sentences
stringlengths
1
18.1k
label
stringclasses
76 values
The man who is fond of sleep and company inactive and lazy and manifesting anger this is the cause of his downfall
E
pākhaṇḍino ye vedasya prāmāṇyam eva necchanti nagnāḥ saugatādayaḥ
GSD36
Now that there is no pain and that its removal is
GSP31
ina meṃ se adhikatara skūloṃ ne garība baccoṃ ke lie ārakṣita sīṭoṃ ko bharane meṃ koī dilacaspī nahīṃ dikhāī nā hī isa koṭe kī khālī bacī sīṭoṃ kā byaurā śikṣāvibhāga ko bhejā gayā
H
sa saṃkhyāpayati
GV03
nīrāgam eva patati tadvat kāryeṣu dhīradhīḥ
GSP35
catvāraḥ pārājikā dharmāḥ
T17
su de bzhin gshegs pai sku gdung gi mchod rten
T
sarvapāpādhikaṃ pāpaṃ bālahatyā dvijottama
GP12
kāruṇikaṁ cittaṁ pratyakṣīkṛtya bodhisattvaḥ kadāpi dvidhāgrastaḥ na babhūva
T02
yadi vākhilabhāvānāmabhedāttadatattvataḥ
GSP33
la smras pa bram zei khyeu dag
T
pratiṣṭhānayogena dānapāramitāyāṃ carati tatra ca na pratiṣṭhate
K03
tathā hi kāyena viviktu bhoti
XX
When you ask questions like this and gain favorable results the mind can settle down into deeper and deeper levels of solidity
E
cig
T
tam ādāyāgamac chīghraṃ gautamyā dakṣiṇe taṭe
GP11
viśeṣagāminīprāpto bhavati bodhisattvatīkṣṇendriyatāvivardhanatāyai
K09
yad ucyate navakāraśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā
K02
na hayadṛṣṭimātreṇārthasyāsambhavaḥ
T16
ekakālaṃ dvikālaṃ vā trikālaṃ cāpi yaḥ sadā
GP12
pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha
GE09
āsasāda kharo rāmaṃ namucir vāsavaṃ yathā
GE09
tathā ca smṛtiḥ
GSP33
devīguṇaṇialaṇibaddhe kkhu tassiṃ jaṇe kudo edaṃ
GK20
kṣiptaṃ pañcasu tīrtheṣu tadbhūyāt tīrthamuttamam
GP12
yogābhyāsaviśeṣaśāntamatibhir vāyvambumūlāśanair
T09
koṣṭhāgāragate bhṛguputre puṣyasthe ca girām prabhaviṣṇau
GS41
upaśyāmayā saheti
GS39
With the abandoning and eradication of stinginess as to ones family stinginess as to ones gains stinginess as to ones status stinginess as to the Dhamma the holy life is fulfilled
E
sarvadvandvavinirmuktāḥ sarvābādhāvivarjitāḥ
GR12
tatra prāptvā te devās taṃ prabhum arthyābhir bahvībhiḥ stutibhir īḍayitvā ca svāgamanābhilāṣam iti procuḥ
GK23
ājyāhutīr juhuyāt
GV06
tac ca sūryaprabhasyaitat siddham adya mahad dhanuḥ svocitāni vayasyās tat sādhayantv asya tāny amī
GK21
nga nyid kyis de na grong khyer brgyad khri bzhi stong du mchod sbyin gyi gnas brtsigs te
T
kyoṃki sara kāra usake dāma aisā rakhatī haiki jisase nirbala varga ke loga himmata nahīṃ kara pāte hai isaliye pravara samitikī bāta maiṃne kī hai jahāṃ jākara aise niyama banāye jāya jisase jisa uddeśya keliye kārya kiyā jā rahā hai usakī pūrti ho sake
H
atha khalu bhagavān śākyamunistathāgataḥ pūrvayogamavocat
K10
annaṃ yā
GV05
dge dun gyis bzod cing gnang nas dge dun gyis
T
yato sya paro vakāśaṃ labheta
T04
When one remains focused on the inconstancy of the six media of sensory contact one takes a stance in the loathsomeness of contact That is ones reward
E
tāmraparṇī vegavatī brahmalokaphalaprade
GP12
darbheṇa deva jātena divi ṣṭambhena śaśvat id tena aham śaśvataḥ janām asanam sanavāni ca
GV00
yaji kriyāpi dravyasya viśeṣādaparā na hi
T11
vṛkṣagulmalatāvallyo gṛhāṇi ca samantataḥ
GP12
jñānaprajñādhigamyā kimapi paratarānuttarā satyāsaṃvit
T09
taṃ prasenajitaṃ divyaṃ maṇiratnaṃ syamantakam
GP11
prathamas taraṅgaḥ avyādvo vighnavidhvaṃsakīrtistambhamivotkṣipan karaṃ gaṇapatiḥ krīḍālīnabhṛṅgākṣarāvalim
GK21
pratyātmādhigamāryajñānagocaralakṣaṇaṃ bahirdhā te mahāmate asaṃkathyāḥ
XX
Āraṇyikā sabhayam apasṛtya tiṣṭhati
GK20
Va api vā bhojayetbhuj
GSD37
tate brahmaghane nitye saṃbhavanti na kalpanāḥ vicchittayaḥ payorāśau yathā rāma na sanmayāḥ
GSP27
I tell you monks awarenessrelease through good will has the beautiful as its excellence in the case of one who has penetrated to no higher release
E
ārā
T17
devendrasyeva vihitaṃ rājasiṃhena bho dvijāḥ
GP11
tatra tīrthe tu yaḥ snātvā bhaktyā liṅgaṃ prapūjayet
GP12
vināupaghātena pipīlikānām
GS41
subhikṣaḥ
T17
kṣattriyaparamparayaiveyaṃ vidyatāvantaṃ kālamāgatā
GV05
kha dog ngan pa
T
ecaāīvī eḍsa meṃ imyūna sisṭama kī kamajorī se honevāle rogoṃ kī lisṭa barhī hai poliyo cikanapaksa aura maṃpsa cupakecupake vāpasa lauṭe haiṃ
H
sarvato bhyadravan droṇaṃ kuntīputrapurogamāḥ
GE07
saṃsṛṣṭāṃ ca vatsenaanimitte
GSD37
tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti
GV05
bhākharā se pānī milane ke kāraṇa hī kanṭrībyūśana de rahehaiṃ kyoṃki vahāṃ se hameṃ pānī acchā mila rahā hai
H
gehemehī
GS24
And no one approached the Blessed One except for the one who brought almsfood
E
hṛddeśe tarjanīpāśaṃ padmaṃ paraśuṃ ca vāmataḥ
T02
para aṃta meṃ use relave aspatāla meṃ bhartī karānā parā
H
kevalaṃ jagadārambhalīlayā ghanahelayā yāpayaty ātmanātmānam anahaṅkāram ānatam
GSP27
maiṃne kutūhala se usakīora dekhā
H
yon gnas rnams kyi mchog tu os
T
skandheṣu piṇḍagrāha evātmagrahaṇahetuḥ
T03
soma hotrakaśastrāṇimādhyaṃdinasavanam
GV02
vittiḥ
T17
tatas tu tasmiṃs tumule samutthite
GE07
It is entirely on the level of people of no integrity
E
khalu
GK20
lākha rupaye tathā lākha rupaye kā parivyaya svīkāra kiyā gayā
H
ta eva hi guṇāḥ pari
GSP31
avadhyatāṃ tasya kapeḥ samīkṣya
GE09
bhāvenyasya ca viśliṣṭau śliṣṭau syātāṃ kathannatau PVA
T11
prathamatṛtīyau pādau dvādaśamātrau bhavettu sā pathyā
GK18
avakīrṇaṃ ca saṅkīrṇaṃ maṇḍalārāmabhūmiṣu
GSP35
iti kaniṣṭhāvṛttam
GS39
tathatāparivartastṛtīyaḥ
K06
tasyaiva madhyi pratighaṃ janayī
XX
rūpagṛhīter vā rūpāvyavasthāpakatvam
GS26
adhivāsayati bhagavān āyuṣmato yaśaso mahallikāyāḥ purāṇadvitīyāyāś ca tūṣṇīṃbhāvena
K01
yamvāmdevāakalpayannūrjobhāgamśatakratū
GV06
Just follow the steps and youll know for yourself right here
E
yato nimantraṇaṃ te bhūt saviṣaṃ sahutāśanam
T17
blta bar mi bya
T
yadyapi yathā gaurevaṃ gavaya ityetasmādapi gosadṛśasya gavayaśabdaḥ samākhyeti śakyamavagantum
GSP29
On seeing a form with the eye he does not grasp at any theme or details by which if he were to dwell without restraint over the faculty of the eye evil unskillful qualities such as greed or distress might assail him
E
ṭīma līḍara ḍa mārkapailegrinī kā kahanā hai ecaāīvī aura hepaṭāiṭisabī sī ke vāyarasa hamāre imyūna sisṭama ko itanā thakā dete haiṃ ki vaha bajāya unase larane ke hathiyāra ḍāla detā hai
H
sarvadā suprabuddhas san paśyaty ātmānam ātmanā
GSP30
aṃdhā rūpāṇi prādrākṣur vadhirāḥ śuśruvu ravaṃ
K14
kalaho nairṛtabhāge raktasrāvo atha śastrakopaś ca
GS41
kuraiśī ne lagātāra yaha bāta kahī hai ki ḍevisa kisī khulī kūṭanītika chūṭa kā hakadāra nahīṃ hai
H