sentences
stringlengths
1
18.1k
label
stringclasses
76 values
na ca śrotṛśravaṇaśrotavyādivibhāgaparihāṇyā vibhāgāntaranivṛttiviṣayāḥ śravaṇādayaḥ
GSP33
nabhaḥ khalu nabho dhātorāsanno hetureṣa tu
T07
lokaśvaro mahāsattvo bodhisattvo jinātmajaḥ
K08
duṣṭatvāt bhagavānāha saṃjñā prahātavyeti
T07
buddhirahaṃkārapañcatanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni eva tatkāryam
GSP31
ḍī ema ke yahāṃ isa mukaddameṃ kī apīla dāyarakī hai aura śahara ke nāmī vakīla śrī āra
H
samacchinna susīvita tenupamāḥ
XX
evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ tadyathā mañjuśrīḥ maṇḍūkaromapravāraḥ
XX
sūtritāpi padārtheṣu viśaty alasagāminī
GSP35
naiteṣāṃ kleśānāṃ kiṃcidvalaṃ sthāma vā
T06
etāṃ taddinacaryāṃ ca nityaṃ cārā nyavedayan rājñe tasmai tatastuṣṭaḥ sa tāṃścārānnyavartayat
GK21
bdag cag de za zhing de zas su za ba las tshe ring zhing yun ring du gnas so
T
aparyattaparivartaḥ
T17
yadyapi tatrāpi svābhāvikasaṃbandhavirahādastyeva hetutvāsiddhiḥ
GSP29
cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti dravyādīnāṃ ca viśeṣaṇatvāt pūrvamupalambhaḥ tena viśeṣaṇabuddheḥ kāraṇatvaṃ viśeṣyabuddheḥ kāryatvam
GSP32
anekāṃ saṃbodhisaṃbhārāṃ saṃbhṛtvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhyeyam ity
K07
sarvaṃ nopalabhate sa rūpe sarvaṃ upalabhate
K06
Another way is to go through the body section by section working on the breath energy in each section until it feels pleasant and then letting the pleasure in all the sections connect
E
prāmāṇyajñānopāyapratipādanaparatayānusandhānavakyatvamasya pūrvamuktam
GSP29
yathā tathāpi yaḥ pūjyo yatra tatrāpi yo rcitaḥ
GR13
ākṛṣya rājann ākarṇād vivyādhorasi sātyakim
GE07
nanu pāvakādīnāṃ yadi nāsti śaktiranyā tadā mantratantrādīnāṃ kasya pratibandho na tāvatpuruṣasyānyatra dāhāt śaktipratiṣedhe tu tasyāpratiṣedha ityanyasya dāhaḥ tadasat
T11
tad etayoḥ ko nṛpateḥ senāpatimahībhṛtoḥ sattvenābhyadhiko brūhi pūrvoktaḥ samayaś ca te
GK21
virūḍhakāvadānam
T09
yadi usako ve nahīṃ prāpta kara pāehaiṃ to vaha ukta paristhitiyoṃ meṃ prāpta karane yogya bhī nahīṃ haiṃ
H
The Buddha made a distinction between phenomena that offer sustenance the sustenance itself
E
ka eṣa sārathe puruṣo jīrṇo vṛddho mahallakaḥ kubjo gopānasīvaṅko daṇḍam avaṣṭabhya purataḥ pravepamānena kāyena gacchati
K01
yāni bodhisattvena samudānayitavyāni
K09
nyāyena yuktyā parāmarśaḥ santatabhāvanam
GSP27
ka āha rūpasyaiveti
T03
sūtre pi coktam yatpunastadbhavati cittamiti vā mana iti vā iti vistaraḥ
T07
cittasamatādibhis tribhiḥ padair upekṣāyā ādimadhyāvasānāvasthā dyotitā
T06
sā gṛhītāticukrośa rāvaṇena yaśasvinī
GE09
jig rten pha rol yod pa dang
T
paṃca vajramayā hastinaḥ saptānāṃ bodhyaṃgānāṃ sapta buddhāḥ taṃmūrdhasu saptādityamaṇḍalāni
T17
shes pa dang
T
āha lakṣaṇānupalabdhitaḥ śāradvatīputra
K06
ceti Kula says vadane salilājalimiva nirmuñcan
GK19
uccatāpasaha padārthoṃ ke rūpa meṃ ḍolomāiṭa ko ch taka garma karake upayogameṃ lāyā jātā hai
H
adṛśyanta mahārāja maholkā iva khāc cyutāḥ
GE07
evaṃ ṣaṭkoṭibhiḥ śuddhaṃ vajrayogaiścaturvidhaiḥ
T02
yatra śāstrārthasampannāṃ manorathasamudbhavām
GK18
Dont let the looking and the walking pull you away from your center
E
purīṣaṃ yaś ca kṛcchreṇa kaṭhinatvād vimuñcati
GS40
riporṭa ke mutābika kī avadhi meṃ paraṃparāgata hathiyāroṃ ke bare kharīdāra eśiyāmahādvīpa meṃ hī the isase pahale meṃ bhārata duniyābhara meṃ sabase adhika hathiyāra kharīdane vālā deśa banā thā
H
sya kalāṃ nārhati ṣoḍaśīm
T02
misakīna alī śāha ke hā bhī aṃgrejī davāoṃ aura ḍākṭaranī kā ānāburī bāta samajhā jātā thā aura yahī pahalavānanumā dāyā misakīna alī śāha kī nasla kācirāgarośana rakhane kī jimmedāra thī
H
bodhisattvo mahāsattva āryeṇānāsraveṇa dharmeṇa samanvāgatas tat tathārūpam ātmabhāvaṃ parigṛhṇāti
K03
dhanyas tvaṃ sahakāra saṃprati phalaiḥ kākān śukān pūrayan pūrvaṃ tu tvayi muktamañjaribharonnidre ya indindaraḥ
GK22
dvitvamsanādyantāḥitibhūvādayaḥiti dhātutvaṃ ca bhavatyeva
GS24
upapattipradhānatvādatikrāntena madhukāṇḍena samānārthatve pi sati na punaruktatā
GV05
ṛjūkuryād gudasirāviṇmūtramaruto sya saḥ
GS40
tathāpīdaṃ śāstrānugatamārabhyate
T07
dūlhe ke pitāśrīapane gāṃva ke acche baidya rahe haiṃ para paise ke māmale meṃ rattīrattī pāīpāī vasūla legeṃ koī murabbata nahīṃ
H
kupitā hṛdayaṃ gatvā ghoraṃ kurvanti hṛdgraham
GS40
gang dag las mthun pa stsal bai dge slong ming di zhes bgyi ba la
T
yadi tvayaṃ mandadhvaniprakāśyo gakārastīvradhvaniprakāśyādgakārādanyo bhavati
GSP29
tasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ
K06
aisā anumāna hai ki bairīśāla kā nāma hī pahale bhūpati rāya thāparantu bādaśāha ko khuśa karane ke kāraṇa use bairī nāma aura śāha yā śāla upanāma milā hai
H
de bzhin du pa na sku ma sbyangs pa ma yin gyi sbyangs pa yin
T
pharasakaādīnām anyāsām api vividhānām oṣadhīnāṃ grāmajānāṃ pārvatīyānāṃ tṛṇavanaspatīnāṃ
K10
p d naṭanaṭiceṭāśvabandhānām
GK20
sī ema ne kahā thā ki yaha ākhirī saiśana hai isako śāṃti se calāyājāe
H
pra dū kalakattā dvārā lākha ru kī lāgata parasaṃsvīkṛta kī gaī julāī
H
upadravāṃś ca vikṛtijñānatas teṣu cādhikam
GS40
saci mi upagatasya bodhimaṇḍaṃ daśadiśi pravraji nāmadheyu kṣipram
K07
kyi lag pa dag phab nas se gol gyi sgra
T
Reflecting on this makes it easier to let go of these worlds as they come roaring through
E
svalpamapi anupāyatorjitamalaghu prabhūtamapi upāyatorjitaṃ laghveva draṣṭavyam
GR13
Ajahn Mun
E
yayā supūrṇa kṛtvā lakṣitāḥ saṅgṛhītā bhavanti
GK16
the severed head while she had hoped to see her beloveds face
GK19
govālavyajanād arvāk savāsā jalam āviśet
GSD36
dānaṃ śīlaṃ ca puṇyasya prajñā jñānasya saṃbhṛtiḥ
T06
kāvyaṃ taddhvaninā samanvitam iti prītyā praśaṃsañ jaḍo
GK16
taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ bhavatīty arthaḥ
GS39
mā vā bhūd eta eva tvīśvarapraṇītā iti paśyāmaḥ
GSP29
kṛñi iti vartate
GS24
ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati
K05
sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana
GV01
ityevaitadāha vṛṇīdhvaṃ havyavāhanamityeṣa hi havyavāhano yadagnistasmādāha
GV03
kaccid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti
GK19
evaṃ sarvavidā proktaḥ sa pativratayā muniḥ gṛhītāthitibhāgastāṃ praṇamya niragāttataḥ
GK21
yadyagniṣṭomamatiricyeta pūtabhṛta evokthyaṃ
GV03
brahmahā madyapaḥ kāmī dṛṣṭatattvo yadīśvaraḥ
T04
yena sañjīvakaṃ prabhor viśleṣayiṣyāmi
GK22
Furthermore abandoning illicit sex the disciple of the noble ones abstains from illicit sex
E
mṛd bhakṣaṇa janyapāṇḍuroga meṃ to bārabāra virecana denā śreṣṭha hai hī anya bhedoṃ meṃ bhī virecanauttama hai
H
Its not easy to make it rustle crackle with a stick or shard
E
anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate vijñānam ity advayasyaiṣā gaṇanā kṛtā
K02
addhā sākṣādrūpāṃ
GR14
de nas bcom ldan das kyi phyag glang po chei sna lta bu khor lo dang bkra shis dang
T
aprameyāḥ sattvāḥ sarvatrānutaddharyabhisambhinnanayayānaniryāṇāyāṃ baudhau pratiṣṭhāpitaḥ
T04
kīrtiṃ labhate surabhīṃś ca gandhān so pahatapāpmānantyaśriyam aśnute ya evaṃ veda
GV02
itthamatra utpattikramacittavivekakramasaṁvṛtimāyākāyakramaparamārthaprabhāsvarakramayuganaddhasatyadvayakrameti pañcakramāḥ
T16
vīryapāramitā aprajñapanīyā kṣāntipāramitā aprajñapanīyā śīlapāramitā aprajñapanīyā dānapāramitā
K05
lnga spangs pas phyir mi ong bar gyur te
T
sarvaguṇapāramitāṃ cānuprāpsyati
K05
Thats the principle of stress and pain
E
dṛṣṭadainyo hatasvānto hataujā yāti nīcatām muhyate rauti patati tṛṣṇayābhihato janaḥ
GSP27