sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
dadhnas tu guṇabhūtatvād ājyapānigamāḥ syur guṇatvaṃ śruter ājyapradhānatvāt
|
GSP28
|
tat kuto sāv asann asya nimittaṃ bhaveti
|
GSP28
|
yas tu parotkarṣerṣyājanitaroṣakaluṣitāntaḥkaraṇo janasamakṣaṃ mithyaivābhiśāpaṃ brahmahatyādikam anena kṛtam ity āropayati tasya tad eva dviguṇaṃ bhavati
|
GSD36
|
yasmādāha
|
GR13
|
krisṭalīya maignesāiṭa nikṣepa pūrvī ailpsa meṃ isīprakāra utpanna hue samajhe jāte haiṃ
|
H
|
caturthasvarasaṃyuktaṃ hāntaṃ binduvibhūṣitam
|
GR13
|
bahūni me bhagavan tathāgatasyāntikān mañjuśriyaś ca kumārabhūtasyāntikād dharmaparyāyaśatasahasrāṇi śrutāni na ca me jātv evam acintyavimokṣavikurvitadharmanayapraveśaśrutapūrvo yādṛśa iha dharmaparyāye nirdiṣṭaḥ
|
XX
|
yannirviśaṅkā vanasaṃśrāyānmāṃ pāpaprasaṅgādiva vārayanti
|
T09
|
Then Anathapindika the householder went to the Blessed One and on arrival having bowed down to him sat to one side
|
E
|
pṛṣṭhaśabdaśravonnādapātālatalavāraṇam
|
GSP35
|
kalpanāyāḥ samuddhātaḥ saṃjñādṛkkleśavarjanam
|
T03
|
iha devadatto yadāvasthita āste
|
T04
|
sam
|
GV01
|
vaha bolī yahāṃnahīṃ
|
H
|
pūṣṇyātapa ivāhṇīva pūṣā vyomnīva vāsaraḥ
|
GK16
|
saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ
|
K05
|
sa śrotriya ivānaiṣīt kālaṃ snānatapojapaiḥ
|
GK23
|
abhimukhapatitaṃ praśāntadiksthaṃ
|
GS41
|
te jayanti jagatyasjin puṇyacandanapādapāḥ
|
T09
|
sandarbhe evodāhṛtau
|
GR14
|
asarvajñamavagacchantaḥ svavākyoktiṃ na jānate
|
GSP36
|
Page II
|
GV00
|
rnam pa bcu gnyis kyi chos kyi khor lo chos dang ldan pa dag dge sbyong ngam
|
T
|
naisargigaṃ śatrusuhṛttvameva bhavetpramāṇaṃ phalakāri samyak
|
GS41
|
We live in physical places only for a certain amount of time but in our own minds all the time
|
E
|
uvaca rāmaḥ paravīrahantā
|
GE09
|
aparaṃ subhūte yair ākārair yair liṅgair yair nimittair avaivartiko bodhisattvo mahāsattvo
|
K05
|
niśācareśvarasya taṃ sa pṛṣṭavāṃ śca rāvaṇaḥ
|
GSP33
|
shakyai sras
|
T
|
kathā
|
GK22
|
teṣāṃ dharma āryadharmaḥ
|
XX
|
nīce dhānī meṃ ādeśa ke biṃdu kī mātrā ke barābarasāmagrī kī mātrā hotī hai
|
H
|
yaśca pratikṣipet sūtramidaṃ pāpaṃ viśiṣyate
|
XX
|
But when internally the eye is intact and externally forms come into range and there is a corresponding engagement then there is the appearing of the corresponding type of consciousness
|
E
|
tannirāsārtha ca bhagavānavocat cakṣarutpadyamānaṃ na kutaścidāgacchati
|
T07
|
ātmadhyāyī mitāhārī yāvad dvādaśavatsaram
|
GSP34
|
As the Buddha once said the only people who are really debtless in this world are the arahants
|
E
|
prathamaṃ jālapīṭhaṃ tu pūrṇarya dvitīyakam
|
GSP30
|
apane dharma kī sarvocca śakti ko prasanna karane kelie ve aneka prakāra ke kutsita kārya karate haiṃ
|
H
|
bhūrī udakasya
|
GV06
|
iyantaḥ sa prathamasannipāto bhūt
|
K07
|
bandha as it existed in Western India
|
GK19
|
nirmālau candrasūryau hi āvṛtau pañcabhir malaiḥ
|
T01
|
punar aparaṃ subhūte vijṛmbhamāṇā utthāyāsānāt prakramiṣyanti
|
K03
|
āryikā nemavatī mātā jīnemavatī kā janma phaphotū ṭūḍalā āgarā u
|
H
|
teṣām ekaikaśo ntassthān sargān paśyaty asargadhīḥ
|
GSP35
|
saṃsārakuharāt saṃsāraśvabhrāt hariṇā siṃhena aripañjarāt aribhūtāt pañjarāt
|
GSP27
|
Therefore monks your duty is the contemplation This is stress This is the origination of stress This is the cessation of stress Your duty is the contemplation This is the path of practice leading to the cessation of stress See also SN
|
E
|
prathamapaṭavidhānavisaraḥ parisamāptaḥ
|
K12
|
yad aśvāya vāsa upastṛṇanty adhīvāsaṃ yā hiraṇyāny asmai saṃdānam arvantaṃ paḍvīśaṃ priyā deveṣv ā yāmayanti
|
GV
|
ayamṛṣivarakālaprāpta sattvārthasāramadvayanīratasya draṣṭum
|
K12
|
sa evaṃpramukhāni mahābhijñājñānamukhāni paripūrṇāni daśa samādhiśatasahasrāṇi bhūmipariśodhikāni samāpadyate
|
K09
|
tāṃ prāpyāgragiristhalīm alivapurvyomāṅgalagnām iva vyāttānantadigantapūrakabṛhaddeho
|
GSP35
|
He then sees a large snake and with a forked stick he holds it firmly down
|
E
|
athedānīmapśuṅgadvāreṇa sato mūlasyānugamaḥ kārya ityāha
|
GV05
|
dūraṃ yadi kṣipasi bhīmajavair marudbhiḥ sañcūrṇayasy api dṛḍhaṃ yadi vā śilābhiḥ
|
GK22
|
evamasti
|
T04
|
tathā hi yatra vahnir na tatra śītasparśa iti svabhāvaviruddhopalambhajam ekam anumānaṃ
|
GSP28
|
lhas byin la lhas byin khyod dge dun mthun pa
|
T
|
viśvabaiṃka ne vittīya saṃkaṭa ke daurāna varṣa se ke bīca sauarabaḍalara ke ṛṇa svīkṛta kie haiṃ
|
H
|
ajinaṃ carma kṛttiḥ strī bhaikṣaṃ bhikṣākadambakam
|
GS25
|
bhaktā yogakarmābhis tvanmāyayā ca vihatā kṛtabhaktānuṣṭhānāntarāyā
|
GR14
|
di la rgyu zhig yod par gyur ro snyam nas
|
T
|
tatkeyaṃ tadabhyāsagateti
|
T07
|
prathamena pramāreṇa tredhā viṣvaṅ vi gacchati adaḥ ekena gacchati adaḥ ekena gacchati iha ekena ni sevate
|
GV00
|
kiṃ cāpi mānuṣe loke jāyate śrīyate nṛpaḥ
|
K12
|
nṛśaṃsarājarajakakṛtaghnavadhajīvinām
|
GSD36
|
pramāṇaguṇasamanvāgato yaṃ bhagavann avinivartanīyo bodhisattvo mahāsattvo
|
K03
|
ca dakṣiṇe haste tīkṣṇam ākāśavarṇaṃ śastram utpadyate
|
T17
|
kalpitanirmāṇakāyatvānnirmāṇakāyaḥ
|
T02
|
tathānyadapi trividhaṃ duḥkhaṃ bhavati
|
GR13
|
ityuktvā sa mahāsattvo mātaraṃ saṃvinodayan
|
K08
|
kathaṃ jñeyo mayāsau duṣṭabuddhir iti
|
GK22
|
śikhiphaṇitaskarabhītistvatparacitte naiva sameti
|
T01
|
dei zhod na tha ga pa zhig thags thag cing
|
T
|
bahuṣu sthāneṣu bodhisattvena śikṣitavyaṃ dānādiṣu yāvadvaleṣu vaiśāradyeṣviti
|
T03
|
asmākaṃ tvanyathāsiddhamasiddhaprabheda
|
GSP29
|
animittamālaṃbanaṃ tadyathā nirvāṇaṃ bhavāgrayaṃ ca
|
T06
|
saṃhāriṇyā tu saṃgṛhya dvādaśāte tu yojayet
|
GR13
|
gāṃdhījī keadālata meṃ praveśa karate hī saba darśaka khare ho gae aura usa samaya taka khare rahe jaba takamajisṭreṭa ne apanī bāyīṃ ora baiṭhane ke lie kursī na de dī
|
H
|
jñātīnāṃ paśyatāṃ rājan jahāra janayan bhayam
|
GP10
|
Once Carpenter Fivetools went to see the Venerable Udayi
|
E
|
There are forms cognizable by the eye agreeable enticing
|
E
|
satyaṃ batedaṃ pravadanti loke
|
GE09
|
kilviṣa bolā
|
H
|
ṅa murādevaḥ hastamudrayā svoṣṇīṣalalāṭakaṇṭhādiṣu spṛṣṭeṣu satsu svayaṁ samayamudrayādhiṣṭhito bhavet
|
T16
|
bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi jñānaṁ
|
K14
|
tadātmatayā ca vinā prakāśamānasya avastutvāt
|
GSP30
|
sarvākāramidaṃ vadanti munayo viśvaṃ yayā saṃgatās
|
T03
|
prayatna ākṛtir varṇaḥ svaradveṣau bhavābhavau
|
GSD36
|
sang
|
T
|
rūpādiṣu vyabhicārāt
|
GSP32
|
prāptir jñeyā
|
GR14
|
mano hi na jaḍaṃ rāma nāpi cetanatāṃ gatam
|
GSP35
|
na smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgeṣu pratiṣṭhate
|
K06
|
evaṃ durgarāṣṭramukhyān ābhāṣeta
|
GS38
|
vi
|
T11
|
atas tilair māṃsaiḥ śākair yuṣaiḥ kṛsarāpāyasāpūpair lājair bhakṣair
|
GV06
|
saṃpadyata iti
|
GSP30
|
arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca
|
K02
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.