sentences
stringlengths
1
18.1k
label
stringclasses
76 values
yathāha manuḥ
GSD36
laghusaptamayugmā yā vipulāsau matā muneḥ
T12
aniṣṭasyetyādigranthamavatārayati locanenanvityādi
GK16
na sāvadyeti nānavadyeti
K03
tailena yukto arkamayūkhataptaḥ karoti tac campakagandhi tailam
GS41
ilājakaranekarāne ke bāda svāsthya meṃ thorā sudhāra huā
H
śivaśaktyorviśuddhyaiva sadā śuddhiprasaṅgataḥ
GR13
baphī usakā nāma hai baphī bonā hai usakī ūṃcāī sārhe tīnaphuṭa ke karība hai
H
tatra tu nāyikāyāḥ saṃtatam aratir nirvedo vrīḍābhayaṃ ca
GS39
Not a valid question the Blessed One said
E
yadeva na pratibhāti svarūpeṇa grāhyābhimataṃ sa na bhavatyālambanapratyayaḥ svākārārppaṇārthānna satvāccakṣurādivat adhipatipratyayo bhaviṣyatīti cet na tatrāpyanvayavyatirekābhāvāt
T11
parantu veda kā kuchasvādhyāya karane vālā bhī jāna jāegā ki veda ke brāhmaṇa kā citra kucha aura hīhai
H
ca bhaviṣyanti
K07
jarāvyādhimaraṇānyapi cittasyopaghātāḥ
T07
sārā darabāra sanna raha gayā yaha suna kara adhīrasā hotā huvā rājā ne kahā kahā hai cora jaldī batāo nava javāna
H
ya eṣa brāhmaṇo gāyano vā nartano vā bhavati tam āglāgṛdha ity ācakṣate tasmād brāhmaṇo
GV02
Or sloth and torpor a sense of laziness and inattentiveness when the mind isnt intent on its work and so lets go out of laziness and carelessness
E
svavargasya
GS38
āvāksa boiṃgavimāna meṃ banāe gae haiṃ
H
Verified confidence in the Buddha verified confidence in the Dhamma verified confidence in the Sangha noble virtue noble knowledge noble release Of these six qualities the first four are normally associated with streamentry the last two with arahantship
E
te nibadhnanti nāgendramunmattaṃ bisatantubhiḥ cittaṃ cittasya vādūraṃ saṃsthitaṃ svaśarīrakam
GSP27
atha mano ntaḥkaraṇamapaśyaṃścodayati
GSP29
caurasahasrapramukhaṃ kṛtsnaṃ jambudvīpaṃ dhanena saṃtarpayitvā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ
K10
hate jayadrathe rājan punar eṣyāmi te ntikam
GE07
vajrajapaśca samayamudrāhetuḥ
T16
tān sarvatathāgatān praṇipatyāhū yaivamāha adhitiṣṭhata māṃ bhagavantastathāgatā imāmabhisaṃbodhiṃ dṛḍhīkuruta ceti
K12
bhinnakūṭam andham iti
GS38
null
T11
asya cakradharasya pādabhūmau cirā vṛkṣāḥ kāśmīrikā api santīti śam
GK23
sup
GS24
bahirantarabhāvena tadā cotpadyate sukham
GSP30
lokottaratvālloke sya dṛṣṭāntānupalabdhitaḥ
T06
yadyevaṁ prahiṇvannityetadarthaṁ tarhi numgrahaṇaṁ syāt
T02
puṣpaśakaṭikā
GS39
ajjautta
GK20
śrīharṣasya
GK22
The Buddha was confident enough in his method that he encouraged people to test it for themselves
E
dānapāramitā pūrṇaḥ śīghraṃ buddhatvamāpnute ti
K12
sattvāśca sarvadharmāśca bodhisattvaśca pūrvāntāparāntamadhyāni ca sarvametadadvaidhīkāram
T03
pariśuddhabuddhakṣetrôpapattaye sarvasatveṣu śāstṛpremôktaṃ
T04
āhutī vaitābhyām ṛgbhyāṃ juhuyāt
GV06
de dug gi shugs kyis brgyal nas sa la gyel te
T
tathā ca dvādaśa ślokā ulitritayanirṇayam kumārikākhaṇḍa
GSP30
to snyam du bsams nas
T
śabdādau vyāptisiddhavapi na sidhyati kṣaṇikatā
GSP29
ākriyante vyajyanta ebhiriti ākārāḥ
T03
DhPr p
GSP28
tatra tāṃ vidhivattasmai rājā hemaprabho dadau ratnaprabhāṃ mahārambho haraye bdhir iva śriyam
GK21
de lta bu ni
T
evaṃ sūktavākaprastarapraharaṇayoḥ prayojanavattvāviśeṣe pi sūktavāke sādhanatābodhasya tṛtīyādhīnatvena tadvaiyarthyānāpattiḥ
GSP28
karuṇayā ca samāpīḍyamānahṛdayo dīrghamuṣṇamabhiniśvasya nabhaḥ samullokayannavāca
T09
uvāca rājā mantrajñaḥ sarvavānarasaṃmatam
GE09
saṃpade svāhety agnau hutvā manthe saṃpātam ānayet
GV04
taccāvaśyam eva abhyupagantavyam
GS24
daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido ṣṭādaśāveṇikabuddhadharmā
K02
mithyāvratānām lubdhānāṃ rāgadveṣakaṣāyiṇām
T09
prayāga pahuṃcakaravahāṃ kucha jīvaniyāṃ likha ḍālīṃ
H
sarve ca duṣṭacittā mṛgapakṣiṇo daṃṣṭriṇo vinaśyanti
K12
devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare
GE09
uṣasānaktā
GV01
iyanmātraparicchinno yenātmābhavyabhāvitaḥ
GSP35
surāsuramanuṣyāṇāṃ yathāhamapi cāśrayaḥ
GP12
pātrasasvākhyātāraṃ prati bhikṣor abhūtena pārājaikena
K01
tato rvāg asminn eva bhadrake kalpe triṃṣadvarṣasahasrāyuṣi prajāyāṃ kanakamunir nāma śāstā loka udapādi pūrvavad yāvad buddho bhagavān
K01
dhiṣṇyānām asmy ahaṃ merur gahanānāṃ himālayaḥ
GP10
te ca gambhīranāmena na śakyaṃ parikīrtitum
XX
nirvartitātmaniyamo devamarcet samāhitaḥ
GP10
ji ltar byang chub sems dpai lag pa gyon pas
T
ehy ehi sumahābhāga drume smin sukhaśītale
GP11
sa yannātikrāmati
GV03
yatiśchedastu vijñeyaścaturmātro gaṇaḥ smṛtaḥ
GK18
śikṣamāṇaśrāmaṇeraśrāmaṇerikāṇāṃ duṣkṛtasya
K01
arthibhyo vāṃchitaṃ datvā bahupuṇyāṇy upārjayat
K14
śarīraśāstrīya niyamoṃ meṃ koī manovaijñānika bāta nahīṃ honīcāhie
H
cetanapadādhyārohāt grāhakabhūmikākramaṇakrameṇa saṃkocakalāyā api
GSP30
koṭakāṣ ṣaṇḍasindhvākhyās tathā kaliruhā api
GSP35
vicikitsāścatasraḥ
T07
karma tad api madarthaṃ kṛtaṃ bhakteḥ kāraṇam ity arthaḥ dharmair
GR14
śikhī yadā viśati daśāṃ vivasvataḥ
GS41
paramāpūrvaṃ kalpyate
GSP28
pāśāṅkuśadharaṃ devaṃ śarahastaṃ pinākinam
GR13
tena vādineti
T16
gurutve mānanāyāñca tatpūjā kṛtakatvayoḥ
T03
sindhum
GV01
jisa prakāra se svayaṃsevaka bhartī kiye jāte haiṃ sevā dala meṃ usī prakāra se bī
H
koṭiṃ niṣpādya nagaraṃ lolaraṃ niramīyateti
GK23
yaha seṃcurī mere janmadina kā tohaphā thā mujhe janmadina kā tohaphā nahīṃ milā thā lekina phesabuka para mujhe kāphī saṃdeśa mile aura īmela ke jarie bhī logoṃ ne mujhe badhāī dī
H
rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham
GE09
kūpa iti ca ahamiti cobhayasamānādhikaraṇatayā saṃvalanam
GK16
tadyathā svayaṅkṛtā vedirbhavati ityatra vediniṣpādanarūpasya dvārasya lopena niṣpādakānāmuddhananādīnāṃ bādhaḥ
GSP28
iha ca te tviti puṃliṅgena bahuvacanena nirdeśāt
T08
In this way he is considered to keep his mind steadfastly on sensation experienced by himself or by others
E
prauḍhoktimātraniṣpannaśarīraḥ sambhavī svataḥ iti prācyakārikāyā iyataivodāhṛtatvaṃ bhavedityabhiprāyeṇa
GK16
Then the bhikkhufriends of the Venerable Nanda went about calling him hireling and menial saying The Venerable Nanda is a hireling
E
āha ca diṅnāgaḥ
T16
Consummate in his own concentration he gives talks to the monks on becoming consummate in concentration
E
sahopalabhbhaniyamāccittamātramevedaṃ na bāhyārtho stīti manasikurvan aparityaktagrāhakākāracittābhiniveśo
T03
de nas bcom ldan das kyis dei bsam pa dang
T
anūsāri
K10
taba isameṃ kyā samasyā hai nāgārjuna samasyā uṭhāte haiṃ ki kintu bhāvaghaṭato anāgata hai taba usase kriyā kā sambandha kaise ho sakatā hai isakā uttara haiki yaha sambandha honā apekṣita hī nahīṃ hai kyoṃki yaha kriyā hai hī isalieki ghaṭa ko astitva meṃ lānā hai
H