu sāmagrī ṣaṭ prakārakā iti ṣaḍvidhāḥ
T05
āpāditaṃ purā dravyaṃ śilpinā ca yatātmanā
GR14
śakre vihīne ditijaiḥ parājite purā vayaṃ tvāṃ śaraṇaṃ gatāḥ sma
GSP33
tad apratihataṃ yuddhe dānavāntacikīrṣayā
GP11
dugdha saṃgha pūrṇataḥ utpādakoṃ ke saṃgha hote haiṃ jo dugdhapūrti ke liesaṃgaṭhita grāma sami tiyoṃ dvārā banāye jāyeṃgeṃ
H
soma hotrakaśastrāṇiprātaḥsavanam
GV02
tvametadadhārayaḥ kṛṣṇāsu rohiṇīṣu ca
GV00
mahaujaskamahaujaskaḥ
T17
ity uktvābhyantaraṃ nītvā snāpayitvānulipya ca tābhiḥ sa dattasadvastro ninye nyad vāsakottamam
GK21
pratyayādiṣu sattve paramārthato vastusvabhāvasyānutpādāditi vistareṇa khalvabhihitam
T04
saṁvaraḥ samayaśca
T16
tathā ca pramāṇaprameyabhāvastasmānna paramārthasanniti
GSP29
prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam
GP10
kudrā ca mahatī yojyā hṛdbījenopacārakam
GR13
gatvā ca pūrvam amitaprabhasya
K07
unakī dayālutā kisīviśeṣa vastu yā prāṇī ke acchā lagane na laganepara nirbhara hokara nahīṃrahatī
H
We see something we dont like and we try to dismiss it to stamp it out without taking the time to understand it
E
lākha rūpayeke āṃkare prastuta kiye
H
mattasainikanirmuktairvyāptaṃ kalakalāravaiḥ kiṃkiṇījālanirdhvānairhetisaṃghaṭṭaghaṭṭitaiḥ
GSP27
yugādiṣu ṣaḍaśītyāṃ vyatīpāte dinakṣaye
GP11
vyāptyasiddheḥ
T04
abhinirharatīti yathālambanaṃ yathādhipati yathākāraṃ ca saṃmukhīkaroti
T03
abhrādvṛṣṭirivājani
GV00
kiṃ sādhyam anyathāniṣṭaṃ bhaved vaiphalyam eva vā iti
XX
saṃkaṭo mārgaḥ śodhayitavyaḥ
GS38
pare tu sarvaṃ kālena vivartitaṃ manyante
XX
pāyaso manthānupāno viruddhaḥ śleṣmāṇaṃ cātikopayati
GS40
One was Ven
E
merā sarakāra se nivedana hai ki usa skīma ke lie acche kisma kīpāīpa cāhe imporṭa karake maṃgavānī pare maiṃ samajhatā hūṃ ki kaī lākha kī yahaskīma hai yaha eka karora se bhī jyādā kī skīma hai agara hajāra rūpaye kīnaī pāīpa bhī lagānī pare to maiṃ samajhatā hūṃ ki isameṃ koī barī bāta nahīṃ hai
H
saṃprāptā dhvaṃsamānās tu janayanti yathā vyathām
T09
And on that occasion Ven
E
yamadūtapiśācādyair yat parāsur upāsyate
GS40
bhrukuṭiracanayā sūcitāmarparasa gamana rāmahṛdaye viṣamiva nihita rāmeṇa hṛdi
GK19
agninā
K01
mā dāridryeṇa abhibhūtā anyonya māṃsāni khādanto na parimokṣyadhve tṛbhyo pāyebhyaḥ
K05
vyāṅor ubhayor apyanupasargatve tatsambandhocitabhūriprātipadikakalpanāgauravaprasaṅgaḥ syāt tasmāt kriyāyogitvam evāṅo nyāyyam
GS40
tan naḥ prasīda parameśvara mā sma chindyā
GP10
sārdhaṃ brahmakāyikair devaputraiḥ ābhāsvarā api devā upasaṃkramitavyaṃ maṃsyaṃte
K05
napuṃsake bhāve ktaḥ
GSP33
tadā nāstyantarābhavaḥ
T07
itihotāraḥ
GV06
tantraśāstrasyeyamevaikā mahattvapūrṇaviśeṣatā vidyate yad atra vikalpasya vikalpena prahāṇaṁ rāgasya rāgeṇa nāśaḥ kriyate
T16
meṃ sāhibadīna dvārā citrita kiyā gayā yaha śailī kī dṛṣṭi se cāvaṃra se bhinna evaṃ taiyārī meṃ jyādā acchī kalamase banā hai
H
sulakṣitā iti yatkilaiṣāṃ tadvinirmuktaṃ rūpaṃ na tatkāvye bhyarthanīyam
GK16
naatyantam anvavasyet
GSD37
maghavāṃstamabhipretya baleḥ paramamudyamam
GP10
āśvāso
T05
bcom ldan das bdag gis rgyal po zas gtsang la slar mchi bar dam bcas lags so
T
pravrājane nuvarṣam
K01
vadaye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino
K10
na caivaṃvidhe viṣaye daivavyāmohitatvaṃ kathāpuruṣasya parihāro yato rasabandha eva kaveḥ prādhānyena pravṛttinibandhanaṃ yuktam
GK16
ṣaḍadhvavarjitā yā sā jñātā me tvatprasādataḥ
GSP30
bārahacaudaha taka ginā gayā lekina aba ginanā saṃbhava nahīṃ thā sātaāṭha narabhī jhuṃḍa meṃ ā mile the
H
mithilāmaṇḍanabhūtatapasvivarya
GSP31
trayodaśyādayas tisro dadhimadhuni vāsayitvā badhnāti
GV06
na mlecchitavaiityasya viṣayasamarpaṇam
GSP28
tadgatastu prakāśo ham ityeva svaprakāśatayā prakāśate
GSP30
section prakaraṇa
GS39
ityeṣa prathamo dharmaskandhaḥ
GV05
sa kṛtvā rājyam ekāgryaṃ varṣāṇāṃ ca sahasraśaḥ
GP11
śrīkaśyapa uvāca
GP10
What this means is that we lift the mind above its ordinary concerns as when we come here to practice meditation
E
sattvarajastamāṃsi parasparaṃ viruddhānyarthaṃ niṣpādayanti
GSP31
vastusaṃsparśanantatra yadi syāccalanaṅkathaṃ
T11
And thats not the end of it
E
bhikā kā sira phiragayā
H
vākpāṇipādacāpalyaṃ varjayec cātibhojanam
GSD36
samāsādayituṃ śakto na ca māṃ dharṣayiṣyati
GE07
asatyavācaṃ purato na bhāṣī
XX
pradhānapuruṣāv ādyau jagaddhetū jagatpatī
GP10
dāyād yasya pradānaṃ ca yātrām eva ca laukikīm
GSD36
nirvāṇa śānta tala yasyā urdhyāḥ sā pralayadagdhanirvāṇatalova yathā śyāmā bhavati
GK19
bhrānti vidhūya sarvāṃ hi nimittaṃ jāyate yadi
T02
svayaṃ kālidāsahī vyarthatābodha kā śikāra banakara kahatā hai jisa kala kī pratīkṣā thī vaha kalakabhī nahīṃ āyā aura maiṃ dhīredhīre khaṇḍita hotāgayā
H
phalapariṇateryuktaṃ prāptuṃ guṇapraṇayasya te
GK22
sadaiva saṃkalpahataḥ kusīdo jñānasya mārgaṃ satataṃ na vetti
K14