sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
juhuyān mūrdhani kuśān savyena parigṛhya ca
|
GSD36
|
hama tumase tumako hī māṃgate hai tuma hameṃ apanā hī aṃśa pradāna karo tohameṃ saba kucha mila jāyegā
|
H
|
arjunaḥ praṇamati
|
GK20
|
antaraite trayo vedā bhṛgūn aṅgiraso nugāḥ
|
GV02
|
subhāṣitamidaṃ sūtraṃ vajrayānamanuttaram
|
K12
|
manuṣyātmabhāvañ ca pratilapsyanta iti
|
K03
|
ya eveme ntarātmanprāṇāstānasminnetaddadhāti tūṣṇīṃ ko hi tadveda yāvanta ime ntarātmanprāṇāḥ
|
GV03
|
gāyatrī vā ityavadhāraṇārtho vaiśabdaḥ
|
GV05
|
chittvā śirāṃsyasya nihaṃtumudyataḥ prakaṃpayankhaḍgamatisphuṭaṃ karaiḥ
|
GP12
|
tathā hy anabhinivṛttiś ca śrotravṇñānaṃ cobhāv etau dharmāv advayam advaidhīkāraṃ
|
K02
|
bcom ldan das kyis bka stsal pa
|
T
|
yadā punaḥ kṣatriyādibhiḥ prātilomyena vyabhicaritā brāhmaṇādyā vyāpādyante tadā govadhaprāyaścittāni yathārhaṃ yojyāni
|
GSD36
|
ston zla bring bo nas dpyid zla ra bai bar
|
T
|
daridraduṣkhitānāṃ ca satvānāṃ bhogasaṃvibhāgaṃ karoti
|
T04
|
agninayanaṃ ca tannivartyāgnihotrādikarmasiddhyartham
|
GSD36
|
tatrāṣṭāśītisāhasrā munayo gṛhamedhinaḥ
|
GSD36
|
na vijñāne carati
|
K03
|
raśmimāniti nāmnā ca kṛtvā saṃvardhya ca kramāt upanīya samaṃ sarvā vidyāḥ snehādaśikṣayat
|
GK21
|
That was an affliction for me
|
E
|
tasmād etān yogān matimāṃsic sañcivtya U yuñjīta sarvakāryeṣu
|
GS41
|
prastāva meṃ lībiyāī niveśa prādhikaraṇa lībiyāīkeṃdrīyabaiṃka aura lībiyāīneśanalaऑyalakaṃpanī kī saṃpatti zabtakarane ke bhī ādeśa die gae haiṃ
|
H
|
kācit punar aho bhāgyavatī yaśodharā yāsya dharmacāriṇīti vicintya ciram enaṃ stimitanayanāpaśyat
|
T09
|
ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ
|
GV01
|
ityākāśagatā vāṇī jātaharṣaṃ jagāda tam anugṛhṇanti hi prāyo devatā api tādṛśam
|
GK21
|
evaṃ caran skandhadhātvāyatanapratītyasamutpādeṣu pratītyasamutpādāṅgeṣu na tiṣṭhati
|
K03
|
ubhayoḥpārśvayoryatra tallolitamudāhṛtam
|
GK18
|
skad gzhan byin pa di la rgyu ci zhig mchis zhes gyis shig
|
T
|
atrāparastarkaḥ samudeti yat
|
T02
|
priyaṃvadā
|
GK17
|
The meeting of the three is contact Dependent on the intellect mental qualities there arises intellectconsciousness
|
E
|
lavanimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ BhP
|
GR14
|
sulabdhā me lābhā
|
K03
|
sabāhyābhyantaraṃ jñātvā śabdarāśyāvatārayet
|
GSP30
|
aṅginyaṅgatvamāptayorityatra cārthaḥ pūraṇīyaḥ
|
GK16
|
spangs te dgra bcom pa nyid mngon sum du byas
|
T
|
āveṇikeṣu buddhadharmeṣu mā etān dharmān dvayato manasikuru mādvayataḥ tat kasya hetoḥ
|
K03
|
RKV adhyāya
|
GP12
|
ditiṃ cāpi śivaḥ prāha prasanno vṛṣabhadhvajaḥ
|
GP11
|
so gnihotreṇeṣṭvāntam evāpaśyat
|
GV02
|
catvāronantapathāḥ
|
XX
|
nāsthitas tiṣṭhate bhāvaḥ sthito bhāvo na tiṣṭhati
|
T04
|
ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam
|
GV02
|
yatra śrāvakapratyekabuddhānāṃ tīrthyānāṃ ca agocaraḥ
|
XX
|
sarvatithau darśayāgakartavyatāṃ kalpasūtrakāra āha sarvāsu tithiṣvamāvāsyā kartavyāiti
|
GSP28
|
apekṣāto hi bhāvānāṃ kādācitke tvasabhbhavaḥ
|
T16
|
ata upāṃśuyājeti
|
GSP28
|
kiṃ nāma vastv athendratvaṃ yan muhūrtaṃ prajāpateḥ
|
GSP35
|
varcasaḥ dyāvāpṛthivī saṃgrahaṇī babhūvathuḥ varcaḥ gṛhītvā pṛthivīm anu sam carema yaśasam gāvaḥ gopatim upa tiṣṭhanti āyatīḥ yaśaḥ gṛhītvā pṛthivīm anu sam carema
|
GV00
|
teṣāmadarśanādityuktam
|
T04
|
If one were to ask Which agingdeath
|
E
|
te pi tat parṣanmaṇḍalaṃ sannipateyuḥ
|
K12
|
yāvadahaṃ paṇyaṃ visarjayitvā āgacchāmi
|
K10
|
nāma samādhiṃ samāpadyadaṃ sarvatathāgatakāyavākcittavajrabandhasamayannāma sarvatathāgatahṛdayaṃ
|
K12
|
vidyārthī aura anuśāsanaanuśāsana śāsana se bhinna hai
|
H
|
mathurādhipate rājño yathā śvapacasambhramaḥ
|
GSP35
|
In this way the mind gains quality it wont play truant or go straying off the path of goodness
|
E
|
abhyaset satataṃ yas tu vṛddhopi taruṇāyate
|
GSP34
|
This peace thus grows from the simple choice to keep looking at the minds fabrications as processes as actions and results
|
E
|
te bruvan
|
GV03
|
grong rdal dang ni grong khyer sreg
|
T
|
Rājā vayasya
|
GK20
|
taṃ paracakramadhvānaṃ mārgapratipannaṃ Bagchi
|
K12
|
lha dang mi ni rnams su gyur
|
T
|
There is the case where a certain person is practicing for the abandoning relinquishing of acquisitions
|
E
|
Kprāśyāpa ācamya vāṅ ma āsan nasoḥ prāṇa iti japitvājyotiṣmatyādityam upatiṣṭhate ud vayaṃ tamasas parīti
|
GSD37
|
trailokye krīḍatesau vai kāmarūpī mahābalaḥ
|
GSP30
|
na hy āyuṣmañ chāradvatīputra vāyudhātvasattāyāṃ vāyudhātuśūnyatāyāṃ vāyudhātuviviktatāyāṃ
|
K02
|
yadvaiyajñasyaskhalitamvāulbaṇamvābhavati
|
GV02
|
andhaviṣayaḥ andhakārasthapramātṛviṣayaḥ punaḥ yo nyo vyavahārosphuṭatāmayaḥ tatra te ābhāsā anyathā
|
GSP30
|
caśabdo tra yasmādarthe
|
GSP28
|
tad vidhiṃ vedaśāstreṣu kathitaṃ na kvacid api
|
K14
|
Saccaka the Nigaṇṭhason with his own hand served satisfied the community of monks headed by the Blessed One with exquisite staple nonstaple food
|
E
|
etena sidhyati pāramitāyāne sūtrasaṁkhyāparimitācāsīt
|
T16
|
evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā
|
K05
|
kālamākuñcitaṃ nikṣeptumudyataṃ tathā niṣīdatu vānaraiḥ ghaṭitasetubandhaṃ yathā ityeva
|
GK19
|
tebhyo saṃjñāṃ cakāra pitaiva putreṇa yuyudhe bhrātā
|
GV03
|
mṛdutāmranakhāṅguliśobhamukhaṃ
|
T01
|
yathā gayāśiraḥ puṇyaṃ surāṇāṃ ca yathā śilā
|
GP12
|
dharaṇīsamacittānāṃ sarvasattvāśrayapratiṣṭhānabhūtatayā
|
K09
|
Vāsavadattā
|
GK20
|
atha yadataḥ paro divo jyotirdīpyate iti
|
GSP33
|
viṣṇuḥ sṛjati bhūtāni viṣṇuḥ saṃharate prajāḥ
|
GK18
|
avidyamāno py asāv atra yadi bhaved dṛśya eva bhaved iti saṃbhavanaviṣaya upalabdhilakṣaṇaprāpta ity ucyate
|
XX
|
bslang ba byin te
|
T
|
imāni cānenāparājitāni Kurumiya
|
K10
|
soma tṛtīyasavana
|
GV02
|
vivakṣite ca vedārthe yatra yatra puruṣasya saṃdehaḥ sa sarvo pi vicāraśāstrasya viṣayaḥ
|
GSP28
|
anye rūpamevānityamiti
|
XX
|
pratiṣedhyasya vahner yaḥ svabhāvas tasya viruddhaṃ śītaṃ tena vyāptas tuṣārasparśas tasya cehopalabdhiḥ
|
T17
|
tpatti no
|
GK20
|
anyaratnāṃśca vai divyān kuryāt śubhamālikām
|
K12
|
pūrvataḥ ca yātā dūrodgatasya candramasaḥ grahaṇam kathayanti
|
GS41
|
ā no agne vayovṛdhaṃ rayiṃ pāvaka śaṃsyam
|
GV00
|
tasmād āgacchate lokaṃ śaśāṅkasya dvijottamāḥ
|
GP11
|
yathāvidhi yathāśāstram adhigamya pariṇīya anena vidhānena ghṛtābhyaṅgavāṅniyamādinā śuklavastrāṃ śucivratāṃ manovākkāyasaṃyatāṃ mitho rahasy ā garbhagrahaṇāt pratyṛtv ekavāraṃ gacchet
|
GSD36
|
tataḥ pūrvoktamantreṇa dharmamudrā vidhīyate
|
K12
|
If we didnt have goodwill for ourselves and the people around us the four noble truths wouldnt make any sense as an important teaching
|
E
|
śastā me bhagavān śrāvako haṃ bhagavataḥ
|
K01
|
sa ca samādhirddhividhaḥ
|
GSP36
|
anantāparyantatayā ākāśam iti nāma vyavahriyate
|
K02
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.