sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
mahaḥ prasādamāpede śaradīvedadheḥ payaḥ
|
T09
|
iti prathamacakrasyeyamanuśaṃsā ekādaśa padāni
|
K12
|
athāto brahmajijñāsā
|
GSP31
|
ayogo nāṃśuvidhvaṃsātpaṭadravyaṃ vinaśyati
|
T07
|
snyam nas
|
T
|
gauṇaṃ cedaṃ nāmetyāha
|
GV05
|
dge slong des di ltar bdag la khyim bdag gi
|
T
|
pai phyogs su rkang pa ma bzhag pa dang
|
T
|
ghaṭakalaśādivadvinigamanāviraha iti bhāvaḥ
|
GSP28
|
ka ādīnavaḥ
|
K01
|
utkṛṣṭapuruṣaḥ
|
GS24
|
tasyāḥ pratiṣṭhārthena ṛddhipādā ṛddhihetava ityarthaḥ
|
T06
|
kiyatprabhūtaṃ paṇyamānītam
|
K10
|
bhavati ca vyapadeśe vṛttiḥ yathā caitrasya gaur iti tathā pratiṣiddhavastudharmo niṣkriyaḥ puruṣaḥ
|
GSP34
|
de yi tshe na rnam par mchod
|
T
|
locanam iti
|
GK16
|
vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhṛśam
|
GE09
|
ekaṃ tilam āhāram āharati
|
K01
|
di lta bui chos rnams kyang thob nas
|
T
|
purāṇebhyaḥ sākṣyaṁ sarvotkṛṣṭatvena svīkriyate
|
T02
|
gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāH
|
GS41
|
Its seen that it doesnt gain any benefit from that kind of behavior
|
E
|
buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham
|
XX
|
yang dag par gzengs bstod
|
T
|
asaṃbaddhaḥ
|
K10
|
svamantreṇācamet paścād hṛnmantreṇāmalātmanā
|
GR14
|
kulāyamkaravāniti
|
GV01
|
rakṣaṇaṃ tu duḥkhaṃ bahubhiḥ tajjanyamānānāṃ
|
GSP31
|
ākarṣayejjagatsarvamapi vajradharopamam
|
K12
|
āha kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito prajñāpāramitāṃ parigṛḥṇāti
|
K05
|
triratnabhajanaṃ kṛtvā śubhadharme samācarat
|
K14
|
saṅkocoparivedyāṃśacchāyācchuritaṃ tu cittattvameva buddhiprāṇadehādi iti
|
GSP30
|
aise hī ve apanebaiṃka kī ora se ina sabakā bhugatāna bhī karate haiṃ
|
H
|
kākolūkais sagṛdhraughaiḥ puñjībhūtaiś calair vṛtam
|
GSP35
|
yathā pratapto mṛdunātapena dahyeta kaścin mahatānalena
|
T13
|
dadhadratnānisumṛḍīkoagnegopāyanojīvasejātavedaḥ
|
GV01
|
asīti krūram iva vā etad yad abhriḥ śamayaty evedam ahaṃ rakṣaso grīvā apikṛntāmīty
|
GV00
|
What is the way of practice leading to the cessation of becoming
|
E
|
When asked And what do they have as their governing principle you have answered They have mindfulness as their governing principle
|
E
|
evamevarthasiddhiḥ syānmātur arthakriyārthinaḥ
|
GSP30
|
vikālabhojanaviratiśikṣāpadaṃ
|
T08
|
suranāyaka
|
GSP30
|
idamudānamudānayāmāsa
|
K12
|
māṃgoṃ meṃ kaśmīra se surakṣā bala pūrītaraha haṭānā surakṣā baloṃ ko die gae viśeṣa śaktiyoṃ saṃbaṃdhī ekṭa vāpasa liyā jānā aura sabhī rājanītika netāoṃ ko rihākaranā śāmila hai
|
H
|
yathā bhūtānāṃ gurutvādiguṇāntaranimittā pravṛttiḥ patanādilakṣaṇā
|
GSP29
|
puṣpitāḥ phālavantaś ca puṇyāḥ surabhigandhinaḥ
|
GE09
|
evamuktas tataḥ so tha dharmarājena dhīmatā
|
GP12
|
upasaṃjahāra
|
GSP33
|
From this discovery he identified four types of kamma the first three giving pleasant painful or mixed results in the round of rebirth and the fourth leading beyond all kamma to the end of rebirth
|
E
|
saṃjaya uvāca
|
GE07
|
abhippedappadāṇeṇa tavassijaṇo uvaṇimantīadu dāva ko kiṃ ettha icchadi tti
|
GK20
|
de nas phyis ongs te rtse bar byao
|
T
|
yadā pūrvamūkhī luṅgā kṣemaṃ vṛṣṭiṃ ca nirdiśet
|
K10
|
Cambridge MS
|
T04
|
yābhyāṃ prakṛtibhyām īśvaro jagadutpattisthitilayahetutvaṃ pratipadyate
|
GSP33
|
prātaritvānau
|
GS24
|
yadyetadarthamekājgrahaṇaṁ syāttadaikājgrahaṇamapanīya na jāgurityevaṁ brūyāt
|
T02
|
jambhe dadhmaḥ
|
GV00
|
vāsudevādisaṃjñābhidheyatvena cāparimitaśaktyāspadaṃ paraṃ brahma gītādipradeśāntareṣu
|
GK16
|
śakrādiṣv api deveṣu vartamānau nayānayau
|
GE09
|
akṣarasannipāto vyañjanakāyaḥ
|
T03
|
bhavapratyayā jātiḥ
|
T05
|
nadyādiṣu na mehet na mūtrapurīṣotsargaṃ kuryāt
|
GSD36
|
mārgākārajñatātmety anātmeti na sthātavyam upalambhayogena
|
K02
|
samucchritaiḥ saudhataleṣu yasyāṃ matsyadhvajairmārutakampamānaiḥ
|
T13
|
dhāraṇāsu ca yogyatā manasaḥ
|
GSP34
|
evaṃ kṛte mahāsiddhiṃ labhate nātra saṃśayaḥ
|
GR13
|
yanty annaṃ vai vājo gātur ūtir annāya ca khalu vai gātave cāgniś cīyate yad ūtimatyā
|
GV00
|
khyim rnams su zas la ni ma btang ngo
|
T
|
bhaviṣyati
|
T04
|
nnāthaṃ lokasyāsya prayata iha tam ṛṣivṛṣabhaṃ nato smi ta x x tam
|
T01
|
yi dvags rnams dang
|
T
|
pitāmahe dhriyamāṇe prete ca pitari pitur ekaṃ piṇḍam ekoddiṣṭavidhānena nidhāya pitur yaḥ pitāmahas tataḥ parābhyāṃ dvābhyāṃ dadyāt
|
GSD36
|
For the meantime thats how you use the contemplation of these themes
|
E
|
ṣoḍaśāre khage cakre candrakalpitakarṇike
|
GR13
|
kurute cetanāyukto mudrābandham anekadhā
|
GSP30
|
mauktikaiḥ kusumasragbhir dukūlaiḥ svarṇatoraṇaiḥ
|
GP10
|
tena ca viruddhaḥ
|
GSP28
|
naivarkṣarajasā rājan na tvayā nāpi vālinā
|
GE09
|
bhavādavidyodetyeṣā tameva phalati sphuṭam bhāvātsattāmavāpnoti tameva phalati kṣaṇam
|
GSP27
|
tatropāye svayaṃ sthitvā parāṃścāpi niyojayet
|
T01
|
godhūmānnair yavānnair vā sasīdhumadhuśārkaraiḥ
|
GS40
|
upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnamantarikṣāttena devā upāyaṃstadeṣā dvitīyā citiratha yadūrdhvamantarikṣādarvācīnaṃ divastena rṣaya upāyaṃstadeṣā caturthī citiḥ
|
GV03
|
purāmdarmā
|
GV01
|
pañcacatvāriṃśat
|
T17
|
dundubhīnādaśabdena murajasphālanena ca
|
GR13
|
athavā bodhivṛkṣaṁ gacchanti
|
T02
|
bodhisatvena mahāsatvena tāni
|
K07
|
sa tu śvetavarāhākhyaḥ brahmaṇā saṃyu
|
GR14
|
ālocya citra ke samīpa eka aura saṃyojana hai jisameṃ pradarśitabuddha pūrva varṇita buddhākṛti ke sadṛśya hī hai
|
H
|
kṣatravṛddhātmajas tatra sunahotro mahāyaśāḥ
|
GP11
|
dṛṣṭvā ca punaḥ prakṛtiṃ duhitaram idam avocat
|
K10
|
paraṃ ca samādhau samādāpayati
|
K07
|
All those in the present who dwell in noble dwellings dwell in these same ten noble dwellings
|
E
|
śraddhānvito yaḥ śṛṇuyād atha varṇayed vā
|
GR14
|
ca janayaṃs tad evānukurvīta goṣṭhīś ca pravartayet saṃgatyā janam anurañjayet
|
GS39
|
vedanupadanakkhandho feelings that were attached to are another
|
E
|
prākṛtaṃ yadviyuktā tu paṭhedāttarasaṃ sthitā
|
GK18
|
and generally speaking the Utprekşās provide the more inte
|
GK19
|
asatāṃ bhāvanam icchanti purekkhāñ ca bhikkhusu
|
K14
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.