sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
yathāha manuḥ
|
GSD36
|
laghusaptamayugmā yā vipulāsau matā muneḥ
|
T12
|
aniṣṭasyetyādigranthamavatārayati locanenanvityādi
|
GK16
|
na sāvadyeti nānavadyeti
|
K03
|
tailena yukto arkamayūkhataptaḥ karoti tac campakagandhi tailam
|
GS41
|
ilājakaranekarāne ke bāda svāsthya meṃ thorā sudhāra huā
|
H
|
śivaśaktyorviśuddhyaiva sadā śuddhiprasaṅgataḥ
|
GR13
|
baphī usakā nāma hai baphī bonā hai usakī ūṃcāī sārhe tīnaphuṭa ke karība hai
|
H
|
tatra tu nāyikāyāḥ saṃtatam aratir nirvedo vrīḍābhayaṃ ca
|
GS39
|
Not a valid question the Blessed One said
|
E
|
yadeva na pratibhāti svarūpeṇa grāhyābhimataṃ sa na bhavatyālambanapratyayaḥ svākārārppaṇārthānna satvāccakṣurādivat adhipatipratyayo bhaviṣyatīti cet na tatrāpyanvayavyatirekābhāvāt
|
T11
|
parantu veda kā kuchasvādhyāya karane vālā bhī jāna jāegā ki veda ke brāhmaṇa kā citra kucha aura hīhai
|
H
|
ca bhaviṣyanti
|
K07
|
jarāvyādhimaraṇānyapi cittasyopaghātāḥ
|
T07
|
sārā darabāra sanna raha gayā yaha suna kara adhīrasā hotā huvā rājā ne kahā kahā hai cora jaldī batāo nava javāna
|
H
|
ya eṣa brāhmaṇo gāyano vā nartano vā bhavati tam āglāgṛdha ity ācakṣate tasmād brāhmaṇo
|
GV02
|
Or sloth and torpor a sense of laziness and inattentiveness when the mind isnt intent on its work and so lets go out of laziness and carelessness
|
E
|
svavargasya
|
GS38
|
āvāksa boiṃgavimāna meṃ banāe gae haiṃ
|
H
|
Verified confidence in the Buddha verified confidence in the Dhamma verified confidence in the Sangha noble virtue noble knowledge noble release Of these six qualities the first four are normally associated with streamentry the last two with arahantship
|
E
|
te nibadhnanti nāgendramunmattaṃ bisatantubhiḥ cittaṃ cittasya vādūraṃ saṃsthitaṃ svaśarīrakam
|
GSP27
|
atha mano ntaḥkaraṇamapaśyaṃścodayati
|
GSP29
|
caurasahasrapramukhaṃ kṛtsnaṃ jambudvīpaṃ dhanena saṃtarpayitvā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ
|
K10
|
hate jayadrathe rājan punar eṣyāmi te ntikam
|
GE07
|
vajrajapaśca samayamudrāhetuḥ
|
T16
|
tān sarvatathāgatān praṇipatyāhū yaivamāha adhitiṣṭhata māṃ bhagavantastathāgatā imāmabhisaṃbodhiṃ dṛḍhīkuruta ceti
|
K12
|
bhinnakūṭam andham iti
|
GS38
|
null |
T11
|
asya cakradharasya pādabhūmau cirā vṛkṣāḥ kāśmīrikā api santīti śam
|
GK23
|
sup
|
GS24
|
bahirantarabhāvena tadā cotpadyate sukham
|
GSP30
|
lokottaratvālloke sya dṛṣṭāntānupalabdhitaḥ
|
T06
|
yadyevaṁ prahiṇvannityetadarthaṁ tarhi numgrahaṇaṁ syāt
|
T02
|
puṣpaśakaṭikā
|
GS39
|
ajjautta
|
GK20
|
śrīharṣasya
|
GK22
|
The Buddha was confident enough in his method that he encouraged people to test it for themselves
|
E
|
dānapāramitā pūrṇaḥ śīghraṃ buddhatvamāpnute ti
|
K12
|
sattvāśca sarvadharmāśca bodhisattvaśca pūrvāntāparāntamadhyāni ca sarvametadadvaidhīkāram
|
T03
|
pariśuddhabuddhakṣetrôpapattaye sarvasatveṣu śāstṛpremôktaṃ
|
T04
|
āhutī vaitābhyām ṛgbhyāṃ juhuyāt
|
GV06
|
de dug gi shugs kyis brgyal nas sa la gyel te
|
T
|
tathā ca dvādaśa ślokā ulitritayanirṇayam kumārikākhaṇḍa
|
GSP30
|
to snyam du bsams nas
|
T
|
śabdādau vyāptisiddhavapi na sidhyati kṣaṇikatā
|
GSP29
|
ākriyante vyajyanta ebhiriti ākārāḥ
|
T03
|
DhPr p
|
GSP28
|
tatra tāṃ vidhivattasmai rājā hemaprabho dadau ratnaprabhāṃ mahārambho haraye bdhir iva śriyam
|
GK21
|
de lta bu ni
|
T
|
evaṃ sūktavākaprastarapraharaṇayoḥ prayojanavattvāviśeṣe pi sūktavāke sādhanatābodhasya tṛtīyādhīnatvena tadvaiyarthyānāpattiḥ
|
GSP28
|
karuṇayā ca samāpīḍyamānahṛdayo dīrghamuṣṇamabhiniśvasya nabhaḥ samullokayannavāca
|
T09
|
uvāca rājā mantrajñaḥ sarvavānarasaṃmatam
|
GE09
|
saṃpade svāhety agnau hutvā manthe saṃpātam ānayet
|
GV04
|
taccāvaśyam eva abhyupagantavyam
|
GS24
|
daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido ṣṭādaśāveṇikabuddhadharmā
|
K02
|
mithyāvratānām lubdhānāṃ rāgadveṣakaṣāyiṇām
|
T09
|
prayāga pahuṃcakaravahāṃ kucha jīvaniyāṃ likha ḍālīṃ
|
H
|
sarve ca duṣṭacittā mṛgapakṣiṇo daṃṣṭriṇo vinaśyanti
|
K12
|
devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare
|
GE09
|
uṣasānaktā
|
GV01
|
iyanmātraparicchinno yenātmābhavyabhāvitaḥ
|
GSP35
|
surāsuramanuṣyāṇāṃ yathāhamapi cāśrayaḥ
|
GP12
|
pātrasasvākhyātāraṃ prati bhikṣor abhūtena pārājaikena
|
K01
|
tato rvāg asminn eva bhadrake kalpe triṃṣadvarṣasahasrāyuṣi prajāyāṃ kanakamunir nāma śāstā loka udapādi pūrvavad yāvad buddho bhagavān
|
K01
|
dhiṣṇyānām asmy ahaṃ merur gahanānāṃ himālayaḥ
|
GP10
|
te ca gambhīranāmena na śakyaṃ parikīrtitum
|
XX
|
nirvartitātmaniyamo devamarcet samāhitaḥ
|
GP10
|
ji ltar byang chub sems dpai lag pa gyon pas
|
T
|
ehy ehi sumahābhāga drume smin sukhaśītale
|
GP11
|
sa yannātikrāmati
|
GV03
|
yatiśchedastu vijñeyaścaturmātro gaṇaḥ smṛtaḥ
|
GK18
|
śikṣamāṇaśrāmaṇeraśrāmaṇerikāṇāṃ duṣkṛtasya
|
K01
|
arthibhyo vāṃchitaṃ datvā bahupuṇyāṇy upārjayat
|
K14
|
śarīraśāstrīya niyamoṃ meṃ koī manovaijñānika bāta nahīṃ honīcāhie
|
H
|
cetanapadādhyārohāt grāhakabhūmikākramaṇakrameṇa saṃkocakalāyā api
|
GSP30
|
koṭakāṣ ṣaṇḍasindhvākhyās tathā kaliruhā api
|
GSP35
|
vicikitsāścatasraḥ
|
T07
|
karma tad api madarthaṃ kṛtaṃ bhakteḥ kāraṇam ity arthaḥ dharmair
|
GR14
|
śikhī yadā viśati daśāṃ vivasvataḥ
|
GS41
|
paramāpūrvaṃ kalpyate
|
GSP28
|
pāśāṅkuśadharaṃ devaṃ śarahastaṃ pinākinam
|
GR13
|
tena vādineti
|
T16
|
gurutve mānanāyāñca tatpūjā kṛtakatvayoḥ
|
T03
|
sindhum
|
GV01
|
jisa prakāra se svayaṃsevaka bhartī kiye jāte haiṃ sevā dala meṃ usī prakāra se bī
|
H
|
koṭiṃ niṣpādya nagaraṃ lolaraṃ niramīyateti
|
GK23
|
yaha seṃcurī mere janmadina kā tohaphā thā mujhe janmadina kā tohaphā nahīṃ milā thā lekina phesabuka para mujhe kāphī saṃdeśa mile aura īmela ke jarie bhī logoṃ ne mujhe badhāī dī
|
H
|
rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham
|
GE09
|
kūpa iti ca ahamiti cobhayasamānādhikaraṇatayā saṃvalanam
|
GK16
|
tadyathā svayaṅkṛtā vedirbhavati ityatra vediniṣpādanarūpasya dvārasya lopena niṣpādakānāmuddhananādīnāṃ bādhaḥ
|
GSP28
|
iha ca te tviti puṃliṅgena bahuvacanena nirdeśāt
|
T08
|
In this way he is considered to keep his mind steadfastly on sensation experienced by himself or by others
|
E
|
prauḍhoktimātraniṣpannaśarīraḥ sambhavī svataḥ iti prācyakārikāyā iyataivodāhṛtatvaṃ bhavedityabhiprāyeṇa
|
GK16
|
Then the bhikkhufriends of the Venerable Nanda went about calling him hireling and menial saying The Venerable Nanda is a hireling
|
E
|
āha ca diṅnāgaḥ
|
T16
|
Consummate in his own concentration he gives talks to the monks on becoming consummate in concentration
|
E
|
sahopalabhbhaniyamāccittamātramevedaṃ na bāhyārtho stīti manasikurvan aparityaktagrāhakākāracittābhiniveśo
|
T03
|
de nas bcom ldan das kyis dei bsam pa dang
|
T
|
anūsāri
|
K10
|
taba isameṃ kyā samasyā hai nāgārjuna samasyā uṭhāte haiṃ ki kintu bhāvaghaṭato anāgata hai taba usase kriyā kā sambandha kaise ho sakatā hai isakā uttara haiki yaha sambandha honā apekṣita hī nahīṃ hai kyoṃki yaha kriyā hai hī isalieki ghaṭa ko astitva meṃ lānā hai
|
H
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.