sentences
stringlengths
1
18.1k
label
stringclasses
76 values
dadhnas tu guṇabhūtatvād ājyapānigamāḥ syur guṇatvaṃ śruter ājyapradhānatvāt
GSP28
tat kuto sāv asann asya nimittaṃ bhaveti
GSP28
yas tu parotkarṣerṣyājanitaroṣakaluṣitāntaḥkaraṇo janasamakṣaṃ mithyaivābhiśāpaṃ brahmahatyādikam anena kṛtam ity āropayati tasya tad eva dviguṇaṃ bhavati
GSD36
yasmādāha
GR13
krisṭalīya maignesāiṭa nikṣepa pūrvī ailpsa meṃ isīprakāra utpanna hue samajhe jāte haiṃ
H
caturthasvarasaṃyuktaṃ hāntaṃ binduvibhūṣitam
GR13
bahūni me bhagavan tathāgatasyāntikān mañjuśriyaś ca kumārabhūtasyāntikād dharmaparyāyaśatasahasrāṇi śrutāni na ca me jātv evam acintyavimokṣavikurvitadharmanayapraveśaśrutapūrvo yādṛśa iha dharmaparyāye nirdiṣṭaḥ
XX
yannirviśaṅkā vanasaṃśrāyānmāṃ pāpaprasaṅgādiva vārayanti
T09
Then Anathapindika the householder went to the Blessed One and on arrival having bowed down to him sat to one side
E
pṛṣṭhaśabdaśravonnādapātālatalavāraṇam
GSP35
kalpanāyāḥ samuddhātaḥ saṃjñādṛkkleśavarjanam
T03
iha devadatto yadāvasthita āste
T04
sam
GV01
vaha bolī yahāṃnahīṃ
H
pūṣṇyātapa ivāhṇīva pūṣā vyomnīva vāsaraḥ
GK16
saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ
K05
sa śrotriya ivānaiṣīt kālaṃ snānatapojapaiḥ
GK23
abhimukhapatitaṃ praśāntadiksthaṃ
GS41
te jayanti jagatyasjin puṇyacandanapādapāḥ
T09
sandarbhe evodāhṛtau
GR14
asarvajñamavagacchantaḥ svavākyoktiṃ na jānate
GSP36
Page II
GV00
rnam pa bcu gnyis kyi chos kyi khor lo chos dang ldan pa dag dge sbyong ngam
T
naisargigaṃ śatrusuhṛttvameva bhavetpramāṇaṃ phalakāri samyak
GS41
We live in physical places only for a certain amount of time but in our own minds all the time
E
uvaca rāmaḥ paravīrahantā
GE09
aparaṃ subhūte yair ākārair yair liṅgair yair nimittair avaivartiko bodhisattvo mahāsattvo
K05
niśācareśvarasya taṃ sa pṛṣṭavāṃ śca rāvaṇaḥ
GSP33
shakyai sras
T
kathā
GK22
teṣāṃ dharma āryadharmaḥ
XX
nīce dhānī meṃ ādeśa ke biṃdu kī mātrā ke barābarasāmagrī kī mātrā hotī hai
H
yaśca pratikṣipet sūtramidaṃ pāpaṃ viśiṣyate
XX
But when internally the eye is intact and externally forms come into range and there is a corresponding engagement then there is the appearing of the corresponding type of consciousness
E
tannirāsārtha ca bhagavānavocat cakṣarutpadyamānaṃ na kutaścidāgacchati
T07
ātmadhyāyī mitāhārī yāvad dvādaśavatsaram
GSP34
As the Buddha once said the only people who are really debtless in this world are the arahants
E
prathamaṃ jālapīṭhaṃ tu pūrṇarya dvitīyakam
GSP30
apane dharma kī sarvocca śakti ko prasanna karane kelie ve aneka prakāra ke kutsita kārya karate haiṃ
H
bhūrī udakasya
GV06
iyantaḥ sa prathamasannipāto bhūt
K07
bandha as it existed in Western India
GK19
nirmālau candrasūryau hi āvṛtau pañcabhir malaiḥ
T01
punar aparaṃ subhūte vijṛmbhamāṇā utthāyāsānāt prakramiṣyanti
K03
āryikā nemavatī mātā jīnemavatī kā janma phaphotū ṭūḍalā āgarā u
H
teṣām ekaikaśo ntassthān sargān paśyaty asargadhīḥ
GSP35
saṃsārakuharāt saṃsāraśvabhrāt hariṇā siṃhena aripañjarāt aribhūtāt pañjarāt
GSP27
Therefore monks your duty is the contemplation This is stress This is the origination of stress This is the cessation of stress Your duty is the contemplation This is the path of practice leading to the cessation of stress See also SN
E
prathamapaṭavidhānavisaraḥ parisamāptaḥ
K12
yad aśvāya vāsa upastṛṇanty adhīvāsaṃ yā hiraṇyāny asmai saṃdānam arvantaṃ paḍvīśaṃ priyā deveṣv ā yāmayanti
GV
ayamṛṣivarakālaprāpta sattvārthasāramadvayanīratasya draṣṭum
K12
sa evaṃpramukhāni mahābhijñājñānamukhāni paripūrṇāni daśa samādhiśatasahasrāṇi bhūmipariśodhikāni samāpadyate
K09
tāṃ prāpyāgragiristhalīm alivapurvyomāṅgalagnām iva vyāttānantadigantapūrakabṛhaddeho
GSP35
He then sees a large snake and with a forked stick he holds it firmly down
E
athedānīmapśuṅgadvāreṇa sato mūlasyānugamaḥ kārya ityāha
GV05
dūraṃ yadi kṣipasi bhīmajavair marudbhiḥ sañcūrṇayasy api dṛḍhaṃ yadi vā śilābhiḥ
GK22
evamasti
T04
tathā hi yatra vahnir na tatra śītasparśa iti svabhāvaviruddhopalambhajam ekam anumānaṃ
GSP28
lhas byin la lhas byin khyod dge dun mthun pa
T
viśvabaiṃka ne vittīya saṃkaṭa ke daurāna varṣa se ke bīca sauarabaḍalara ke ṛṇa svīkṛta kie haiṃ
H
ajinaṃ carma kṛttiḥ strī bhaikṣaṃ bhikṣākadambakam
GS25
bhaktā yogakarmābhis tvanmāyayā ca vihatā kṛtabhaktānuṣṭhānāntarāyā
GR14
di la rgyu zhig yod par gyur ro snyam nas
T
tatkeyaṃ tadabhyāsagateti
T07
prathamena pramāreṇa tredhā viṣvaṅ vi gacchati adaḥ ekena gacchati adaḥ ekena gacchati iha ekena ni sevate
GV00
kiṃ cāpi mānuṣe loke jāyate śrīyate nṛpaḥ
K12
nṛśaṃsarājarajakakṛtaghnavadhajīvinām
GSD36
pramāṇaguṇasamanvāgato yaṃ bhagavann avinivartanīyo bodhisattvo mahāsattvo
K03
ca dakṣiṇe haste tīkṣṇam ākāśavarṇaṃ śastram utpadyate
T17
kalpitanirmāṇakāyatvānnirmāṇakāyaḥ
T02
tathānyadapi trividhaṃ duḥkhaṃ bhavati
GR13
ityuktvā sa mahāsattvo mātaraṃ saṃvinodayan
K08
kathaṃ jñeyo mayāsau duṣṭabuddhir iti
GK22
śikhiphaṇitaskarabhītistvatparacitte naiva sameti
T01
dei zhod na tha ga pa zhig thags thag cing
T
bahuṣu sthāneṣu bodhisattvena śikṣitavyaṃ dānādiṣu yāvadvaleṣu vaiśāradyeṣviti
T03
asmākaṃ tvanyathāsiddhamasiddhaprabheda
GSP29
animittamālaṃbanaṃ tadyathā nirvāṇaṃ bhavāgrayaṃ ca
T06
saṃhāriṇyā tu saṃgṛhya dvādaśāte tu yojayet
GR13
gāṃdhījī keadālata meṃ praveśa karate hī saba darśaka khare ho gae aura usa samaya taka khare rahe jaba takamajisṭreṭa ne apanī bāyīṃ ora baiṭhane ke lie kursī na de dī
H
jñātīnāṃ paśyatāṃ rājan jahāra janayan bhayam
GP10
Once Carpenter Fivetools went to see the Venerable Udayi
E
There are forms cognizable by the eye agreeable enticing
E
satyaṃ batedaṃ pravadanti loke
GE09
kilviṣa bolā
H
ṅa murādevaḥ hastamudrayā svoṣṇīṣalalāṭakaṇṭhādiṣu spṛṣṭeṣu satsu svayaṁ samayamudrayādhiṣṭhito bhavet
T16
bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi jñānaṁ
K14
tadātmatayā ca vinā prakāśamānasya avastutvāt
GSP30
sarvākāramidaṃ vadanti munayo viśvaṃ yayā saṃgatās
T03
prayatna ākṛtir varṇaḥ svaradveṣau bhavābhavau
GSD36
sang
T
rūpādiṣu vyabhicārāt
GSP32
prāptir jñeyā
GR14
mano hi na jaḍaṃ rāma nāpi cetanatāṃ gatam
GSP35
na smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgeṣu pratiṣṭhate
K06
evaṃ durgarāṣṭramukhyān ābhāṣeta
GS38
vi
T11
atas tilair māṃsaiḥ śākair yuṣaiḥ kṛsarāpāyasāpūpair lājair bhakṣair
GV06
saṃpadyata iti
GSP30
arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca
K02