sentences
stringlengths
1
18.1k
label
stringclasses
76 values
mahaḥ prasādamāpede śaradīvedadheḥ payaḥ
T09
iti prathamacakrasyeyamanuśaṃsā ekādaśa padāni
K12
athāto brahmajijñāsā
GSP31
ayogo nāṃśuvidhvaṃsātpaṭadravyaṃ vinaśyati
T07
snyam nas
T
gauṇaṃ cedaṃ nāmetyāha
GV05
dge slong des di ltar bdag la khyim bdag gi
T
pai phyogs su rkang pa ma bzhag pa dang
T
ghaṭakalaśādivadvinigamanāviraha iti bhāvaḥ
GSP28
ka ādīnavaḥ
K01
utkṛṣṭapuruṣaḥ
GS24
tasyāḥ pratiṣṭhārthena ṛddhipādā ṛddhihetava ityarthaḥ
T06
kiyatprabhūtaṃ paṇyamānītam
K10
bhavati ca vyapadeśe vṛttiḥ yathā caitrasya gaur iti tathā pratiṣiddhavastudharmo niṣkriyaḥ puruṣaḥ
GSP34
de yi tshe na rnam par mchod
T
locanam iti
GK16
vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhṛśam
GE09
ekaṃ tilam āhāram āharati
K01
di lta bui chos rnams kyang thob nas
T
purāṇebhyaḥ sākṣyaṁ sarvotkṛṣṭatvena svīkriyate
T02
gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāH
GS41
Its seen that it doesnt gain any benefit from that kind of behavior
E
buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham
XX
yang dag par gzengs bstod
T
asaṃbaddhaḥ
K10
svamantreṇācamet paścād hṛnmantreṇāmalātmanā
GR14
kulāyamkaravāniti
GV01
rakṣaṇaṃ tu duḥkhaṃ bahubhiḥ tajjanyamānānāṃ
GSP31
ākarṣayejjagatsarvamapi vajradharopamam
K12
āha kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito prajñāpāramitāṃ parigṛḥṇāti
K05
triratnabhajanaṃ kṛtvā śubhadharme samācarat
K14
saṅkocoparivedyāṃśacchāyācchuritaṃ tu cittattvameva buddhiprāṇadehādi iti
GSP30
aise hī ve apanebaiṃka kī ora se ina sabakā bhugatāna bhī karate haiṃ
H
kākolūkais sagṛdhraughaiḥ puñjībhūtaiś calair vṛtam
GSP35
yathā pratapto mṛdunātapena dahyeta kaścin mahatānalena
T13
dadhadratnānisumṛḍīkoagnegopāyanojīvasejātavedaḥ
GV01
asīti krūram iva vā etad yad abhriḥ śamayaty evedam ahaṃ rakṣaso grīvā apikṛntāmīty
GV00
What is the way of practice leading to the cessation of becoming
E
When asked And what do they have as their governing principle you have answered They have mindfulness as their governing principle
E
evamevarthasiddhiḥ syānmātur arthakriyārthinaḥ
GSP30
vikālabhojanaviratiśikṣāpadaṃ
T08
suranāyaka
GSP30
idamudānamudānayāmāsa
K12
māṃgoṃ meṃ kaśmīra se surakṣā bala pūrītaraha haṭānā surakṣā baloṃ ko die gae viśeṣa śaktiyoṃ saṃbaṃdhī ekṭa vāpasa liyā jānā aura sabhī rājanītika netāoṃ ko rihākaranā śāmila hai
H
yathā bhūtānāṃ gurutvādiguṇāntaranimittā pravṛttiḥ patanādilakṣaṇā
GSP29
puṣpitāḥ phālavantaś ca puṇyāḥ surabhigandhinaḥ
GE09
evamuktas tataḥ so tha dharmarājena dhīmatā
GP12
upasaṃjahāra
GSP33
From this discovery he identified four types of kamma the first three giving pleasant painful or mixed results in the round of rebirth and the fourth leading beyond all kamma to the end of rebirth
E
saṃjaya uvāca
GE07
abhippedappadāṇeṇa tavassijaṇo uvaṇimantīadu dāva ko kiṃ ettha icchadi tti
GK20
de nas phyis ongs te rtse bar byao
T
yadā pūrvamūkhī luṅgā kṣemaṃ vṛṣṭiṃ ca nirdiśet
K10
Cambridge MS
T04
yābhyāṃ prakṛtibhyām īśvaro jagadutpattisthitilayahetutvaṃ pratipadyate
GSP33
prātaritvānau
GS24
yadyetadarthamekājgrahaṇaṁ syāttadaikājgrahaṇamapanīya na jāgurityevaṁ brūyāt
T02
jambhe dadhmaḥ
GV00
vāsudevādisaṃjñābhidheyatvena cāparimitaśaktyāspadaṃ paraṃ brahma gītādipradeśāntareṣu
GK16
śakrādiṣv api deveṣu vartamānau nayānayau
GE09
akṣarasannipāto vyañjanakāyaḥ
T03
bhavapratyayā jātiḥ
T05
nadyādiṣu na mehet na mūtrapurīṣotsargaṃ kuryāt
GSD36
mārgākārajñatātmety anātmeti na sthātavyam upalambhayogena
K02
samucchritaiḥ saudhataleṣu yasyāṃ matsyadhvajairmārutakampamānaiḥ
T13
dhāraṇāsu ca yogyatā manasaḥ
GSP34
evaṃ kṛte mahāsiddhiṃ labhate nātra saṃśayaḥ
GR13
yanty annaṃ vai vājo gātur ūtir annāya ca khalu vai gātave cāgniś cīyate yad ūtimatyā
GV00
khyim rnams su zas la ni ma btang ngo
T
bhaviṣyati
T04
nnāthaṃ lokasyāsya prayata iha tam ṛṣivṛṣabhaṃ nato smi ta x x tam
T01
yi dvags rnams dang
T
pitāmahe dhriyamāṇe prete ca pitari pitur ekaṃ piṇḍam ekoddiṣṭavidhānena nidhāya pitur yaḥ pitāmahas tataḥ parābhyāṃ dvābhyāṃ dadyāt
GSD36
For the meantime thats how you use the contemplation of these themes
E
ṣoḍaśāre khage cakre candrakalpitakarṇike
GR13
kurute cetanāyukto mudrābandham anekadhā
GSP30
mauktikaiḥ kusumasragbhir dukūlaiḥ svarṇatoraṇaiḥ
GP10
tena ca viruddhaḥ
GSP28
naivarkṣarajasā rājan na tvayā nāpi vālinā
GE09
bhavādavidyodetyeṣā tameva phalati sphuṭam bhāvātsattāmavāpnoti tameva phalati kṣaṇam
GSP27
tatropāye svayaṃ sthitvā parāṃścāpi niyojayet
T01
godhūmānnair yavānnair vā sasīdhumadhuśārkaraiḥ
GS40
upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnamantarikṣāttena devā upāyaṃstadeṣā dvitīyā citiratha yadūrdhvamantarikṣādarvācīnaṃ divastena rṣaya upāyaṃstadeṣā caturthī citiḥ
GV03
purāmdarmā
GV01
pañcacatvāriṃśat
T17
dundubhīnādaśabdena murajasphālanena ca
GR13
athavā bodhivṛkṣaṁ gacchanti
T02
bodhisatvena mahāsatvena tāni
K07
sa tu śvetavarāhākhyaḥ brahmaṇā saṃyu
GR14
ālocya citra ke samīpa eka aura saṃyojana hai jisameṃ pradarśitabuddha pūrva varṇita buddhākṛti ke sadṛśya hī hai
H
kṣatravṛddhātmajas tatra sunahotro mahāyaśāḥ
GP11
dṛṣṭvā ca punaḥ prakṛtiṃ duhitaram idam avocat
K10
paraṃ ca samādhau samādāpayati
K07
All those in the present who dwell in noble dwellings dwell in these same ten noble dwellings
E
śraddhānvito yaḥ śṛṇuyād atha varṇayed vā
GR14
ca janayaṃs tad evānukurvīta goṣṭhīś ca pravartayet saṃgatyā janam anurañjayet
GS39
vedanupadanakkhandho feelings that were attached to are another
E
prākṛtaṃ yadviyuktā tu paṭhedāttarasaṃ sthitā
GK18
and generally speaking the Utprekşās provide the more inte
GK19
asatāṃ bhāvanam icchanti purekkhāñ ca bhikkhusu
K14