sentences
stringlengths
1
18.1k
label
stringclasses
76 values
viṣṭvīsvapasaḥ
GV01
snigdhanakhāś ca buddhā bhagavanto bhavanti snigdhasvajanavat sarvasattvahitasukhādhyāśayacittāḥ
K03
tasmiñjite jitaṃ sarvaṃ sarvamāsāditaṃ bhavet durjayaṃ tadvijānīyātyuktyaiva parijīyate
GSP27
urasā dhārayan niṣkaṃ kaṇṭhasūtraṃ ca bhāsvaram
GE07
nāgāyutabalāś cānye vāyuvegabalās tathā
GE07
virodha ke śuruāta ke dinoṃ meṃ to pulisa ne āṃdolanakāriyoṃ kā jamakara mukābalā kiyā lekina aba ve bhī karība karība mūkadarśaka bana gae haiṃ
H
Look at the teaching on dependent origination
E
maiṃ usakekisī bhī bhāṣā meṃ bāta nahīṃ kara pātā thā
H
caturaḥ kumbhān caturdhā dadāmi kṣīreṇa pūrnām udakena dadhnā etāḥ tvā dhārāḥ upa yantu sarvāḥ svarge loke madhumat pinvamānāḥ upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ
GV00
bhaktimantaḥ paṭupaṭaharavavyaktaghoṣaṇāḥ suyodhanasaṃcāravedinaḥ pratiśrutadhanapūjāpratyupakriyāścarantu
GK20
bāhvoḥ pramāṇajijñāsā kāye baibhatsyadarśanam
GS40
saṃyojanaiḥ saṅgasaktā duḥkhaṃ yānti punaḥ punaś cirarātram
K14
etadāpyāyanaṃ saṃbhariṣyathetyabravīditi na vai medaṃ dhinoti yanmā
GV03
aisā nāgoṃkī avicchanna pūjā kī paramparā se huā yā nāgasaṃskṛti ke pramukha pujārīkī pratiṣṭhā se aisā sambhava huā yaha aba kevala anumāna kā viṣaya hai
H
mou dgal gyi bu gnyis ri bo rtse gsum pa la dbyar gnas pa yang ongs so
T
v
T11
tvaṃ vai vitānavyājena mamopari bhaviṣyasi
GP12
yat kiṃcit kriyate cātra snānadānādikaṃ naraiḥ
GP11
yadvaktrābhimukhaṃ mukhaṃ vinihitaṃ dṛṣṭir dhṛtā cānyatas tasyālāpakutūhalākulatare śrotre niruddhe mayā
GK22
prābandhikatvādiṣṭo sau navadhā ca prakārataḥ
T03
anutkṣepāprakṣepapāramitāyā bhagavaṃs tāni tathāgataśarīrāṇi bhājanaṃ
K02
jīvite maraṇe ca samo nirvikāro nunnato navanataḥ
T04
It may well be that I will become an heir to the Blessed Ones words
E
Objection There
GSP31
ekatra padārthe
T04
bgrod par ni mi byao
T
de nas gzhon nu ngal sos nas
T
vivekaratiṣv atanmayatā
XX
isake pariṇāmasvarūpa mālabhārā evaṃvilamba prabhāroṃ ke lie
H
rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ
GE09
ity ukte samaye tena yūnā kanyāvapurbhṛtā rājñā sa bodhitaḥ prāpa nirvṛttiṃ mantriputrakaḥ
GK21
kuraṇṭakagavedhukam
GS40
digvīryonaḥ kevalam induḥ śasta iti jagur anye
GS41
ātmeśvara upadraṣṭā svayandṛg aviśeṣaṇaḥ
GP10
yathāha nāradaḥ
GSD36
māyayā śatravo vadhyā avadhyāḥ syur balena ye
GK22
evā cana taṃ yaśasām ajuṣṭir nāṃho martaṃ naśate na pradṛptiḥ
GV01
usakā svara śānta thā jaba vaha bāhara āyā thā to tanāvagrasta thā lekina fumikoko dekhate hī vaha ekadama śānta ho gayā
H
Va striyaspavitram atulamnaetāsduṣyantiduṣ karhicit c
GSD37
ke eśe maṃ tāleśi
GK20
vivṛddhiḥ mūrdhā mūrdhaprayogaḥ
T03
bodhisatvaḥ kathayati
K01
ātmā gṛhṇāty ajaḥ sarvaṃ tṛtīye spandate tataḥ
GSD36
caiva yajñaṃ cālabdhāgnir vai yajñasyānto vastād viṣṇuḥ purastād ubhayata eva yajñasyāntā
GV00
abhra māraṇa
GS40
apramāṇena buddhavimokṣasukhena samanvāgatā bhavantu
T04
te sarve mahatībhirmāraparṣadbhiḥ sārdhaṃ taṃ bodhisattvaṃ prajñāpāramitāyāṃ carantamupasaṃkrameyurviheṭhābhiprāyāḥ
K06
caturṣu dhyāneṣu samādhirucyate samādhīndriyaṃ
T07
yadā gāṇḍīvadhanvānaṃ bhīmasenaṃ ca kaurava
GE07
khāsa vivāda isī para hai samāja kā eka mukhara tabakā isakā virodha kara rahā hai
H
He getting rid of covetousness for the world dwells with a mind devoid of covetousness he cleanses the mind of covetousness
E
I have been relatively consistent in choosing English equivalents for Pali terms especially where the terms have a technical meaning
E
arthasya sattvaṃ grāhyagrāhakasadbhāvaḥ
T06
dod pai dam du bying ba lags na
T
athayadamūvyaticarataḥ
GV02
tasmiṃś ca rājñi kulayo rajaḥsu guṇavicyutiḥ sāyakeṣv avicāraś ca goṣṭheṣu paśurakṣinām
GK21
vajrasattvaḥ svayaṃ te dya hṛdaye samavasthitaḥ
K12
athavā pratiniyatārthena saha pratyāsattinibandhanābhāvānnirākāreṇa jñānenāvindan
T03
pitṝn nidhāsyan saṃbhārān saṃbharati
GV06
kathyatāṃ śūlabhedasya mārgaṃ me dvijasattamāḥ
GP12
pratyātmavedyāṃ putrebhyo bhūtakoṭiṃ vadāmyaham
XX
punaś ca praviśatyeṣa tvām eva pralayāgame dinānte vigrahavrāta iva vāsamahādrumam
GK21
saroṣaśalye hṛdaye ca duḥkhaṃ mahārhaśayyāṅkagato pi śete
T09
probeśana meṃ una vyaktiyoṃ kī dekhabhāla kījātī thī jo pahalī vāra aparādha karake nyāyālaya meṃ lāye gaye the
H
I Vajraratna
K12
aṅgādaṅgāt sambhavasi hṛdayād adhijāyase
GR13
astu ka ivātra bhavataḥ kleśa
GSP30
ime katham upāyānti brahman sargagaṇā iti
GSP35
te yat sāyam upāyaṃs tenainān rātryā anudanta yat prātas tenāhnas
GV02
na tvayā rahitaṃ kiñcit paśyāmi sacarācare
GSP30
anyacca sārūpyaṃ tāvadekadeśena bhavet sarvātmanā vā
T03
kroṣṭuvinnā siṃhapucchī kalaśī dhāvanī guhā
GS25
When this had been said Prince Jayasena spoke thus to the novice Aciravata
E
kiṁbhūtāḥ
T12
jīvaḥ sarvagato maṇitthakathito neṣṭo ntyaṣaṭstryāśritaḥ
GS41
pūrṇāvyayāgaṇitanityaguṇārṇavosau
GSP33
ā pratyañcam dāśuṣe dāśvaṃsam sarasvantam puṣṭa patim rayiṣṭhām rāyaḥ poṣam śravasyum vasānāḥ iha sadanam rayīṇām
GV00
eṣaḥ sūryeṇa
GV01
anekarūpaṃ pravibhajya dehaṃ cakāra devendragaṇānsamastān
GP12
I was reminded of the words of MahaKassapa who asked to be allowed to follow such ascetic practices as living in the forest eating one meal a day and wearing robes made from thrownaway rags all of his life
E
karpūre pīluparṇyāñca sasye siddharasepi ca
T17
So he sends troops to conquer it
E
pṛthivyā aham ud antarikṣam āruham antarikṣād divam āruham
GV00
tathāpi māyākhapuṣpādayaśca sāmānyatayā niḥsvabhāvāḥ sahaviruddhāśceti sidhyantyeva
T04
gang yang dag par rdzogs pai sangs rgyas od
T
niśāmitamniśāmayemayiśrutam
GV01
gal tshabs can du gyur ro
T
praviṣṭo vidhivad vīraḥ kṣipraṃ rājye bhiṣicyatām
GE09
ātmanam apy upacayāpacayau na yasya BhP
GR14
surūpakṛtnumūtaye sudughāmiva goduhe
GV00
ato na kāryakāraṇabaddha ity uktas turīyaḥ
GV05
yadā na vilīnaṃ nāpi samaṃ tadobhayavastuni viśramayitavyā cittagatiḥ
T07
The nonlinearity of thisthat conditionality explains why heightened skillfulness when focused on the present moment can succeed in leading to the end of the kamma that has formed the experience of the entire cosmos
E
tadūrdhvaṃ ca pāvakasaṃvittyā pūrvadarśanasaṃskāraḥ prabodhanakṛtāt samyak smaraṇāt
T16
tataḥsamādhijāprajñā
GSP34
abhiṣiñcet kapālena kalaśair api cāṣṭabhiḥ
K12
ravivāra dera śāma aura somavāra subaha ko qarība haftebhara bāda kaī baiṃka khule baiṃkoṃ ke bāhara paise nikālane vāloṃ kī laṃbī katāreṃ dekhī gaīṃ
H
And those monks sire who have penetrated to the understanding of the Four Noble Truths seen the truths understood the Teaching who have crossed over perplexity in regard to the four fruits of recluseship and having obtained the bliss of the fruits share these fruits with others who are practicing rightly monks such as these sire are called fruitsellers in the Blessed Ones City of Dhamma
E
abheda eva hi prāpto rūpantasyaitadeva yat PVA
T11
mānuṣāmānuṣāste tviti vistaraḥ
T08