sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
viśuddhiprabhedato mokṣabhāgīyāni pratītya nirvedhabhāgīyotpattito yāvaddarśanabhāvanāmārgānupūrvyārhattvaprāptitaḥ
|
T06
|
bhavantastviha santāpaṃ māṃ kurudhvaṃ maharṣayaḥ
|
GP12
|
dharmavratair virahitā niyuddhakuśalāś ca ye manujāḥ
|
GS41
|
mama dāsyati ko bhikṣāṃ tvatpāṇikṣīṇasaṃpadaḥ
|
GK22
|
tataśca asanniti avidyamānobhayāsiddhaḥ
|
T11
|
pūrvapāde hy āmalakarasāyanānyuktāni ihāpyāmalakarasāyanāni santīti prāṇakāmīyam anantaram ucyate
|
GS40
|
jo javāna barhiyā bāla banātā hai usakī barī khātira hotī hai kiṃtubāla dārhī māghaphāgunacaita aura āśvinakārtika meṃ banāye jāte haiṃ
|
H
|
śulkakarayayativāhyakṛtākaṇḍikayā tadratnaṃ mārgayatoti ca
|
T08
|
duḥkhamokṣakarā namaste nātha
|
XX
|
So first get the mind in a good mood
|
E
|
dāridryajananī yasya sthitā tvaṃ durbhagā gṛhe
|
GK22
|
agocarosāviha sarvaprāṇināṃ
|
XX
|
apraila san ko ajamera se rājamala loḍhā ke saṃpādana meṃ jaina dhvaja kāprakāśana śurū huā
|
H
|
So why do we think its happiness
|
E
|
etatpuṇyavipākaiśca sa supāyavrataṃ caret
|
K09
|
syonākaśukanāsarkṣadīrghavṛntakuṭannaṭāḥ
|
GS25
|
Regarding this monk I say that he has a task to do with heedfulness
|
E
|
bhadantakumāralātaḥ paśyati vātāyanapraviṣṭasyāntaḥpārśvadvaye pi truṭayaḥ santi
|
T07
|
sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram
|
GR13
|
āpaititatprathamamvajrarūpam
|
GV02
|
na ca taistathāgatalokottarakuśalamūlapariniṣpannāḥ sarvabuddhakṣetrapariśuddhivikurvitābhijñā jñātāḥ
|
K09
|
na tu viparītasamutthitāḥ
|
T04
|
imam agne camasaṃ
|
GV06
|
kriyāyai karaṇaṃ tasya dṛṣṭaḥ pratinidhis tathā
|
GS24
|
tatra pānaṃ vidhīyate
|
GS40
|
siddheśvare mahārāja kāśyapeyairmahātmabhiḥ
|
GP12
|
śobhano varṇo yasya tat suvarṇaṃ kāṃcanaṃ svarṇaṃ suvarṇaṃ kanakam iti maṇīratnam
|
GK23
|
ākāśakakṣā sā jñeyā karavyāptis tathā raveH
|
GS41
|
avikriyatvāt
|
GSP33
|
tāmraśāṭīyāḥ
|
T17
|
sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda
|
GV02
|
So when youve developed your skills with the first most blatant type of satipatthana you dont have to move far to take up the more subtle ones
|
E
|
yaḥ somaḥ kalaśeṣvā antaḥ pavitra āhitaḥ
|
GV00
|
brtan od srung stobs bcu ldan la brten te yin
|
T
|
mitretyādi
|
T08
|
bubhukṣitasya vā praṇītam annaṃ
|
T04
|
putrān mṛtān samīkṣyātha na bhaviṣyanti mātaraḥ
|
GE09
|
soma ekādaśinī
|
GV02
|
draṣṭavyaḥ
|
GR14
|
prāntāraktavilocanāñcaladarīvyagrālpamakṣībhaya prodbhūtobhayaśṛṅgakoṭivigalacchaivālavallīsakhaiḥ
|
GK22
|
dbul po rnams su tshim par byas
|
T
|
ātmāyattāni cāsya rūpakaraṇāni pṛthivyādīni
|
GR13
|
samyaksaṃbodhau niyojayati evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ
|
K05
|
anupūrveṇa vakṣyāmi śṛṇutedaṃ vaco mama
|
T08
|
lpamvā mū pā
|
T16
|
pṛṣṭhamadhyanayanaupari sthitāḥ
|
GS41
|
iti samānatvān nādvaitavādinā parihartavyo doṣaḥ
|
GSP33
|
vāryante yadi cāpsaraḥpariṣadā te cāmarāḍambarair udvelladbhujavallikaṅkaṇajhaṇatkāras tadā duḥsahaḥ
|
GK22
|
sukumāram abhidhyāyet sarvāṅgeṣu mano dadhat
|
GP10
|
chando gāyatrī chandas triṣṭup chando jagatī chando nuṣṭup chando virāṭ chando bṛhatī
|
GV00
|
Sva Roy
|
T08
|
āja phira ḍālī ṭhākura akelī haiṃ para unheṃ kisī bāta kā pachatāvā nahīṃ
|
H
|
prakṛteḥ prakṛtiḥ pradhānaṃ sattvarajastamasāṃ guṇānāṃ sāmyāvasthā
|
GSP33
|
yo haṃ vastvavindan anupalabhamāno samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti
|
K05
|
māyakāra yatha vidyaśikṣito jīvikārtha bahukāya darśayī
|
K09
|
karūṣasya ca kārūṣāḥ kṣatriyā yuddhadurmadāḥ
|
GP11
|
They simply did not believe Him and they told Him so
|
E
|
rgyal srid blangs so
|
T
|
tshar gcad pai gnas kyi nang na di lta ste
|
T
|
yasmād evam
|
GSP33
|
arthasiddhinibandhanaṃ mithyājñānam ācāryasyāpi nābhimatam iti sāmarthyād darśayati
|
GSP28
|
śvapaca
|
GS24
|
ātmano bhairavaṃ rūpaṃ kṛtvā caiva sudāruṇam
|
GR13
|
evamukta iti
|
T03
|
sha kha rai tshong khang gi sgo phye ba na byor len gyi bu ongs nas
|
T
|
ālambanatvahānaṃ ca yathākārāntarāvabhāse cakṣuḥsaṃyuktasya tathāgrahaṇe pi
|
GSP33
|
avirahitā bodhisattvasamavadhānena
|
K09
|
yaṃ śrutvā sarvam evedaṃ bhrāntimātram iti svayam
|
GSP35
|
de nas de gtor ma dang yo byad kyi phyir slar song nas
|
T
|
devī vāsavadattā
|
GK16
|
prayukto bhedamākhyāti prayogaḥ svāṅgasiddhaye
|
GR13
|
evaṃ vilayatāṃ yāti vidhinānena yoṣitām
|
GR13
|
kṣobhaṃ naivābhiyātaḥ suranaranamitaḥ pātu vaḥ śākyasiṃhaḥ
|
T01
|
tīvraduḥkhāgnisaṃtapta ante māṃ svakṛte phalaṃ
|
K14
|
tathā bhrāmyati jīvākhyā prāṇāprāṇākhyānokaje
|
GSP30
|
itavṛttetyādinā ślokadvayena yaduktaṃ tadviruddhaṃ vistareṇetyardhaślokenāha
|
GK16
|
tadyathāsti vaśirājaṃ nāma maṇiratnaṃ yajjambudvīpagatameva catvāriṃśadyojanasahasrasthitānāṃ candrasūryamaṇḍalānāṃ bhavanavimānapratibhāsavyūhān
|
K09
|
visuna pura se do mīla pūraba maṃjīrā ṭaṃḍā meṃ jūna dasa jhopariyoṃ meṃ kevala eka śanicara kī khera kā banī thā
|
H
|
gāyantya uccair amum eva saṃhatā vicikyur unmattakavad vanād vanam
|
GP10
|
de rnams kyis de dag la dris pa
|
T
|
jñātavyaṃ manasā cālamambitavyam
|
T05
|
anyāni cānekāni guṇasahasrāṇi pratilapsyate
|
K10
|
chu klung dang
|
T
|
ekatvapratyayavidhijanitena pratyayena vidhinimittabhedapratyayasyopamarditatvādyamaniyamādyanupapattiḥ parivrājakasyeti cet na
|
GV05
|
siṣeve ca tayā sākaṃ jīvalokasukhaṃ tataḥ chāyayeva dinādhīśaḥ parivartitarūpayā
|
GK21
|
nādhikṛtādhikārasambhavaḥ
|
GSP28
|
satyam etat parijñāya buddhaṃ smṛtvā tathāvadat
|
K14
|
yau te pakṣau PS
|
GV06
|
priyaṃ śvaśurayoḥ kuryāḥ putrayoḥ paripālanam
|
T09
|
manoharau prajvalacāruveśau
|
GP11
|
tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā
|
K10
|
These are kidney beans
|
E
|
tamindramjohavīmimatsyapāyitemahoasmāasmāityanurūpaḥ
|
GV06
|
nang ga la ni brtan par bya
|
T
|
iti dve prathame girayas te yat te madhyaṃ yās te prācīr mā naḥ paścād grīṣmas te
|
GV06
|
vyarthābhidhānā bata lokapālā viproṣitā vā śrutimātrakaṃ vā
|
T09
|
bahvapatye mahāpatye marīces tu parigrahaḥ
|
GP11
|
niṣaṇṇo bhagavān prajñapta evāsane
|
K10
|
upekṣate gataṃ vastu saṃprāptamanuvartate na kṣubdho na ca vākṣubdho bhāti pūrṇa ivārṇavaḥ
|
GSP27
|
So dont be worried as you die householder
|
E
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.