sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
sārhe āṭha baja gaye ceruśśerī naṃpūtirīḥ gānebajāne ke kāryakrama meṃkoī rukāvaṭa to hogī nahīṃ
|
H
|
arthasaṃsyandanāsūtraṃ ghaṭate na sa bhāṣituṃ
|
T08
|
ayaṃ vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā mamediha śrutaṃ
|
GV03
|
sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ
|
GE09
|
prajāyamānasya narasya duḥkham apāyaduḥkhair api kiṃ na tulyam
|
T09
|
puruṣārthatve vaiśvadevākhyaṃ karma na pratipākam āvartanīyam
|
GSD36
|
dvipaṇamūlye dviśato daṇḍa ity evaṃ mūlyavṛddhau daṇḍavṛddhir unneyā
|
GSD36
|
devānāṃ vijñānānantyāyatanopagānāṃ devānām ākiñcānyāyatanopagānāṃ devānāṃ naivasaṃjñānāsaṃjñāyatanopagānāṃ
|
K03
|
yakṣāṇi lepayed vāpi pakṣiṇāṃ grāmacāriṇām
|
K12
|
arghyapādyādibhirmālyairbakamabhyarcya suvratāḥ
|
GP12
|
teṣām aśraddhādipratipakṣetvena laukikamārgaprabhāvitatvāt
|
T06
|
pūrvaṃ siddhaṃ paścād avatāritam
|
GS38
|
yogaḥ karaṇīyaḥ
|
K12
|
grāhyau vikalpau vijñeyāvayathāviṣayātmakau
|
T03
|
tamahamakhilahetuṃ jihmamīnaṃ nato smi
|
GP10
|
chos ma yin pai las khrugs pa gzhag par os pas phyung ngo zhes pai skabs de
|
T
|
parṣat
|
K09
|
kiṃ mayā śakyaṃ bodhisattvānāṃ mahāmaitryapramāṇacchatrāṇāṃ sarvalokadhātusukhāśayaspharaṇatayā
|
K09
|
tulyas tvayā yadi paraṃ sahadeva eva duḥśāsanas tava punar nanu ko pi śatruḥ
|
GK22
|
śūddhayā dānena vidhivat tatparāyaṇamānasaḥ
|
T14
|
amarṣeṇauddhṛtāny āśu tena śāstram idaṃ kṛtam
|
GS38
|
vāyur hy evaitān sarvān saṃvṛṅkte
|
GV05
|
Va atiṣṭhatsthā
|
GSD37
|
samyagālokitāśeṣapūrvāparajagatkramaḥ mā śokaṃ gaccha sumate maurkhyopagatalokavat
|
GSP27
|
svātmaśaktivikasvarataiṣa eva niratiśayaḥ mokṣaḥ iti
|
GSP30
|
nayaty upacayaṃ dehaṃ svaṃ svabhāvam ṛtur yathā
|
GSP35
|
For I great king have awakened to the unexcelled right selfawakening
|
E
|
Then Anathapindika the householder went to where the wanderers of other persuasions were staying
|
E
|
mukhyakalpanayā tadvaddharmo nirvāṇamucyate Abhidh
|
T07
|
ity uktvā roṣatāmrākṣo rākṣasaḥ paravīrahā
|
GE07
|
na nābhijñāstaraṇe kṛtvā savidhānam agādhamambho vagāhet
|
K01
|
cicchakterapariṇāmitvaṃ pañcaśikhācāryairākhyāyi aparaṇāminī bhoktṛśaktiḥ iti
|
GSP36
|
kṛtabhogāpavargāṇāṃ puruṣārthaśūnyānāṃ yaḥ pratiprasavaḥ kāryakāraṇātmakānāṃ guṇānāṃ tat kaivalyaṃ svarūpapratiṣṭhā punar buddhisattvānabhisaṃbandhāt puruṣasya citiśaktir eva kevalā tasyāḥ sadā tathaivāvasthānaṃ kaivalyam iti
|
GSP34
|
prāpa vidyuddhvajaścātra balair ācchāditāmbaraḥ brahmarudrādayaścaitamāhavaṃ draṣṭum āyayuḥ
|
GK21
|
oṃ namo nārāyaṇāya namaḥ
|
GP11
|
Its like trying to grab a handful of water or a fistful of air
|
E
|
yasminn ādhamakhānākhye jyeṣṭhe putre pi bhūpatiḥ
|
GK23
|
caṃdramasvaṃ mahākāntiḥ śītaraśmiḥ sudhākaraḥ
|
K08
|
sthānānīti bhāvanāmārgālambanāni
|
T03
|
mā hy evaṃ prayatnena kaulapīṭhe pi durlabhaḥ
|
GSP30
|
praleponmardane yuñjyāt sukhoṣṇā mūtrakalkitāḥ
|
GS40
|
ātmamātulaputrāś ca vijñeyā ātmabāndhavāḥ
|
GSD36
|
mārkaṇḍeya uvāca
|
GP12
|
This is the first frame of reference
|
E
|
From the origination of consciousness comes the origination of nameform
|
E
|
yatra buddhadhammayoḥ upādānaṁ yugapat lakṣyate
|
T02
|
lus kun tu ni khyab par gyur
|
T
|
tṛṇakāṣṭhāni saṃhṛtya meghaṃ dṛṣṭvā samutthitaṃ
|
K10
|
sa kathaṃ bhaginīṃ hanyāt striyam udvāhaparvaṇi
|
GP10
|
tatra lakṣaṃ vinikṣipya bhūmikā grāhya vaiṣṇavīm
|
GSP30
|
roṣayituṃ paribhāṣayitum ayam evaṃnāmike bhagavatā mātṛgrāmasya ṣaṣṭo gurudharmaḥ
|
K01
|
kulanirṇīte tu śreṇyādigamanaṃ bhavati
|
GSD36
|
candrasūryagrahe bhaktyā snānaṃ kurvanti ye narāḥ
|
GP12
|
rūpaṃ rūpasvabhāvena śūnyaṃ yatprathamoditam
|
T03
|
likhitakamale saundaryeṇa prakāmahṛtātmanā
|
GK22
|
The first four are for the sake of immediacy occasional use of the American you for one occasional use of imperatives for optatives substituting active for passive voice and replacing he who does this with he does this in many of the verses defining the true brahman in Chapter
|
E
|
jalasaṃdhaṃ maheṣvāsaṃ paśya sātyakinā hatam
|
GE07
|
āṣāḍhe vāyavo vānti gacchanto bharaṇīsthitāḥ
|
K10
|
itarasya punaḥ karmaṇy anadhikāralakṣaṇasya sapiṇḍeṣv api ā dantajanmanaḥ sadyaḥ ityādibhir vihitatvāt
|
GSD36
|
Va māsi māsi rajashiāsāmduṣkṛtāniapakarṣatiapakṛṣ c
|
GSD37
|
sarvamiti
|
GSP29
|
pyajātatvānnāto
|
T04
|
śaśvatsauparṇauviṣitastukamvāyasamviśvabhujaḥpathirakṣīnṛcakṣasau
|
GV01
|
pramāyukaṃ tasya dviṣantam āhur irāmaṇiṃ bailvaṃ yo bibhartti
|
GV04
|
balabhadrasya Skmsauka
|
GK22
|
prakṛtir asyaiṣā ghrāṇasaṃsparśapratyayavedanākūṭasthāvināśinī tat kasya hetoḥ
|
K02
|
SHT fragment IDP SHT
|
GK20
|
tat pravrajyāvrataṃ dhṛtvā prāptum iche sunirvṛtiṃ
|
K14
|
tadetasminnartha eṣa ślokaḥ pañcāgnividyāstutataye
|
GV05
|
ye ca te rājaputrābhyāṃ saha gatvābhyupāgatāḥ sāmantāstānnivāryānyāṃstatpade sa nṛpo vyadhāt
|
GK21
|
evaṃ śabdaḥ kāraṇaṃ sadarthasya pratipattau liṅgaṃ kuta iti cet
|
GSP32
|
rājavidyā rājaguhyamadhyātmajñānamuttamam jñātvā rāghava rājānaḥ parāṃ nirduḥkhatāṃ gatāḥ
|
GSP27
|
sngon byung ba bskal ba bzang po di nyid la skye rgui tshe lo nyi khri thub pa na
|
T
|
But if knows the method and is skilled and wise by boarding a strong boat equipped with oars and a rudder he can with its help set others across
|
E
|
kiṃ punar bhagavan sarvadharmāṇām utpādāya vyākṛyate bodhisattvo mahāsattvo anuttarasyāṃ samyaksaṃbodhau
|
K05
|
mi mang pos rab tu gang ba zhes bya bai
|
T
|
yānī agara pahalī jenareśana ke cacere tahere mausere mamere phuphere bhāī bahana kī śādī ho jāe to unase paidā hone vālī saṃtāna meṃ kucha bartha ḍiphekṭsa hone kī āśaṃkā sāmānya kapalsa ke baccoṃ ke mukābale dogunī ho sakatī hai
|
H
|
rgyas par sbyar te
|
T
|
indriyādyadhyāropavigamāt
|
T02
|
śanivadrāhuḥ kujavatketuḥ phaladātā syādiha saṃproktaḥ
|
GS41
|
Wherever he were to taste it he would experience a sweet delectable flavor
|
E
|
iti līlāvatyām aṅkapāśas
|
GS41
|
tantramadhye vidhānād vā mukhyatantreṇa siddhiḥ syāt tantrārthasyāviśiṣṭatvāt
|
GSP28
|
dvāpare yajanājjñānaṃ pratimāpūjayā kalau
|
GP12
|
ṣaṣṭhe tu sasyakavilekhakageyasaktān hanty aśmakatripuraśāliyutāṃś ca deśān
|
GS41
|
mātā sa meyaḥ san kālādikapañcakaveṣṭitaḥ
|
GSP30
|
Sukhv Vaidya padmasadṛśāḥ sarvalokānupaliptatayā
|
K07
|
yat te devī nirṛtiḥ ābabandha dāma grīvāsu avimokyam yat tat te vi syāmi āyuṣe varcase balāya adomadam annam addhi prasūtaḥ
|
GV00
|
atha bhagavāṁs tasyaiva saptāhasyātyayāt tasmāt samādher vyutthāya tasyāṁ velāyāṁ gāthā babhāṣe
|
K14
|
the extent to which mindfulness immersed in the body when developed pursued is said by the Blessed One who knows who sees the worthy one rightly selfawakened to be of great fruit great benefit And this discussion came to no conclusion
|
E
|
yadīndriyaṃ draṣṭṛ syāt tadā kācādivyavahitasyārthasya grahaṇaṃ na syāt
|
T17
|
na sadṛśadaśo bhiyojyaḥ sandhānaṃ tena bhūpater vyāsam
|
GS41
|
du mi ong bai tshor
|
T
|
tathā hi śāriputra yā bodhisattvasya prajñā sā sarvasattvānāṃ nirvāṇāya pratyupasthitā
|
K03
|
iti naitatsaṃskṛtalakṣaṇamityabhiprāyaḥ
|
T04
|
yad īm brahmabhya id dadaḥ
|
GV01
|
ajātatvādityanujātatve hetumāha
|
T03
|
acetanatvādanyasmādapi notpadyatenindriyāt nanvacetanatvāditi korthaḥ yadīndriyavijñānavirahāditi tadiṣyata eva kathamayaṃ heturyadi nāmendriyajñānaṃ tato na bhavati manovijñānantu kasmānna bhavati atha manovijñānābhāvādacetanatvaṃ tadeva vicāryamāṇamiti pratijñārthaikadeśo hetuḥ
|
T11
|
manaḥ
|
T07
|
uttasthur yugapad vīrāḥ prāṇā mukhyam ivāgatam
|
GP10
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.