sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
allāhaamīna phātimā begama sira para phaṭī huī sārī kā pallū khīṃcatī huīāyīṃ
|
H
|
suvarṇamayaṃ GBM
|
K14
|
reṇukāpratyayārthāya adyāpi pitṛdevatāḥ
|
GP12
|
mohikā mūrcchikā māyā svapnaśceti caturvidhaḥ
|
GR13
|
vada nānyac ca vaktavyaṃ viprā vai satyavādinaḥ
|
GP11
|
iti sūtikāriṣṭakau prapādayati
|
GV06
|
unase kisī kā duḥkha nahīṃ dekhājātā thā
|
H
|
inako samajhātā hūṃ maiṃ bhī ghara kī jimmedārī letā hūṃ para ye kisī tarahabhī prabhāvita nahīṃ hote
|
H
|
stomas trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi
|
GV00
|
śataṃ sahasrāṇi nirabbudānāṃ chattrīśatiṃ paṃca ca abbudāni
|
K14
|
samādāyannamuṣṭiṃ ca tatra tat khaṇḍitaṃ ca yat
|
GR14
|
ata evāhuḥ yairityādi
|
T03
|
atra payodharavistārayitṛ ātmano yauvanam upālabhasva
|
GK20
|
na hi tadvidyate bhūtamāhataṃ yuanna kampate
|
T09
|
yatra tiṣṭhati tadbhaṃśatrikoṇe ravije mṛtaḥ
|
GS41
|
vasvātmā gagane vipra bhāsate tvasurāntakṛt
|
GR14
|
yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddho trāntare tathāgatasya nāsti skhalitaṃ
|
K03
|
na putrā muniśārdūla svabhāvo hy eṣa jantuṣu
|
GSP35
|
agnimhinvantu
|
GV06
|
byang chub sems dpa shakya thub pa stobs dang ldan zhing gnas lnga la byang che zhes thos na
|
T
|
pitaramārudrāyasthiradhanvanaiti
|
GV06
|
parantu unakī mātā ki āśaṃkā thī ataḥ unhoṃne vilāyata bhejane ke prastāva kāvirodha kiyā
|
H
|
vyavadānānulomapratilomata iti tadyathāvidyānirodhāt saṃskāranirodha ityevamādi vyavadānānulomanirdeśaḥ
|
T06
|
yata evaṃ bhavati tata eva tasya sarveṣu lokeṣu kāmacāro bhavati
|
GV05
|
dang ldan pa de ltar mthong ba ni gzugs la
|
T
|
glissements du pénis
|
GS39
|
bhogena siddhim āpnoti bhogena mokṣam āpnuyāt
|
GR13
|
di ltar dge sbyong chen po rdzu phrul che zhing mthu che ba yin te
|
T
|
rayim
|
GV01
|
ka vibhaṃgagatam
|
K01
|
yadviśrambhāc cirāc cīrṇaṃ caskanda tapa aiśvaram
|
GP10
|
rāmaḥ
|
GSP35
|
sarve vrātā varuṇasyābhūma ni mitrayur aratīn atārīt
|
GV00
|
etayoḥ śaravarṣeṇa prabhagnā no mahārathāḥ
|
GE07
|
tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam
|
GS38
|
na hyekenāpi ekasyotpattiḥ
|
T04
|
punastepi vilomācca cakārānte niyojayet
|
GSP30
|
na karmaphalena
|
T02
|
abhibhavati sugatasya ekavācā
|
XX
|
prācyāḥ kāvyaprakāśakṛdādayo dūṣayanti
|
GK16
|
itarad apradhānaṃ
|
GSP28
|
āvṛtyākāśamārgeṇa javena sma gatau bhṛśam
|
GE09
|
glang po che dam pa nor skyong spod cig
|
T
|
atha satyaṃ sāma gāyati
|
GV03
|
tayorupapadyāparaparyāyavedanīyaṃ karmābhavyaḥ kartum
|
T07
|
vane tvāṃ ramayiṣyanti saritkuñjāś ca sodakāḥ
|
T09
|
chu bo bzhi las rgal ba rdzu phrul gyi rkang pa bzhii zhabs kyi mthil legs par gnas pa
|
T
|
saṃvibhajediti spharatāmadhikānāṃ vā dānāt
|
T03
|
nirmajjatsurasundarīkucacalannirmandamandākinī
|
T01
|
caurādyutsargādau vasiṣṭha āha daṇḍyotsarge rājaikarātram upavaset trirātraṃ purohitaḥ
|
GSD36
|
ayaṃ tu sukharāja uṣṇīṣavajramaṇyantarālavyāpitvādapratiṣṭhitanirvāṇaḥ
|
T17
|
yadi prakṛtigrahaṇe ṇyadhikasya grahaṇaṁ na syāt
|
T02
|
viśvamitra viśvamitra kā prakāśana bābū mūlacanda agravāla ne ī
|
H
|
kālī se chātī phulākara kaha to sakūṃgā dekho
|
H
|
samabhāgena māpyaitān nikhanyān maṇḍalād bahiḥ
|
K12
|
parimuktakaṇṭharodhaḥ parapuṣṭaḥ kṣarati mādhuryam
|
GK22
|
antike ca upalabhyate
|
GSP29
|
null |
GSP31
|
śenti cāpāvakīṇṇā vā
|
K10
|
mahāsabhā isa viṣaya para samāna rūpa se cintita the aura isa viṣaya para jinameṃ nāmībiyākī svādhīnatā ke bāre meṃ vicāra karane ke lie meṃ mahāsabhā kā viśeṣaadhiveśana bulāne kī māṃga karate hue eka saṃkalpa śāmila hai chaha saṃkalpa pāritakie
|
H
|
vaṇmāsena yauvanādhupeto bhavati
|
T02
|
sarvaṃ ca khalvidaṃ brahmamayamityuditosmyalam praśnebhyaḥ saṃśayebhyaśca vāñchitebhyaśca sarvataḥ
|
GSP27
|
vratahīnatā se anirṇaya aniścaya aurakiṃkartavya vimūḍhatā kī sthiti rahatī hai
|
H
|
ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati
|
GV06
|
sumaṃgale śāntamati
|
T02
|
tadvaśācca cārusvarūpaṃ kāvyaṃ śrutiduṣṭam
|
GK16
|
pāyād vaḥ surajāhnavījalarayabhrāmyajjaṭāmaṇḍalī vegavyākulanāganāyakaphaṇāphūtkāravātocchalam
|
GK22
|
yo hi yogī mahāgauro vairocanaḥ kuladevatā
|
T16
|
yathetyudāharaṇopanyasārthaḥ
|
T11
|
yadveva logeṣṭakā upadadhāti
|
GV03
|
jabaradastī ke bāvajūda dimāganahīṃ rukatā thā
|
H
|
paruṣarajoaruṇīkṛtatanur yadi vā dinakṛt
|
GS41
|
drakṣyāmi nūnaṃ sukapolanāsikaṃ smitāvalokāruṇakañjalocanam
|
GP10
|
isake bāda bharata ke pīchepīche saba lauṭa pare
|
H
|
INTRODUCTION
|
GK19
|
sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā notrasyati na saṃtrasyati na saṃtrāsamāpadyate
|
K05
|
vigatarāgādicittajñānam
|
T03
|
tasmāt tanmatanirākaraṇāyoktam
|
T05
|
dharmaṃ ca deśayantam
|
K07
|
sarvaśāstrārthavettṛtvaṃ vatsarād upajāyate
|
GR13
|
samyaksaṃbodhilakṣmīkṛtavasatiguṇaślāghayaivāvimuktaṃ
|
T01
|
kamaṇḍalubhavāṃ pūtāṃ mātaraṃ lokapāvanīm
|
GP11
|
commentary on the Setubandha quotes the definitions of two
|
GK19
|
surejyadhiṣaṇaṃ vicāracaturaṃ paraṃ ṭhakkuraṃ nirīkṣya yuyuje vicārapadanirṇaye merakam
|
GK23
|
māṣakaṃ vā māṣakārhaṃ vā piṇḍapātaṃ vā piṇḍapātārhaṃ vā
|
K01
|
sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam
|
GE09
|
duryodhanenaivam ukto drauṇir āhavadurmadaḥ
|
GE07
|
aura aurata kābileetabāra hai
|
H
|
tatastaduttare kūle eraṇḍyāḥ saṅgame śubhe
|
GP12
|
acalavṛttitaḥ
|
T06
|
atho āhur brāhmaṇasyodara
|
GV02
|
yo bodhisatvo pratiṣṭhito dānaṃ dadāti
|
T04
|
lokāḥ parād upāyānti tasmin sthitvā viśanty alam
|
GSP35
|
nocyate cakṣurādivijñānair eva saha rūpādiṣu kleśā utpadyanta iti
|
T06
|
niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ
|
K01
|
tataḥ sa sattvaśīlaṃ tam uddiśyovāca tāṃ nṛpaḥ anena kathitāṃ devīm ihāhaṃ draṣṭum āgataḥ
|
GK21
|
Such is good verbal conduct
|
E
|
gzugs la bdag gi gzugs di lta bur gyur cig
|
T
|
śamyāśamiṣṭhāḥ
|
GV01
|
iti saṃbhāvyati
|
GSP30
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.