sentences
stringlengths
1
18.1k
label
stringclasses
76 values
viśuddhiprabhedato mokṣabhāgīyāni pratītya nirvedhabhāgīyotpattito yāvaddarśanabhāvanāmārgānupūrvyārhattvaprāptitaḥ
T06
bhavantastviha santāpaṃ māṃ kurudhvaṃ maharṣayaḥ
GP12
dharmavratair virahitā niyuddhakuśalāś ca ye manujāḥ
GS41
mama dāsyati ko bhikṣāṃ tvatpāṇikṣīṇasaṃpadaḥ
GK22
tataśca asanniti avidyamānobhayāsiddhaḥ
T11
pūrvapāde hy āmalakarasāyanānyuktāni ihāpyāmalakarasāyanāni santīti prāṇakāmīyam anantaram ucyate
GS40
jo javāna barhiyā bāla banātā hai usakī barī khātira hotī hai kiṃtubāla dārhī māghaphāgunacaita aura āśvinakārtika meṃ banāye jāte haiṃ
H
śulkakarayayativāhyakṛtākaṇḍikayā tadratnaṃ mārgayatoti ca
T08
duḥkhamokṣakarā namaste nātha
XX
So first get the mind in a good mood
E
dāridryajananī yasya sthitā tvaṃ durbhagā gṛhe
GK22
agocarosāviha sarvaprāṇināṃ
XX
apraila san ko ajamera se rājamala loḍhā ke saṃpādana meṃ jaina dhvaja kāprakāśana śurū huā
H
So why do we think its happiness
E
etatpuṇyavipākaiśca sa supāyavrataṃ caret
K09
syonākaśukanāsarkṣadīrghavṛntakuṭannaṭāḥ
GS25
Regarding this monk I say that he has a task to do with heedfulness
E
bhadantakumāralātaḥ paśyati vātāyanapraviṣṭasyāntaḥpārśvadvaye pi truṭayaḥ santi
T07
sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram
GR13
āpaititatprathamamvajrarūpam
GV02
na ca taistathāgatalokottarakuśalamūlapariniṣpannāḥ sarvabuddhakṣetrapariśuddhivikurvitābhijñā jñātāḥ
K09
na tu viparītasamutthitāḥ
T04
imam agne camasaṃ
GV06
kriyāyai karaṇaṃ tasya dṛṣṭaḥ pratinidhis tathā
GS24
tatra pānaṃ vidhīyate
GS40
siddheśvare mahārāja kāśyapeyairmahātmabhiḥ
GP12
śobhano varṇo yasya tat suvarṇaṃ kāṃcanaṃ svarṇaṃ suvarṇaṃ kanakam iti maṇīratnam
GK23
ākāśakakṣā sā jñeyā karavyāptis tathā raveH
GS41
avikriyatvāt
GSP33
tāmraśāṭīyāḥ
T17
sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda
GV02
So when youve developed your skills with the first most blatant type of satipatthana you dont have to move far to take up the more subtle ones
E
yaḥ somaḥ kalaśeṣvā antaḥ pavitra āhitaḥ
GV00
brtan od srung stobs bcu ldan la brten te yin
T
mitretyādi
T08
bubhukṣitasya vā praṇītam annaṃ
T04
putrān mṛtān samīkṣyātha na bhaviṣyanti mātaraḥ
GE09
soma ekādaśinī
GV02
draṣṭavyaḥ
GR14
prāntāraktavilocanāñcaladarīvyagrālpamakṣībhaya prodbhūtobhayaśṛṅgakoṭivigalacchaivālavallīsakhaiḥ
GK22
dbul po rnams su tshim par byas
T
ātmāyattāni cāsya rūpakaraṇāni pṛthivyādīni
GR13
samyaksaṃbodhau niyojayati evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ
K05
anupūrveṇa vakṣyāmi śṛṇutedaṃ vaco mama
T08
lpamvā mū pā
T16
pṛṣṭhamadhyanayanaupari sthitāḥ
GS41
iti samānatvān nādvaitavādinā parihartavyo doṣaḥ
GSP33
vāryante yadi cāpsaraḥpariṣadā te cāmarāḍambarair udvelladbhujavallikaṅkaṇajhaṇatkāras tadā duḥsahaḥ
GK22
sukumāram abhidhyāyet sarvāṅgeṣu mano dadhat
GP10
chando gāyatrī chandas triṣṭup chando jagatī chando nuṣṭup chando virāṭ chando bṛhatī
GV00
Sva Roy
T08
āja phira ḍālī ṭhākura akelī haiṃ para unheṃ kisī bāta kā pachatāvā nahīṃ
H
prakṛteḥ prakṛtiḥ pradhānaṃ sattvarajastamasāṃ guṇānāṃ sāmyāvasthā
GSP33
yo haṃ vastvavindan anupalabhamāno samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti
K05
māyakāra yatha vidyaśikṣito jīvikārtha bahukāya darśayī
K09
karūṣasya ca kārūṣāḥ kṣatriyā yuddhadurmadāḥ
GP11
They simply did not believe Him and they told Him so
E
rgyal srid blangs so
T
tshar gcad pai gnas kyi nang na di lta ste
T
yasmād evam
GSP33
arthasiddhinibandhanaṃ mithyājñānam ācāryasyāpi nābhimatam iti sāmarthyād darśayati
GSP28
śvapaca
GS24
ātmano bhairavaṃ rūpaṃ kṛtvā caiva sudāruṇam
GR13
evamukta iti
T03
sha kha rai tshong khang gi sgo phye ba na byor len gyi bu ongs nas
T
ālambanatvahānaṃ ca yathākārāntarāvabhāse cakṣuḥsaṃyuktasya tathāgrahaṇe pi
GSP33
avirahitā bodhisattvasamavadhānena
K09
yaṃ śrutvā sarvam evedaṃ bhrāntimātram iti svayam
GSP35
de nas de gtor ma dang yo byad kyi phyir slar song nas
T
devī vāsavadattā
GK16
prayukto bhedamākhyāti prayogaḥ svāṅgasiddhaye
GR13
evaṃ vilayatāṃ yāti vidhinānena yoṣitām
GR13
kṣobhaṃ naivābhiyātaḥ suranaranamitaḥ pātu vaḥ śākyasiṃhaḥ
T01
tīvraduḥkhāgnisaṃtapta ante māṃ svakṛte phalaṃ
K14
tathā bhrāmyati jīvākhyā prāṇāprāṇākhyānokaje
GSP30
itavṛttetyādinā ślokadvayena yaduktaṃ tadviruddhaṃ vistareṇetyardhaślokenāha
GK16
tadyathāsti vaśirājaṃ nāma maṇiratnaṃ yajjambudvīpagatameva catvāriṃśadyojanasahasrasthitānāṃ candrasūryamaṇḍalānāṃ bhavanavimānapratibhāsavyūhān
K09
visuna pura se do mīla pūraba maṃjīrā ṭaṃḍā meṃ jūna dasa jhopariyoṃ meṃ kevala eka śanicara kī khera kā banī thā
H
gāyantya uccair amum eva saṃhatā vicikyur unmattakavad vanād vanam
GP10
de rnams kyis de dag la dris pa
T
jñātavyaṃ manasā cālamambitavyam
T05
anyāni cānekāni guṇasahasrāṇi pratilapsyate
K10
chu klung dang
T
ekatvapratyayavidhijanitena pratyayena vidhinimittabhedapratyayasyopamarditatvādyamaniyamādyanupapattiḥ parivrājakasyeti cet na
GV05
siṣeve ca tayā sākaṃ jīvalokasukhaṃ tataḥ chāyayeva dinādhīśaḥ parivartitarūpayā
GK21
nādhikṛtādhikārasambhavaḥ
GSP28
satyam etat parijñāya buddhaṃ smṛtvā tathāvadat
K14
yau te pakṣau PS
GV06
priyaṃ śvaśurayoḥ kuryāḥ putrayoḥ paripālanam
T09
manoharau prajvalacāruveśau
GP11
tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā
K10
These are kidney beans
E
tamindramjohavīmimatsyapāyitemahoasmāasmāityanurūpaḥ
GV06
nang ga la ni brtan par bya
T
iti dve prathame girayas te yat te madhyaṃ yās te prācīr mā naḥ paścād grīṣmas te
GV06
vyarthābhidhānā bata lokapālā viproṣitā vā śrutimātrakaṃ vā
T09
bahvapatye mahāpatye marīces tu parigrahaḥ
GP11
niṣaṇṇo bhagavān prajñapta evāsane
K10
upekṣate gataṃ vastu saṃprāptamanuvartate na kṣubdho na ca vākṣubdho bhāti pūrṇa ivārṇavaḥ
GSP27
So dont be worried as you die householder
E