sentences
stringlengths
1
18.1k
label
stringclasses
76 values
mādhucchandasyāvabhirūpedvidevatyānāmprathamasyapuronuvākyeanvāha
GV02
na tadviṣayasaṃvittirnopalambhāvṛtikṣayaḥ nityatvādupalambhasya dvitīyasyāpyasaṃbhavāt
T04
sarveṣāmevadevānāmprītyai
GV02
Then as Ven
E
tatsampannam
GV02
tāṃs tu sarvān pṛthag bāṇair vānarapravaradhvajaḥ
GE07
tasmin varṣe naraḥ pāpaṃ kṛtvā dharmaṃ ca bho dvijāḥ
GP11
mongs pa thams cad spangs te dgra bcom pa mngon
T
viṣavegasaṃprayuktaṃ visphuritāṃgakriyopetam
GK18
sakṛd duṣṭaṃ ca yo mitraṃ punaḥ sandhātum icchati
GK22
ṛbhurvibhvāvājaindronoacchaityārbhavam
GV02
sabhī vyakti nayā sarjana nahīṃ kara sakate kiṃtu sabhīmeṃ isa grahaṇaśīlatā kā vikāsa kiyā jā sakatā hai
H
bebs pa dang
T
muhūrtam amṛtāmbhodhivīcīvilulitā iva
GSP35
niveditavato dautyaṃ nānumene vibhīṣaṇaḥ
GE09
gcin beu snabs dang bcas par byung bas so
T
da bcom ldan das kyis di skad du
T
śreyasī karipippalyāmabhayārāsnayorapi
T17
na cānantaradṛśyamānaṃ lokapaṅktyādi homādyanuṣṭhānaphalamapi tu tadupalambhaphalam
GSP29
takākusu ne vindhavāsa yā vindhavāsīse abhinna siddha karane kā prayāsakiyā hai
H
cintānicayacakrāṇi nānandāya dhanāni me saṃprasūtakalatrāṇi gṛhāṇyugrāpadāmiva
GSP27
bu
T
kecid bhagavataḥ śrāvakaveṣamātmānamabhinirmīya nānādivyagandhavarṣaṃ gaganādvavarṣuḥ
K10
tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau
GE09
tadā aścalalitam
T12
yady evaṃ tvam asmākaṃ sarveṣāṃ vṛddha iti
K01
PB tisro vāca udīrata iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante
GV02
likhet kṣipet
T02
antarikṣalokeṣu gārgīti
GV05
de ni bcom ldan das kyi mthus yin no snyam
T
tac ca sarvaṃ taroḥ pṛṣṭhāccandrasvāmī vilokayan nārāyaṇyā dadarśaikāṃ dāsīṃ sāpi tamaikṣata
GK21
ghaṭotkṣepaṇasāmānyasaṅkhyādiṣu dhiyo gatāḥ
T11
na madhyam upalabhyate sarvadharmaśūnyatāśūnyatām upādāya
K02
tatra kartrādikaṃ leśataḥ prāguktam
T16
sugrīve cāṅgade caiva vidhatsva matim uttamām
GE09
tatra ṛkṣo jāmbavān
GR14
gobaṃ icchāmi pupphā yeva bhaṭṭidālake nalakaggā
GK20
yathābhāsamanavasthitatvāt
T04
nityaśabdastāvannityamācaṣṭe anyathā na tatpratiṣedha ityarthaḥ
GSP29
abdula haka ansārī ke anusāra allāha kā hī artha hai pūjā premaaura ājñāpālana kā viṣaya jo sāre viśva para rājya karatā hai prārthanā kāuttara detā hai burāiyoṃ se bacātā hai jarūrateṃ pūrī karatā hai jo ākhoṃ seaujhala hai aura jñāna se pare hai
H
tasmātte sattamā viśiṣṭatamāḥ
GV05
bcud thams cad mar dang sgrol cig
T
gang gi tshe byang chub sems dpa bcom ldan das
T
hora rāja ne sāre deśa kotahasanahasa kara ḍālā
H
anena vāanena vāiti vikalpaḥ
GS38
maitreya āha
K03
iti prajñāpradīpena vilokitamahāpathaḥ
T09
sa yadi taddvayaṁ mitratāsulabhāya saujanyamūlakāya vā ālāpāya niyojayati
T02
nānyathedantayeticet idantayā viśiṣṭaṃ jñānaṃ nasannihitārthaniścayarūpam adhyakṣam akṣasāpekṣañ ca
XX
mahopekṣāvihāraṃ pratilabhate
XX
Breathing in long he discerns I am breathing in long or breathing out long he discerns I am breathing out long Or breathing in short he discerns I am breathing in short or breathing out short he discerns I am breathing out short He trains himself I will breathe in sensitive to the entire body He trains himself I will breathe out sensitive to the entire body He trains himself I will breathe in calming bodily fabrication He trains himself I will breathe out calming bodily fabrication Just as a skilled turner or his apprentice when making a long turn discerns I am making a long turn or when making a short turn discerns I am making a short turn in the same way the monk when breathing in long discerns I am breathing in long or breathing out long he discerns I am breathing out long He trains himself I will breathe in calming bodily fabrication He trains himself I will breathe out calming bodily fabrication
E
śādiyoṃ ke āgāmī sīzana aura niveśakoṃ kī kharīda se isake dāma carha gae haiṃ aura viśleṣakoṃ ke mutābiqa vaiśvika śeera bāzāra meṃ ā rahe utāracarhāva ke maddenazara niveśakoṃ kā bharosā sone meṃ aura jyādā barhatā jā rahahai
H
suhṛdityādi
GK16
ito dviyojane tāta bahumūlaphalodakaḥ
GE09
na kaṃcid dharmaṃ bhāvī vā karoty abhāvī vā karoti tat kasya hetoḥ
K03
kṛtaṃ tvayopavanaṃ tapovanam iti paśyāmi
GK20
bcom ldan das byon pa legs so
T
paritrāṇāya parirakṣaṇāya sādhūnāṃ sanmārgasthānām
GSP33
ṭhekedāra pareśāna haiṃ aura dūsare loga pareśāna hai unasebhī nasabandī ke keseja kī māṃga kī jātī hai
H
iti parikrāmati
GK20
yena tadviśeṣāya tatsādhanaviśeṣo pekṣyeta
GSP33
paritṛṣitā smo devasya darśanena GBM
K14
Then Mara the Evil One wanting to arouse fear horripilation terror in her wanting to make her fall away from concentration approached her addressed her in verse
E
yatra kṣāntiḥ
T03
laghudehānubhavanam avaśyaṃbhāvi vai tathā
GSP35
tatra yadāśrayamanādikālaprapañcadauṣṭhulyavāsanā yadālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ
XX
bold akṣara marks the beginning of the line
GK20
tāvatā hi kālena śakyaṃ śaucaāśauce jñātum
GS38
rājovāca
T09
juṣāṇo hastyamabhi vāvaśe va indrāya somaṃ madiraṃ juhota
GV01
āryāṣṭāṅgo mārgo lokottaro na ca kasyacid vigamena
K02
na mṛtau na jarāroge na cāpadi na yauvane tāś cintā na nikṛntanti hṛdayaṃ śaiśaveṣu yāḥ
GSP27
tasmātsmṛtisiddhāśramaphalānuvādena praṇavasevāphalamamṛtatvaṃ bruvanpraṇavasevāṃ stauti
GV05
āptātideśavākyārthasmaraṇasahakārīti
T16
sthāpenti buddhajñānasmin sattvakoṭīracintiyāḥ
XX
sukhāvatyām lokadhātāv upapatsyante
K07
caraka ne keśa evaṃ loma kī saṃkhyā hai
H
hā hato ham anātho ham ity ākrandaparo pi san
GSP35
trayastriṃśadakṣarāvaivirāṭ
GV02
jñātibhyāṃ vā sakhibhyāṃ vā sahāgatābhyāṃ samānamodanam pacedajaṃ vā tadaha
GV03
mthong lags so
T
svabhāvānupalabdhāv abhāvavyavahāraḥ sādhyaḥ
GSP28
sambandhananibandhanamityanumānaṃ sambhāvyate
T16
vibhāsamānaṃ nijaraśmimaṇḍale dhanurdharaṃ dīptaparaśvadhāyudham
GSP33
ṛkṣācchabhallabhallūkā gaṇḍake khaḍgakhaḍginau
GS25
production of nonentity If however
GSP31
cit
K10
vātānukūlita indradhanuṣa nagara kā sabasemahaṃgā restarāṃ
H
isī prakāra klīnārḍa ne bhī veśyāvṛtti kī paribhāṣā kīhai veśyāvṛtti eka bhedarahita aura dhana ke lie kiyā gayā yaunasambandha hai jisameṃ udvegātmaka udāsīnatā hotī hai
H
ca jambudvīpaḥ sphīto bhaviṣyati
K12
After his meal returning from his alms round he sits down crosses his legs holds his body erect and brings mindfulness to the fore
E
prāṇyaṅgaādīnāṃ samāhāra eva dvandvaḥ
GS24
yatra kāyas tatrākāśaṃ tasyāvakāśadānāt kāyasya tena saṃbandhaḥ prāptis tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati laghutvāc ca jale pādābhyāṃ viharati tatas tūrṇanābhitantumātre vihṛtya raśmiṣu viharati tato yatheṣṭam ākāśagatir asya bhavatīti
GSP34
tadā yā rākṣasī bhāryā siṃhalasya vaṇikpateḥ
K08
sa sparśenātigraheṇa gṛhītaḥ
GV05
punaraparaṃ subhūte
T02
yadi luñjanta iti lokāḥ
T03
vibhāvitāni hi tairduḥkhasamudayanirodhamārgārambaṇāni
K06
mahadādi
GSP31
etatsāmarthyena jñānajñeyābhidhānadayaḥ sarve saṃvṛtisatyatvenopadarśitāḥ saṃvṛtisatyasya paramārthasvabhāvanivṛttatvāt
T04