sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
mādhucchandasyāvabhirūpedvidevatyānāmprathamasyapuronuvākyeanvāha
|
GV02
|
na tadviṣayasaṃvittirnopalambhāvṛtikṣayaḥ nityatvādupalambhasya dvitīyasyāpyasaṃbhavāt
|
T04
|
sarveṣāmevadevānāmprītyai
|
GV02
|
Then as Ven
|
E
|
tatsampannam
|
GV02
|
tāṃs tu sarvān pṛthag bāṇair vānarapravaradhvajaḥ
|
GE07
|
tasmin varṣe naraḥ pāpaṃ kṛtvā dharmaṃ ca bho dvijāḥ
|
GP11
|
mongs pa thams cad spangs te dgra bcom pa mngon
|
T
|
viṣavegasaṃprayuktaṃ visphuritāṃgakriyopetam
|
GK18
|
sakṛd duṣṭaṃ ca yo mitraṃ punaḥ sandhātum icchati
|
GK22
|
ṛbhurvibhvāvājaindronoacchaityārbhavam
|
GV02
|
sabhī vyakti nayā sarjana nahīṃ kara sakate kiṃtu sabhīmeṃ isa grahaṇaśīlatā kā vikāsa kiyā jā sakatā hai
|
H
|
bebs pa dang
|
T
|
muhūrtam amṛtāmbhodhivīcīvilulitā iva
|
GSP35
|
niveditavato dautyaṃ nānumene vibhīṣaṇaḥ
|
GE09
|
gcin beu snabs dang bcas par byung bas so
|
T
|
da bcom ldan das kyis di skad du
|
T
|
śreyasī karipippalyāmabhayārāsnayorapi
|
T17
|
na cānantaradṛśyamānaṃ lokapaṅktyādi homādyanuṣṭhānaphalamapi tu tadupalambhaphalam
|
GSP29
|
takākusu ne vindhavāsa yā vindhavāsīse abhinna siddha karane kā prayāsakiyā hai
|
H
|
cintānicayacakrāṇi nānandāya dhanāni me saṃprasūtakalatrāṇi gṛhāṇyugrāpadāmiva
|
GSP27
|
bu
|
T
|
kecid bhagavataḥ śrāvakaveṣamātmānamabhinirmīya nānādivyagandhavarṣaṃ gaganādvavarṣuḥ
|
K10
|
tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau
|
GE09
|
tadā aścalalitam
|
T12
|
yady evaṃ tvam asmākaṃ sarveṣāṃ vṛddha iti
|
K01
|
PB tisro vāca udīrata iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante
|
GV02
|
likhet kṣipet
|
T02
|
antarikṣalokeṣu gārgīti
|
GV05
|
de ni bcom ldan das kyi mthus yin no snyam
|
T
|
tac ca sarvaṃ taroḥ pṛṣṭhāccandrasvāmī vilokayan nārāyaṇyā dadarśaikāṃ dāsīṃ sāpi tamaikṣata
|
GK21
|
ghaṭotkṣepaṇasāmānyasaṅkhyādiṣu dhiyo gatāḥ
|
T11
|
na madhyam upalabhyate sarvadharmaśūnyatāśūnyatām upādāya
|
K02
|
tatra kartrādikaṃ leśataḥ prāguktam
|
T16
|
sugrīve cāṅgade caiva vidhatsva matim uttamām
|
GE09
|
tatra ṛkṣo jāmbavān
|
GR14
|
gobaṃ icchāmi pupphā yeva bhaṭṭidālake nalakaggā
|
GK20
|
yathābhāsamanavasthitatvāt
|
T04
|
nityaśabdastāvannityamācaṣṭe anyathā na tatpratiṣedha ityarthaḥ
|
GSP29
|
abdula haka ansārī ke anusāra allāha kā hī artha hai pūjā premaaura ājñāpālana kā viṣaya jo sāre viśva para rājya karatā hai prārthanā kāuttara detā hai burāiyoṃ se bacātā hai jarūrateṃ pūrī karatā hai jo ākhoṃ seaujhala hai aura jñāna se pare hai
|
H
|
tasmātte sattamā viśiṣṭatamāḥ
|
GV05
|
bcud thams cad mar dang sgrol cig
|
T
|
gang gi tshe byang chub sems dpa bcom ldan das
|
T
|
hora rāja ne sāre deśa kotahasanahasa kara ḍālā
|
H
|
anena vāanena vāiti vikalpaḥ
|
GS38
|
maitreya āha
|
K03
|
iti prajñāpradīpena vilokitamahāpathaḥ
|
T09
|
sa yadi taddvayaṁ mitratāsulabhāya saujanyamūlakāya vā ālāpāya niyojayati
|
T02
|
nānyathedantayeticet idantayā viśiṣṭaṃ jñānaṃ nasannihitārthaniścayarūpam adhyakṣam akṣasāpekṣañ ca
|
XX
|
mahopekṣāvihāraṃ pratilabhate
|
XX
|
Breathing in long he discerns I am breathing in long or breathing out long he discerns I am breathing out long Or breathing in short he discerns I am breathing in short or breathing out short he discerns I am breathing out short He trains himself I will breathe in sensitive to the entire body He trains himself I will breathe out sensitive to the entire body He trains himself I will breathe in calming bodily fabrication He trains himself I will breathe out calming bodily fabrication Just as a skilled turner or his apprentice when making a long turn discerns I am making a long turn or when making a short turn discerns I am making a short turn in the same way the monk when breathing in long discerns I am breathing in long or breathing out long he discerns I am breathing out long He trains himself I will breathe in calming bodily fabrication He trains himself I will breathe out calming bodily fabrication
|
E
|
śādiyoṃ ke āgāmī sīzana aura niveśakoṃ kī kharīda se isake dāma carha gae haiṃ aura viśleṣakoṃ ke mutābiqa vaiśvika śeera bāzāra meṃ ā rahe utāracarhāva ke maddenazara niveśakoṃ kā bharosā sone meṃ aura jyādā barhatā jā rahahai
|
H
|
suhṛdityādi
|
GK16
|
ito dviyojane tāta bahumūlaphalodakaḥ
|
GE09
|
na kaṃcid dharmaṃ bhāvī vā karoty abhāvī vā karoti tat kasya hetoḥ
|
K03
|
kṛtaṃ tvayopavanaṃ tapovanam iti paśyāmi
|
GK20
|
bcom ldan das byon pa legs so
|
T
|
paritrāṇāya parirakṣaṇāya sādhūnāṃ sanmārgasthānām
|
GSP33
|
ṭhekedāra pareśāna haiṃ aura dūsare loga pareśāna hai unasebhī nasabandī ke keseja kī māṃga kī jātī hai
|
H
|
iti parikrāmati
|
GK20
|
yena tadviśeṣāya tatsādhanaviśeṣo pekṣyeta
|
GSP33
|
paritṛṣitā smo devasya darśanena GBM
|
K14
|
Then Mara the Evil One wanting to arouse fear horripilation terror in her wanting to make her fall away from concentration approached her addressed her in verse
|
E
|
yatra kṣāntiḥ
|
T03
|
laghudehānubhavanam avaśyaṃbhāvi vai tathā
|
GSP35
|
tatra yadāśrayamanādikālaprapañcadauṣṭhulyavāsanā yadālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ
|
XX
|
bold akṣara marks the beginning of the line
|
GK20
|
tāvatā hi kālena śakyaṃ śaucaāśauce jñātum
|
GS38
|
rājovāca
|
T09
|
juṣāṇo hastyamabhi vāvaśe va indrāya somaṃ madiraṃ juhota
|
GV01
|
āryāṣṭāṅgo mārgo lokottaro na ca kasyacid vigamena
|
K02
|
na mṛtau na jarāroge na cāpadi na yauvane tāś cintā na nikṛntanti hṛdayaṃ śaiśaveṣu yāḥ
|
GSP27
|
tasmātsmṛtisiddhāśramaphalānuvādena praṇavasevāphalamamṛtatvaṃ bruvanpraṇavasevāṃ stauti
|
GV05
|
āptātideśavākyārthasmaraṇasahakārīti
|
T16
|
sthāpenti buddhajñānasmin sattvakoṭīracintiyāḥ
|
XX
|
sukhāvatyām lokadhātāv upapatsyante
|
K07
|
caraka ne keśa evaṃ loma kī saṃkhyā hai
|
H
|
hā hato ham anātho ham ity ākrandaparo pi san
|
GSP35
|
trayastriṃśadakṣarāvaivirāṭ
|
GV02
|
jñātibhyāṃ vā sakhibhyāṃ vā sahāgatābhyāṃ samānamodanam pacedajaṃ vā tadaha
|
GV03
|
mthong lags so
|
T
|
svabhāvānupalabdhāv abhāvavyavahāraḥ sādhyaḥ
|
GSP28
|
sambandhananibandhanamityanumānaṃ sambhāvyate
|
T16
|
vibhāsamānaṃ nijaraśmimaṇḍale dhanurdharaṃ dīptaparaśvadhāyudham
|
GSP33
|
ṛkṣācchabhallabhallūkā gaṇḍake khaḍgakhaḍginau
|
GS25
|
production of nonentity If however
|
GSP31
|
cit
|
K10
|
vātānukūlita indradhanuṣa nagara kā sabasemahaṃgā restarāṃ
|
H
|
isī prakāra klīnārḍa ne bhī veśyāvṛtti kī paribhāṣā kīhai veśyāvṛtti eka bhedarahita aura dhana ke lie kiyā gayā yaunasambandha hai jisameṃ udvegātmaka udāsīnatā hotī hai
|
H
|
ca jambudvīpaḥ sphīto bhaviṣyati
|
K12
|
After his meal returning from his alms round he sits down crosses his legs holds his body erect and brings mindfulness to the fore
|
E
|
prāṇyaṅgaādīnāṃ samāhāra eva dvandvaḥ
|
GS24
|
yatra kāyas tatrākāśaṃ tasyāvakāśadānāt kāyasya tena saṃbandhaḥ prāptis tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati laghutvāc ca jale pādābhyāṃ viharati tatas tūrṇanābhitantumātre vihṛtya raśmiṣu viharati tato yatheṣṭam ākāśagatir asya bhavatīti
|
GSP34
|
tadā yā rākṣasī bhāryā siṃhalasya vaṇikpateḥ
|
K08
|
sa sparśenātigraheṇa gṛhītaḥ
|
GV05
|
punaraparaṃ subhūte
|
T02
|
yadi luñjanta iti lokāḥ
|
T03
|
vibhāvitāni hi tairduḥkhasamudayanirodhamārgārambaṇāni
|
K06
|
mahadādi
|
GSP31
|
etatsāmarthyena jñānajñeyābhidhānadayaḥ sarve saṃvṛtisatyatvenopadarśitāḥ saṃvṛtisatyasya paramārthasvabhāvanivṛttatvāt
|
T04
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.