sentences
stringlengths
1
18.1k
label
stringclasses
76 values
sārhe āṭha baja gaye ceruśśerī naṃpūtirīḥ gānebajāne ke kāryakrama meṃkoī rukāvaṭa to hogī nahīṃ
H
arthasaṃsyandanāsūtraṃ ghaṭate na sa bhāṣituṃ
T08
ayaṃ vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā mamediha śrutaṃ
GV03
sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ
GE09
prajāyamānasya narasya duḥkham apāyaduḥkhair api kiṃ na tulyam
T09
puruṣārthatve vaiśvadevākhyaṃ karma na pratipākam āvartanīyam
GSD36
dvipaṇamūlye dviśato daṇḍa ity evaṃ mūlyavṛddhau daṇḍavṛddhir unneyā
GSD36
devānāṃ vijñānānantyāyatanopagānāṃ devānām ākiñcānyāyatanopagānāṃ devānāṃ naivasaṃjñānāsaṃjñāyatanopagānāṃ
K03
yakṣāṇi lepayed vāpi pakṣiṇāṃ grāmacāriṇām
K12
arghyapādyādibhirmālyairbakamabhyarcya suvratāḥ
GP12
teṣām aśraddhādipratipakṣetvena laukikamārgaprabhāvitatvāt
T06
pūrvaṃ siddhaṃ paścād avatāritam
GS38
yogaḥ karaṇīyaḥ
K12
grāhyau vikalpau vijñeyāvayathāviṣayātmakau
T03
tamahamakhilahetuṃ jihmamīnaṃ nato smi
GP10
chos ma yin pai las khrugs pa gzhag par os pas phyung ngo zhes pai skabs de
T
parṣat
K09
kiṃ mayā śakyaṃ bodhisattvānāṃ mahāmaitryapramāṇacchatrāṇāṃ sarvalokadhātusukhāśayaspharaṇatayā
K09
tulyas tvayā yadi paraṃ sahadeva eva duḥśāsanas tava punar nanu ko pi śatruḥ
GK22
śūddhayā dānena vidhivat tatparāyaṇamānasaḥ
T14
amarṣeṇauddhṛtāny āśu tena śāstram idaṃ kṛtam
GS38
vāyur hy evaitān sarvān saṃvṛṅkte
GV05
Va atiṣṭhatsthā
GSD37
samyagālokitāśeṣapūrvāparajagatkramaḥ mā śokaṃ gaccha sumate maurkhyopagatalokavat
GSP27
svātmaśaktivikasvarataiṣa eva niratiśayaḥ mokṣaḥ iti
GSP30
nayaty upacayaṃ dehaṃ svaṃ svabhāvam ṛtur yathā
GSP35
For I great king have awakened to the unexcelled right selfawakening
E
Then Anathapindika the householder went to where the wanderers of other persuasions were staying
E
mukhyakalpanayā tadvaddharmo nirvāṇamucyate Abhidh
T07
ity uktvā roṣatāmrākṣo rākṣasaḥ paravīrahā
GE07
na nābhijñāstaraṇe kṛtvā savidhānam agādhamambho vagāhet
K01
cicchakterapariṇāmitvaṃ pañcaśikhācāryairākhyāyi aparaṇāminī bhoktṛśaktiḥ iti
GSP36
kṛtabhogāpavargāṇāṃ puruṣārthaśūnyānāṃ yaḥ pratiprasavaḥ kāryakāraṇātmakānāṃ guṇānāṃ tat kaivalyaṃ svarūpapratiṣṭhā punar buddhisattvānabhisaṃbandhāt puruṣasya citiśaktir eva kevalā tasyāḥ sadā tathaivāvasthānaṃ kaivalyam iti
GSP34
prāpa vidyuddhvajaścātra balair ācchāditāmbaraḥ brahmarudrādayaścaitamāhavaṃ draṣṭum āyayuḥ
GK21
oṃ namo nārāyaṇāya namaḥ
GP11
Its like trying to grab a handful of water or a fistful of air
E
yasminn ādhamakhānākhye jyeṣṭhe putre pi bhūpatiḥ
GK23
caṃdramasvaṃ mahākāntiḥ śītaraśmiḥ sudhākaraḥ
K08
sthānānīti bhāvanāmārgālambanāni
T03
mā hy evaṃ prayatnena kaulapīṭhe pi durlabhaḥ
GSP30
praleponmardane yuñjyāt sukhoṣṇā mūtrakalkitāḥ
GS40
ātmamātulaputrāś ca vijñeyā ātmabāndhavāḥ
GSD36
mārkaṇḍeya uvāca
GP12
This is the first frame of reference
E
From the origination of consciousness comes the origination of nameform
E
yatra buddhadhammayoḥ upādānaṁ yugapat lakṣyate
T02
lus kun tu ni khyab par gyur
T
tṛṇakāṣṭhāni saṃhṛtya meghaṃ dṛṣṭvā samutthitaṃ
K10
sa kathaṃ bhaginīṃ hanyāt striyam udvāhaparvaṇi
GP10
tatra lakṣaṃ vinikṣipya bhūmikā grāhya vaiṣṇavīm
GSP30
roṣayituṃ paribhāṣayitum ayam evaṃnāmike bhagavatā mātṛgrāmasya ṣaṣṭo gurudharmaḥ
K01
kulanirṇīte tu śreṇyādigamanaṃ bhavati
GSD36
candrasūryagrahe bhaktyā snānaṃ kurvanti ye narāḥ
GP12
rūpaṃ rūpasvabhāvena śūnyaṃ yatprathamoditam
T03
likhitakamale saundaryeṇa prakāmahṛtātmanā
GK22
The first four are for the sake of immediacy occasional use of the American you for one occasional use of imperatives for optatives substituting active for passive voice and replacing he who does this with he does this in many of the verses defining the true brahman in Chapter
E
jalasaṃdhaṃ maheṣvāsaṃ paśya sātyakinā hatam
GE07
āṣāḍhe vāyavo vānti gacchanto bharaṇīsthitāḥ
K10
itarasya punaḥ karmaṇy anadhikāralakṣaṇasya sapiṇḍeṣv api ā dantajanmanaḥ sadyaḥ ityādibhir vihitatvāt
GSD36
Va māsi māsi rajashiāsāmduṣkṛtāniapakarṣatiapakṛṣ c
GSD37
sarvamiti
GSP29
pyajātatvānnāto
T04
śaśvatsauparṇauviṣitastukamvāyasamviśvabhujaḥpathirakṣīnṛcakṣasau
GV01
pramāyukaṃ tasya dviṣantam āhur irāmaṇiṃ bailvaṃ yo bibhartti
GV04
balabhadrasya Skmsauka
GK22
prakṛtir asyaiṣā ghrāṇasaṃsparśapratyayavedanākūṭasthāvināśinī tat kasya hetoḥ
K02
SHT fragment IDP SHT
GK20
tat pravrajyāvrataṃ dhṛtvā prāptum iche sunirvṛtiṃ
K14
tadetasminnartha eṣa ślokaḥ pañcāgnividyāstutataye
GV05
ye ca te rājaputrābhyāṃ saha gatvābhyupāgatāḥ sāmantāstānnivāryānyāṃstatpade sa nṛpo vyadhāt
GK21
evaṃ śabdaḥ kāraṇaṃ sadarthasya pratipattau liṅgaṃ kuta iti cet
GSP32
rājavidyā rājaguhyamadhyātmajñānamuttamam jñātvā rāghava rājānaḥ parāṃ nirduḥkhatāṃ gatāḥ
GSP27
sngon byung ba bskal ba bzang po di nyid la skye rgui tshe lo nyi khri thub pa na
T
But if knows the method and is skilled and wise by boarding a strong boat equipped with oars and a rudder he can with its help set others across
E
kiṃ punar bhagavan sarvadharmāṇām utpādāya vyākṛyate bodhisattvo mahāsattvo anuttarasyāṃ samyaksaṃbodhau
K05
mi mang pos rab tu gang ba zhes bya bai
T
yānī agara pahalī jenareśana ke cacere tahere mausere mamere phuphere bhāī bahana kī śādī ho jāe to unase paidā hone vālī saṃtāna meṃ kucha bartha ḍiphekṭsa hone kī āśaṃkā sāmānya kapalsa ke baccoṃ ke mukābale dogunī ho sakatī hai
H
rgyas par sbyar te
T
indriyādyadhyāropavigamāt
T02
śanivadrāhuḥ kujavatketuḥ phaladātā syādiha saṃproktaḥ
GS41
Wherever he were to taste it he would experience a sweet delectable flavor
E
iti līlāvatyām aṅkapāśas
GS41
tantramadhye vidhānād vā mukhyatantreṇa siddhiḥ syāt tantrārthasyāviśiṣṭatvāt
GSP28
dvāpare yajanājjñānaṃ pratimāpūjayā kalau
GP12
ṣaṣṭhe tu sasyakavilekhakageyasaktān hanty aśmakatripuraśāliyutāṃś ca deśān
GS41
mātā sa meyaḥ san kālādikapañcakaveṣṭitaḥ
GSP30
Sukhv Vaidya padmasadṛśāḥ sarvalokānupaliptatayā
K07
yat te devī nirṛtiḥ ābabandha dāma grīvāsu avimokyam yat tat te vi syāmi āyuṣe varcase balāya adomadam annam addhi prasūtaḥ
GV00
atha bhagavāṁs tasyaiva saptāhasyātyayāt tasmāt samādher vyutthāya tasyāṁ velāyāṁ gāthā babhāṣe
K14
the extent to which mindfulness immersed in the body when developed pursued is said by the Blessed One who knows who sees the worthy one rightly selfawakened to be of great fruit great benefit And this discussion came to no conclusion
E
yadīndriyaṃ draṣṭṛ syāt tadā kācādivyavahitasyārthasya grahaṇaṃ na syāt
T17
na sadṛśadaśo bhiyojyaḥ sandhānaṃ tena bhūpater vyāsam
GS41
du mi ong bai tshor
T
tathā hi śāriputra yā bodhisattvasya prajñā sā sarvasattvānāṃ nirvāṇāya pratyupasthitā
K03
iti naitatsaṃskṛtalakṣaṇamityabhiprāyaḥ
T04
yad īm brahmabhya id dadaḥ
GV01
ajātatvādityanujātatve hetumāha
T03
acetanatvādanyasmādapi notpadyatenindriyāt nanvacetanatvāditi korthaḥ yadīndriyavijñānavirahāditi tadiṣyata eva kathamayaṃ heturyadi nāmendriyajñānaṃ tato na bhavati manovijñānantu kasmānna bhavati atha manovijñānābhāvādacetanatvaṃ tadeva vicāryamāṇamiti pratijñārthaikadeśo hetuḥ
T11
manaḥ
T07
uttasthur yugapad vīrāḥ prāṇā mukhyam ivāgatam
GP10