sentences
stringlengths
1
18.1k
label
stringclasses
76 values
Such is their abandoning such their transcending
E
teṣāṃ ca saṃgharṣaje abhigamane kāryāṇi lakṣayet
GS39
antarhitau ceratus tau bhṛśaṃ vismayakāriṇau
GE07
śreyaś cāsmai kariṣyāmi bahurūpam anantakam
GSP35
dakṣiṇena gārhapatye samidham ādadhāti
GV06
ārogaḥ
T17
nityaanantaraṃ kṣiprautthāyi vaśyaṃ va bhṛtabalaṃ śreṇībalātśreyaḥ
GS38
etāny ānanda trīṇi bhikṣuṇīśatāni ekaṣaṣṭitame kalpe mahāketunāmānas tathāgatā arhantaḥ samyaksaṃbuddhā loke utpatsyante
K03
This is the quality of a person of integrity
E
varṣantaṃ na nindet
GV05
nyaṃ pratigrāhakaṃ maṃsyase
K03
de rnams kyis smras pa
T
sa cet samyagiti tadā bhavanto pi yadi bhagavatpravacanaṃ suparīkṣyaivābhyupayantītyato bhagavatā prajñāpārāmitādiṣu yo hi madhyamo mārgaḥ
T04
paṃcataṃtra kī kathāeṃbahuta purānī aura dilacaspa haiṃ
H
ārurukṣor muner yogaṃ karma kāraṇam ucyate
GSP33
I then had an opportunity to question them about many aspects of their lifestyle and so was able to develop a good understanding about them
E
notplavate auddhatyena
T03
tasya tadvacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ
GE09
bhagavānaha śṛṇu kulaputra
T04
sarakāra kā uttaraummīdavāroṃ kī icchānusāra adhivaktāoṃ ke āyojana tathā adhivaktāoṃ ko deyaśulka daroṃ meṃ yuktikaraṇa ke prāvadhāna kā viṣaya vaidhika sahāyatā niyamoṃ meṃsaṃśodhana hetu rājya sarakāra ke pāsa vicārādhīna hai
H
saṃyogasaṃsargābhāve vibhāgapadasyāpi na pṛthak saṃketaḥ
GSP32
bālapriyā svavyākhyāsyamānārthābhiprāyeṇa kiñcetyādigranthamavatārayatina kevalamityādi
GK16
vegavikramasaṃpannān saṃdideśa viśeṣavit
GE09
isa liye aise kesija meṃ adālata muāvajā tayakaratī hai ki itanā amāṃuṭa diyā jāe
H
mātraivaṃ prahite gṛhe vighaṭayatyākṛṣya saṃdhyāñjaliṃ
GK22
purāṇānāṁ vaiśiṣṭyaṁ tathā vaidikasāhityena sākaṁ teṣāṁ sādharmyaṁ vivicya uktamatadvayaṁ pratiṣṭhāpyate
T02
prajñendriyamairāvatī va ti pṛ
T17
idharaudhara kaī jagaha ghūmane ke bāda lokanātha tripurā jile ke dāūda kāṃdī nāmakagāva meṃ āye
H
yathānapekṣyāgryamapīpsitaṃ sukhaṃ pravādhate duḥkhamupetamaṇvapi
T13
trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane
GE09
dūtyās tv asaṃcāre yatra gṛhītaākārāyāḥ prayojyāyā darśanayogas tatraavasthānam
GS39
mūtre lpaṃ mūtrayet kṛcchrād vivarṇaṃ sāsram eva vā
GS40
abhyupagamaviṣayamātravivakṣayā ca siddhāntaśabdaḥ prayukto na punaḥ siddhānta
GSP29
etacca paṭhet
T02
kilomīṭara se kama thī jisakī puṣṭi bādameṃ kṣetra ke gairījana iṃjīniyara dvārā karā lī gayī hai
H
sarvaṃ saṃvatsaro vai svargo lokaḥ saṃvatsaram etau kalpayituṃ plāyete yad adhvaryū
GV00
evaṃ āhur apaihi purastād apaihi purastād iti
K01
katy akṣarā
GV02
isa māṃganaṃ
H
gurūṣṇaṃ sārṣapaṃ baddhaviṇmūtraṃ sarvadoṣakṛt
GS40
ityevamādibhirdeṣair mucyate tvāpṛte katham
GR14
sthāṇuḥ saṃyamitendriyocaladṛśā paśyan bhruvor antaram etan mokṣakavāṭabhedajanakaṃ siddhāsanaṃ procyate GorS
GR13
bcom ldan das la gsol pa dang
T
de rnams kyis smras pa
T
tisṛṇāṃ saṃgamo yatra tat tīrthaṃ muktidaṃ nṛṇām
GP11
tathā hi nihitaṃ dravyam ahāryam anugāmi ca
T09
evaṃ svabhāvadīptānāṃ nirmalānāṃ sadaiva hi
GR14
lokagīta meṃ vaiyaktitā kā nitānta abhajñava rahatā hai usakī viśeṣatā hī yahahai ki vaha maulika paramparā kī dhārā meṃ parakara vyaṣṭi aura samaṣṭi ke bheda konaṣṭa kara de aura sārā samāja hī use apanīnijī kṛti ke samāna samajhane lage
H
yo bhagavan śīlapāramitāyā vyayo na sā śīlapāramitā
K02
so sya putro duḥkhito jātaḥ
K10
iṃgalisa kā ṭāpa poyaṭaśakkūpīra kucha kahi gayā haya ṭumāro kī bābata
H
bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo yaṃ ya etasyāhnaḥ śastraṃ prāpnoti
GV04
iti saṃsthitahomāḥ
GV06
mahānāgaḥ
T17
cittavarge coktam
T07
bhaktyārambheṇa rambhe parikirasi mudhā kiṃ nu karpūradhūlīḥ
T01
dvayendriyasamāpattyā vajragarbhaṃ tu bhāvayan
K12
rim gyis rgyu zhing gshegs pa dang
T
na khalvetadasya jīvatu ityanena vidheyam
GK16
nāpātotpīḍahelāhṛta kusumarajaḥpiñjaro yaṃ jalaughaḥ
GK20
apāmakṣobhyarūpatvād dveṣo hyakṣobhyanāyakaḥ he ta
T17
ye cānye mithyādṛṣṭeḥ prativiratā bhavanti
K03
tatrānayā matsutāyā sahāssva svagṛhe yathā iti tāṃ sa samāśvāsya kṛtvā snānaṃ mahāmuniḥ nināya mandāravatīmāśramaṃ svaṃ sutānvitaḥ
GK21
tataḥ kṛtvāgnikāryādeḥ śuśrūṣāṃ bharturatra sā sādhvī bhikṣāṃ samādāya tasyāgādantikaṃ muneḥ
GK21
gang gi tshe nam mkha lding gis gnod pa byas
T
anirvartya mahāyajñān yo bhuṅkte pratyahaṃ gṛhī
GSD36
na hyavidyā prayojanamapekṣya pravartate
GSP33
asthitatvātsarvadharmāṇāṃ nopalabhate
K06
pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ
GE09
kleśaliṅganimittānāṃ vipakṣapratipakṣayoḥ
T03
lāvaṇyadhāmno bhavitopalambhanaṃ mahyaṃ na na syāt phalam añjasā dṛśaḥ
GP10
Here the Tathagata awakened to the unexcelled right selfawakening Here the Tathagata set rolling the unexcelled wheel of Dhamma Here the Tathagata was totally unbound in the remainderless property of Unbinding is a place that merits being seen by a clansman with conviction that merits his feelings of urgency dismay
E
śyāvā
GV01
kiśorāvasthā meṃ śarīra ke āntarika aṃgoṃ jaise mastiṣka dila śvasa pācanakriyā tathā snāyusaṃsthāna ādi kā pūrṇa vikāsa ho jātā hai
H
iti kāntānuvṛttam punaḥsaṃdhānam iti viśīrṇapratisaṃdhānaṃ vaiśikam iti veśo
GS39
aparāṇyapi lokadhātuṃ gacchatyāgacchati ca bodhisattvacittavido bhavati pañcābhijñaḥ maharddhiko bhavati mahānubhāvaḥ
K12
rākṣasaḥ
GK20
paced gandhapalāśaṃ ca droṇe pāṃ dvipalonmitam
GS40
vivekahīnaṃ virataprakāśaṃ vrataṃ bṛhadbandhanamāmananti
GK22
iti saṃsāranirvāṇāpratiṣṭhānāya pratyavekṣā
T03
ekadūsare se paricita hote haiṃ aura kucha socate haiṃ aba āvaśyakatā kṛti kī hai ukti kī nahīṃ
H
eteṣāṃ bhakṣaṇaṃ kṛtvā prājāpatyaṃ cared dvijaḥ
GSD36
Msa
T06
athavā bhavyate bhaktyā gurumaṇḍalapūjanam
GSP30
kaṭhinakaṅkapatraiḥ kṛṣṇavarṇaiḥ śāṇaśilāniśitaśyāmalaśalyabandhaiḥ kusumita iva
GK20
svamindaragate grahe prabhuparigrahādāryatiṃ
GS41
dge slong dag
T
What is the way of practice leading to the cessation of nameform
E
tataḥ sarvajñapadaṃ prāpya tān dharmatām avabodhayeyam
T04
sviṣṭakṛdbhājanameva sā tasmāttāmuttarārdhe juhotyeṣā hi dik
GV03
oṃ padmagandhe hūṃ
K12
jo tahi jāṇai so tahi mukko iti
T02
merī dekhādekhī kaī larake dīvāra phāṃdane lage maiṃ skūla jātevakta bhī dīvāra phādatā
H
Ananda went to him and having bowed down to him sat to one side
E
This simile also explains why the idea of a Buddhism without faith holds little appeal for people suffering from serious illness oppression poverty or racism Their experience has shown that the only way to overcome these obstacles is to pursue truths of the will which require faith as their rocksolid foundation
E
dge dun rnyed dang de de yin
T
śaktiśced vyavadhānana pratyakṣasyāpramāṇatā PVA
T11
adya drakṣyanti me vīryaṃ kauravāḥ sasuyodhanāḥ
GE07
ity uktvā sā yayau devī divyam ātmīyam āspadam
GSP35
GS24