sentences
stringlengths
1
18.1k
label
stringclasses
76 values
juhuyān mūrdhani kuśān savyena parigṛhya ca
GSD36
hama tumase tumako hī māṃgate hai tuma hameṃ apanā hī aṃśa pradāna karo tohameṃ saba kucha mila jāyegā
H
arjunaḥ praṇamati
GK20
antaraite trayo vedā bhṛgūn aṅgiraso nugāḥ
GV02
subhāṣitamidaṃ sūtraṃ vajrayānamanuttaram
K12
manuṣyātmabhāvañ ca pratilapsyanta iti
K03
ya eveme ntarātmanprāṇāstānasminnetaddadhāti tūṣṇīṃ ko hi tadveda yāvanta ime ntarātmanprāṇāḥ
GV03
gāyatrī vā ityavadhāraṇārtho vaiśabdaḥ
GV05
chittvā śirāṃsyasya nihaṃtumudyataḥ prakaṃpayankhaḍgamatisphuṭaṃ karaiḥ
GP12
tathā hy anabhinivṛttiś ca śrotravṇñānaṃ cobhāv etau dharmāv advayam advaidhīkāraṃ
K02
bcom ldan das kyis bka stsal pa
T
yadā punaḥ kṣatriyādibhiḥ prātilomyena vyabhicaritā brāhmaṇādyā vyāpādyante tadā govadhaprāyaścittāni yathārhaṃ yojyāni
GSD36
ston zla bring bo nas dpyid zla ra bai bar
T
daridraduṣkhitānāṃ ca satvānāṃ bhogasaṃvibhāgaṃ karoti
T04
agninayanaṃ ca tannivartyāgnihotrādikarmasiddhyartham
GSD36
tatrāṣṭāśītisāhasrā munayo gṛhamedhinaḥ
GSD36
na vijñāne carati
K03
raśmimāniti nāmnā ca kṛtvā saṃvardhya ca kramāt upanīya samaṃ sarvā vidyāḥ snehādaśikṣayat
GK21
That was an affliction for me
E
tasmād etān yogān matimāṃsic sañcivtya U yuñjīta sarvakāryeṣu
GS41
prastāva meṃ lībiyāī niveśa prādhikaraṇa lībiyāīkeṃdrīyabaiṃka aura lībiyāīneśanalaऑyalakaṃpanī kī saṃpatti zabtakarane ke bhī ādeśa die gae haiṃ
H
kācit punar aho bhāgyavatī yaśodharā yāsya dharmacāriṇīti vicintya ciram enaṃ stimitanayanāpaśyat
T09
ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ
GV01
ityākāśagatā vāṇī jātaharṣaṃ jagāda tam anugṛhṇanti hi prāyo devatā api tādṛśam
GK21
evaṃ caran skandhadhātvāyatanapratītyasamutpādeṣu pratītyasamutpādāṅgeṣu na tiṣṭhati
K03
ubhayoḥpārśvayoryatra tallolitamudāhṛtam
GK18
skad gzhan byin pa di la rgyu ci zhig mchis zhes gyis shig
T
atrāparastarkaḥ samudeti yat
T02
priyaṃvadā
GK17
The meeting of the three is contact Dependent on the intellect mental qualities there arises intellectconsciousness
E
lavanimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ BhP
GR14
sulabdhā me lābhā
K03
sabāhyābhyantaraṃ jñātvā śabdarāśyāvatārayet
GSP30
aṅginyaṅgatvamāptayorityatra cārthaḥ pūraṇīyaḥ
GK16
spangs te dgra bcom pa nyid mngon sum du byas
T
āveṇikeṣu buddhadharmeṣu mā etān dharmān dvayato manasikuru mādvayataḥ tat kasya hetoḥ
K03
RKV adhyāya
GP12
ditiṃ cāpi śivaḥ prāha prasanno vṛṣabhadhvajaḥ
GP11
so gnihotreṇeṣṭvāntam evāpaśyat
GV02
catvāronantapathāḥ
XX
nāsthitas tiṣṭhate bhāvaḥ sthito bhāvo na tiṣṭhati
T04
ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam
GV02
yatra śrāvakapratyekabuddhānāṃ tīrthyānāṃ ca agocaraḥ
XX
sarvatithau darśayāgakartavyatāṃ kalpasūtrakāra āha sarvāsu tithiṣvamāvāsyā kartavyāiti
GSP28
apekṣāto hi bhāvānāṃ kādācitke tvasabhbhavaḥ
T16
ata upāṃśuyājeti
GSP28
kiṃ nāma vastv athendratvaṃ yan muhūrtaṃ prajāpateḥ
GSP35
varcasaḥ dyāvāpṛthivī saṃgrahaṇī babhūvathuḥ varcaḥ gṛhītvā pṛthivīm anu sam carema yaśasam gāvaḥ gopatim upa tiṣṭhanti āyatīḥ yaśaḥ gṛhītvā pṛthivīm anu sam carema
GV00
teṣāmadarśanādityuktam
T04
If one were to ask Which agingdeath
E
te pi tat parṣanmaṇḍalaṃ sannipateyuḥ
K12
yāvadahaṃ paṇyaṃ visarjayitvā āgacchāmi
K10
nāma samādhiṃ samāpadyadaṃ sarvatathāgatakāyavākcittavajrabandhasamayannāma sarvatathāgatahṛdayaṃ
K12
vidyārthī aura anuśāsanaanuśāsana śāsana se bhinna hai
H
mathurādhipate rājño yathā śvapacasambhramaḥ
GSP35
In this way the mind gains quality it wont play truant or go straying off the path of goodness
E
abhyaset satataṃ yas tu vṛddhopi taruṇāyate
GSP34
This peace thus grows from the simple choice to keep looking at the minds fabrications as processes as actions and results
E
te bruvan
GV03
grong rdal dang ni grong khyer sreg
T
Rājā vayasya
GK20
taṃ paracakramadhvānaṃ mārgapratipannaṃ Bagchi
K12
lha dang mi ni rnams su gyur
T
There is the case where a certain person is practicing for the abandoning relinquishing of acquisitions
E
Kprāśyāpa ācamya vāṅ ma āsan nasoḥ prāṇa iti japitvājyotiṣmatyādityam upatiṣṭhate ud vayaṃ tamasas parīti
GSD37
trailokye krīḍatesau vai kāmarūpī mahābalaḥ
GSP30
na hy āyuṣmañ chāradvatīputra vāyudhātvasattāyāṃ vāyudhātuśūnyatāyāṃ vāyudhātuviviktatāyāṃ
K02
yadvaiyajñasyaskhalitamvāulbaṇamvābhavati
GV02
andhaviṣayaḥ andhakārasthapramātṛviṣayaḥ punaḥ yo nyo vyavahārosphuṭatāmayaḥ tatra te ābhāsā anyathā
GSP30
caśabdo tra yasmādarthe
GSP28
tad vidhiṃ vedaśāstreṣu kathitaṃ na kvacid api
K14
Saccaka the Nigaṇṭhason with his own hand served satisfied the community of monks headed by the Blessed One with exquisite staple nonstaple food
E
etena sidhyati pāramitāyāne sūtrasaṁkhyāparimitācāsīt
T16
evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā
K05
kālamākuñcitaṃ nikṣeptumudyataṃ tathā niṣīdatu vānaraiḥ ghaṭitasetubandhaṃ yathā ityeva
GK19
tebhyo saṃjñāṃ cakāra pitaiva putreṇa yuyudhe bhrātā
GV03
mṛdutāmranakhāṅguliśobhamukhaṃ
T01
yathā gayāśiraḥ puṇyaṃ surāṇāṃ ca yathā śilā
GP12
dharaṇīsamacittānāṃ sarvasattvāśrayapratiṣṭhānabhūtatayā
K09
Vāsavadattā
GK20
atha yadataḥ paro divo jyotirdīpyate iti
GSP33
viṣṇuḥ sṛjati bhūtāni viṣṇuḥ saṃharate prajāḥ
GK18
avidyamāno py asāv atra yadi bhaved dṛśya eva bhaved iti saṃbhavanaviṣaya upalabdhilakṣaṇaprāpta ity ucyate
XX
bslang ba byin te
T
imāni cānenāparājitāni Kurumiya
K10
soma tṛtīyasavana
GV02
vivakṣite ca vedārthe yatra yatra puruṣasya saṃdehaḥ sa sarvo pi vicāraśāstrasya viṣayaḥ
GSP28
anye rūpamevānityamiti
XX
pratiṣedhyasya vahner yaḥ svabhāvas tasya viruddhaṃ śītaṃ tena vyāptas tuṣārasparśas tasya cehopalabdhiḥ
T17
tpatti no
GK20
anyaratnāṃśca vai divyān kuryāt śubhamālikām
K12
pūrvataḥ ca yātā dūrodgatasya candramasaḥ grahaṇam kathayanti
GS41
ā no agne vayovṛdhaṃ rayiṃ pāvaka śaṃsyam
GV00
tasmād āgacchate lokaṃ śaśāṅkasya dvijottamāḥ
GP11
yathāvidhi yathāśāstram adhigamya pariṇīya anena vidhānena ghṛtābhyaṅgavāṅniyamādinā śuklavastrāṃ śucivratāṃ manovākkāyasaṃyatāṃ mitho rahasy ā garbhagrahaṇāt pratyṛtv ekavāraṃ gacchet
GSD36
tataḥ pūrvoktamantreṇa dharmamudrā vidhīyate
K12
If we didnt have goodwill for ourselves and the people around us the four noble truths wouldnt make any sense as an important teaching
E
śastā me bhagavān śrāvako haṃ bhagavataḥ
K01
sa ca samādhirddhividhaḥ
GSP36
anantāparyantatayā ākāśam iti nāma vyavahriyate
K02