sentences
stringlengths
1
18.1k
label
stringclasses
76 values
allāhaamīna phātimā begama sira para phaṭī huī sārī kā pallū khīṃcatī huīāyīṃ
H
suvarṇamayaṃ GBM
K14
reṇukāpratyayārthāya adyāpi pitṛdevatāḥ
GP12
mohikā mūrcchikā māyā svapnaśceti caturvidhaḥ
GR13
vada nānyac ca vaktavyaṃ viprā vai satyavādinaḥ
GP11
iti sūtikāriṣṭakau prapādayati
GV06
unase kisī kā duḥkha nahīṃ dekhājātā thā
H
inako samajhātā hūṃ maiṃ bhī ghara kī jimmedārī letā hūṃ para ye kisī tarahabhī prabhāvita nahīṃ hote
H
stomas trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi
GV00
śataṃ sahasrāṇi nirabbudānāṃ chattrīśatiṃ paṃca ca abbudāni
K14
samādāyannamuṣṭiṃ ca tatra tat khaṇḍitaṃ ca yat
GR14
ata evāhuḥ yairityādi
T03
atra payodharavistārayitṛ ātmano yauvanam upālabhasva
GK20
na hi tadvidyate bhūtamāhataṃ yuanna kampate
T09
yatra tiṣṭhati tadbhaṃśatrikoṇe ravije mṛtaḥ
GS41
vasvātmā gagane vipra bhāsate tvasurāntakṛt
GR14
yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddho trāntare tathāgatasya nāsti skhalitaṃ
K03
na putrā muniśārdūla svabhāvo hy eṣa jantuṣu
GSP35
agnimhinvantu
GV06
byang chub sems dpa shakya thub pa stobs dang ldan zhing gnas lnga la byang che zhes thos na
T
pitaramārudrāyasthiradhanvanaiti
GV06
parantu unakī mātā ki āśaṃkā thī ataḥ unhoṃne vilāyata bhejane ke prastāva kāvirodha kiyā
H
vyavadānānulomapratilomata iti tadyathāvidyānirodhāt saṃskāranirodha ityevamādi vyavadānānulomanirdeśaḥ
T06
yata evaṃ bhavati tata eva tasya sarveṣu lokeṣu kāmacāro bhavati
GV05
dang ldan pa de ltar mthong ba ni gzugs la
T
glissements du pénis
GS39
bhogena siddhim āpnoti bhogena mokṣam āpnuyāt
GR13
di ltar dge sbyong chen po rdzu phrul che zhing mthu che ba yin te
T
rayim
GV01
ka vibhaṃgagatam
K01
yadviśrambhāc cirāc cīrṇaṃ caskanda tapa aiśvaram
GP10
rāmaḥ
GSP35
sarve vrātā varuṇasyābhūma ni mitrayur aratīn atārīt
GV00
etayoḥ śaravarṣeṇa prabhagnā no mahārathāḥ
GE07
tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam
GS38
na hyekenāpi ekasyotpattiḥ
T04
punastepi vilomācca cakārānte niyojayet
GSP30
na karmaphalena
T02
abhibhavati sugatasya ekavācā
XX
prācyāḥ kāvyaprakāśakṛdādayo dūṣayanti
GK16
itarad apradhānaṃ
GSP28
āvṛtyākāśamārgeṇa javena sma gatau bhṛśam
GE09
glang po che dam pa nor skyong spod cig
T
atha satyaṃ sāma gāyati
GV03
tayorupapadyāparaparyāyavedanīyaṃ karmābhavyaḥ kartum
T07
vane tvāṃ ramayiṣyanti saritkuñjāś ca sodakāḥ
T09
chu bo bzhi las rgal ba rdzu phrul gyi rkang pa bzhii zhabs kyi mthil legs par gnas pa
T
saṃvibhajediti spharatāmadhikānāṃ vā dānāt
T03
nirmajjatsurasundarīkucacalannirmandamandākinī
T01
caurādyutsargādau vasiṣṭha āha daṇḍyotsarge rājaikarātram upavaset trirātraṃ purohitaḥ
GSD36
ayaṃ tu sukharāja uṣṇīṣavajramaṇyantarālavyāpitvādapratiṣṭhitanirvāṇaḥ
T17
yadi prakṛtigrahaṇe ṇyadhikasya grahaṇaṁ na syāt
T02
viśvamitra viśvamitra kā prakāśana bābū mūlacanda agravāla ne ī
H
kālī se chātī phulākara kaha to sakūṃgā dekho
H
samabhāgena māpyaitān nikhanyān maṇḍalād bahiḥ
K12
parimuktakaṇṭharodhaḥ parapuṣṭaḥ kṣarati mādhuryam
GK22
antike ca upalabhyate
GSP29
null
GSP31
śenti cāpāvakīṇṇā vā
K10
mahāsabhā isa viṣaya para samāna rūpa se cintita the aura isa viṣaya para jinameṃ nāmībiyākī svādhīnatā ke bāre meṃ vicāra karane ke lie meṃ mahāsabhā kā viśeṣaadhiveśana bulāne kī māṃga karate hue eka saṃkalpa śāmila hai chaha saṃkalpa pāritakie
H
vaṇmāsena yauvanādhupeto bhavati
T02
sarvaṃ ca khalvidaṃ brahmamayamityuditosmyalam praśnebhyaḥ saṃśayebhyaśca vāñchitebhyaśca sarvataḥ
GSP27
vratahīnatā se anirṇaya aniścaya aurakiṃkartavya vimūḍhatā kī sthiti rahatī hai
H
ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati
GV06
sumaṃgale śāntamati
T02
tadvaśācca cārusvarūpaṃ kāvyaṃ śrutiduṣṭam
GK16
pāyād vaḥ surajāhnavījalarayabhrāmyajjaṭāmaṇḍalī vegavyākulanāganāyakaphaṇāphūtkāravātocchalam
GK22
yo hi yogī mahāgauro vairocanaḥ kuladevatā
T16
yathetyudāharaṇopanyasārthaḥ
T11
yadveva logeṣṭakā upadadhāti
GV03
jabaradastī ke bāvajūda dimāganahīṃ rukatā thā
H
paruṣarajoaruṇīkṛtatanur yadi vā dinakṛt
GS41
drakṣyāmi nūnaṃ sukapolanāsikaṃ smitāvalokāruṇakañjalocanam
GP10
isake bāda bharata ke pīchepīche saba lauṭa pare
H
INTRODUCTION
GK19
sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā notrasyati na saṃtrasyati na saṃtrāsamāpadyate
K05
vigatarāgādicittajñānam
T03
tasmāt tanmatanirākaraṇāyoktam
T05
dharmaṃ ca deśayantam
K07
sarvaśāstrārthavettṛtvaṃ vatsarād upajāyate
GR13
samyaksaṃbodhilakṣmīkṛtavasatiguṇaślāghayaivāvimuktaṃ
T01
kamaṇḍalubhavāṃ pūtāṃ mātaraṃ lokapāvanīm
GP11
commentary on the Setubandha quotes the definitions of two
GK19
surejyadhiṣaṇaṃ vicāracaturaṃ paraṃ ṭhakkuraṃ nirīkṣya yuyuje vicārapadanirṇaye merakam
GK23
māṣakaṃ vā māṣakārhaṃ vā piṇḍapātaṃ vā piṇḍapātārhaṃ vā
K01
sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam
GE09
duryodhanenaivam ukto drauṇir āhavadurmadaḥ
GE07
aura aurata kābileetabāra hai
H
tatastaduttare kūle eraṇḍyāḥ saṅgame śubhe
GP12
acalavṛttitaḥ
T06
atho āhur brāhmaṇasyodara
GV02
yo bodhisatvo pratiṣṭhito dānaṃ dadāti
T04
lokāḥ parād upāyānti tasmin sthitvā viśanty alam
GSP35
nocyate cakṣurādivijñānair eva saha rūpādiṣu kleśā utpadyanta iti
T06
niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ
K01
tataḥ sa sattvaśīlaṃ tam uddiśyovāca tāṃ nṛpaḥ anena kathitāṃ devīm ihāhaṃ draṣṭum āgataḥ
GK21
Such is good verbal conduct
E
gzugs la bdag gi gzugs di lta bur gyur cig
T
śamyāśamiṣṭhāḥ
GV01
iti saṃbhāvyati
GSP30