sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
Such is their abandoning such their transcending
|
E
|
teṣāṃ ca saṃgharṣaje abhigamane kāryāṇi lakṣayet
|
GS39
|
antarhitau ceratus tau bhṛśaṃ vismayakāriṇau
|
GE07
|
śreyaś cāsmai kariṣyāmi bahurūpam anantakam
|
GSP35
|
dakṣiṇena gārhapatye samidham ādadhāti
|
GV06
|
ārogaḥ
|
T17
|
nityaanantaraṃ kṣiprautthāyi vaśyaṃ va bhṛtabalaṃ śreṇībalātśreyaḥ
|
GS38
|
etāny ānanda trīṇi bhikṣuṇīśatāni ekaṣaṣṭitame kalpe mahāketunāmānas tathāgatā arhantaḥ samyaksaṃbuddhā loke utpatsyante
|
K03
|
This is the quality of a person of integrity
|
E
|
varṣantaṃ na nindet
|
GV05
|
nyaṃ pratigrāhakaṃ maṃsyase
|
K03
|
de rnams kyis smras pa
|
T
|
sa cet samyagiti tadā bhavanto pi yadi bhagavatpravacanaṃ suparīkṣyaivābhyupayantītyato bhagavatā prajñāpārāmitādiṣu yo hi madhyamo mārgaḥ
|
T04
|
paṃcataṃtra kī kathāeṃbahuta purānī aura dilacaspa haiṃ
|
H
|
ārurukṣor muner yogaṃ karma kāraṇam ucyate
|
GSP33
|
I then had an opportunity to question them about many aspects of their lifestyle and so was able to develop a good understanding about them
|
E
|
notplavate auddhatyena
|
T03
|
tasya tadvacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ
|
GE09
|
bhagavānaha śṛṇu kulaputra
|
T04
|
sarakāra kā uttaraummīdavāroṃ kī icchānusāra adhivaktāoṃ ke āyojana tathā adhivaktāoṃ ko deyaśulka daroṃ meṃ yuktikaraṇa ke prāvadhāna kā viṣaya vaidhika sahāyatā niyamoṃ meṃsaṃśodhana hetu rājya sarakāra ke pāsa vicārādhīna hai
|
H
|
saṃyogasaṃsargābhāve vibhāgapadasyāpi na pṛthak saṃketaḥ
|
GSP32
|
bālapriyā svavyākhyāsyamānārthābhiprāyeṇa kiñcetyādigranthamavatārayatina kevalamityādi
|
GK16
|
vegavikramasaṃpannān saṃdideśa viśeṣavit
|
GE09
|
isa liye aise kesija meṃ adālata muāvajā tayakaratī hai ki itanā amāṃuṭa diyā jāe
|
H
|
mātraivaṃ prahite gṛhe vighaṭayatyākṛṣya saṃdhyāñjaliṃ
|
GK22
|
purāṇānāṁ vaiśiṣṭyaṁ tathā vaidikasāhityena sākaṁ teṣāṁ sādharmyaṁ vivicya uktamatadvayaṁ pratiṣṭhāpyate
|
T02
|
prajñendriyamairāvatī va ti pṛ
|
T17
|
idharaudhara kaī jagaha ghūmane ke bāda lokanātha tripurā jile ke dāūda kāṃdī nāmakagāva meṃ āye
|
H
|
yathānapekṣyāgryamapīpsitaṃ sukhaṃ pravādhate duḥkhamupetamaṇvapi
|
T13
|
trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane
|
GE09
|
dūtyās tv asaṃcāre yatra gṛhītaākārāyāḥ prayojyāyā darśanayogas tatraavasthānam
|
GS39
|
mūtre lpaṃ mūtrayet kṛcchrād vivarṇaṃ sāsram eva vā
|
GS40
|
abhyupagamaviṣayamātravivakṣayā ca siddhāntaśabdaḥ prayukto na punaḥ siddhānta
|
GSP29
|
etacca paṭhet
|
T02
|
kilomīṭara se kama thī jisakī puṣṭi bādameṃ kṣetra ke gairījana iṃjīniyara dvārā karā lī gayī hai
|
H
|
sarvaṃ saṃvatsaro vai svargo lokaḥ saṃvatsaram etau kalpayituṃ plāyete yad adhvaryū
|
GV00
|
evaṃ āhur apaihi purastād apaihi purastād iti
|
K01
|
katy akṣarā
|
GV02
|
isa māṃganaṃ
|
H
|
gurūṣṇaṃ sārṣapaṃ baddhaviṇmūtraṃ sarvadoṣakṛt
|
GS40
|
ityevamādibhirdeṣair mucyate tvāpṛte katham
|
GR14
|
sthāṇuḥ saṃyamitendriyocaladṛśā paśyan bhruvor antaram etan mokṣakavāṭabhedajanakaṃ siddhāsanaṃ procyate GorS
|
GR13
|
bcom ldan das la gsol pa dang
|
T
|
de rnams kyis smras pa
|
T
|
tisṛṇāṃ saṃgamo yatra tat tīrthaṃ muktidaṃ nṛṇām
|
GP11
|
tathā hi nihitaṃ dravyam ahāryam anugāmi ca
|
T09
|
evaṃ svabhāvadīptānāṃ nirmalānāṃ sadaiva hi
|
GR14
|
lokagīta meṃ vaiyaktitā kā nitānta abhajñava rahatā hai usakī viśeṣatā hī yahahai ki vaha maulika paramparā kī dhārā meṃ parakara vyaṣṭi aura samaṣṭi ke bheda konaṣṭa kara de aura sārā samāja hī use apanīnijī kṛti ke samāna samajhane lage
|
H
|
yo bhagavan śīlapāramitāyā vyayo na sā śīlapāramitā
|
K02
|
so sya putro duḥkhito jātaḥ
|
K10
|
iṃgalisa kā ṭāpa poyaṭaśakkūpīra kucha kahi gayā haya ṭumāro kī bābata
|
H
|
bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo yaṃ ya etasyāhnaḥ śastraṃ prāpnoti
|
GV04
|
iti saṃsthitahomāḥ
|
GV06
|
mahānāgaḥ
|
T17
|
cittavarge coktam
|
T07
|
bhaktyārambheṇa rambhe parikirasi mudhā kiṃ nu karpūradhūlīḥ
|
T01
|
dvayendriyasamāpattyā vajragarbhaṃ tu bhāvayan
|
K12
|
rim gyis rgyu zhing gshegs pa dang
|
T
|
na khalvetadasya jīvatu ityanena vidheyam
|
GK16
|
nāpātotpīḍahelāhṛta kusumarajaḥpiñjaro yaṃ jalaughaḥ
|
GK20
|
apāmakṣobhyarūpatvād dveṣo hyakṣobhyanāyakaḥ he ta
|
T17
|
ye cānye mithyādṛṣṭeḥ prativiratā bhavanti
|
K03
|
tatrānayā matsutāyā sahāssva svagṛhe yathā iti tāṃ sa samāśvāsya kṛtvā snānaṃ mahāmuniḥ nināya mandāravatīmāśramaṃ svaṃ sutānvitaḥ
|
GK21
|
tataḥ kṛtvāgnikāryādeḥ śuśrūṣāṃ bharturatra sā sādhvī bhikṣāṃ samādāya tasyāgādantikaṃ muneḥ
|
GK21
|
gang gi tshe nam mkha lding gis gnod pa byas
|
T
|
anirvartya mahāyajñān yo bhuṅkte pratyahaṃ gṛhī
|
GSD36
|
na hyavidyā prayojanamapekṣya pravartate
|
GSP33
|
asthitatvātsarvadharmāṇāṃ nopalabhate
|
K06
|
pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ
|
GE09
|
kleśaliṅganimittānāṃ vipakṣapratipakṣayoḥ
|
T03
|
lāvaṇyadhāmno bhavitopalambhanaṃ mahyaṃ na na syāt phalam añjasā dṛśaḥ
|
GP10
|
Here the Tathagata awakened to the unexcelled right selfawakening Here the Tathagata set rolling the unexcelled wheel of Dhamma Here the Tathagata was totally unbound in the remainderless property of Unbinding is a place that merits being seen by a clansman with conviction that merits his feelings of urgency dismay
|
E
|
śyāvā
|
GV01
|
kiśorāvasthā meṃ śarīra ke āntarika aṃgoṃ jaise mastiṣka dila śvasa pācanakriyā tathā snāyusaṃsthāna ādi kā pūrṇa vikāsa ho jātā hai
|
H
|
iti kāntānuvṛttam punaḥsaṃdhānam iti viśīrṇapratisaṃdhānaṃ vaiśikam iti veśo
|
GS39
|
aparāṇyapi lokadhātuṃ gacchatyāgacchati ca bodhisattvacittavido bhavati pañcābhijñaḥ maharddhiko bhavati mahānubhāvaḥ
|
K12
|
rākṣasaḥ
|
GK20
|
paced gandhapalāśaṃ ca droṇe pāṃ dvipalonmitam
|
GS40
|
vivekahīnaṃ virataprakāśaṃ vrataṃ bṛhadbandhanamāmananti
|
GK22
|
iti saṃsāranirvāṇāpratiṣṭhānāya pratyavekṣā
|
T03
|
ekadūsare se paricita hote haiṃ aura kucha socate haiṃ aba āvaśyakatā kṛti kī hai ukti kī nahīṃ
|
H
|
eteṣāṃ bhakṣaṇaṃ kṛtvā prājāpatyaṃ cared dvijaḥ
|
GSD36
|
Msa
|
T06
|
athavā bhavyate bhaktyā gurumaṇḍalapūjanam
|
GSP30
|
kaṭhinakaṅkapatraiḥ kṛṣṇavarṇaiḥ śāṇaśilāniśitaśyāmalaśalyabandhaiḥ kusumita iva
|
GK20
|
svamindaragate grahe prabhuparigrahādāryatiṃ
|
GS41
|
dge slong dag
|
T
|
What is the way of practice leading to the cessation of nameform
|
E
|
tataḥ sarvajñapadaṃ prāpya tān dharmatām avabodhayeyam
|
T04
|
sviṣṭakṛdbhājanameva sā tasmāttāmuttarārdhe juhotyeṣā hi dik
|
GV03
|
oṃ padmagandhe hūṃ
|
K12
|
jo tahi jāṇai so tahi mukko iti
|
T02
|
merī dekhādekhī kaī larake dīvāra phāṃdane lage maiṃ skūla jātevakta bhī dīvāra phādatā
|
H
|
Ananda went to him and having bowed down to him sat to one side
|
E
|
This simile also explains why the idea of a Buddhism without faith holds little appeal for people suffering from serious illness oppression poverty or racism Their experience has shown that the only way to overcome these obstacles is to pursue truths of the will which require faith as their rocksolid foundation
|
E
|
dge dun rnyed dang de de yin
|
T
|
śaktiśced vyavadhānana pratyakṣasyāpramāṇatā PVA
|
T11
|
adya drakṣyanti me vīryaṃ kauravāḥ sasuyodhanāḥ
|
GE07
|
ity uktvā sā yayau devī divyam ātmīyam āspadam
|
GSP35
|
GS24
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.