sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
uktena vidhinoḍhāyāṃ savarṇāyāṃ voḍhuḥ savarṇād utpannās tasmāt samānajātīyā bhavanti
|
GSD36
|
pūjayamānā anupūrveṇa tribhir yānaiḥ parinirvāsyanti yad uta śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā
|
K03
|
vicinvanti
|
GV00
|
RKV adhyāya
|
GP12
|
ābhyāṃ baḍavā vyākhyātā
|
GS39
|
You dont need to feed on the words and actions of other people
|
E
|
iḍa ehi adita ehi sarasvatty ehi asāv ehi asāv ehi asāv ehi
|
GV
|
namaḥ srutyāya ca pathyāya ca namaḥ kāṭyāya ca nīpyāya ca namaḥ kulyāya ca sarasyāya ca namo nādeyāya ca vaiśantāya ca
|
GV
|
anuṣṭubhamanuvākyāṃ cakre triṣṭubhaṃ yājyāmetadubhayam parigṛhṇāmīti sarathātpapāta sa patitvā bāhumapi śaśre sa parimamṛśe yatkimakaraṃ tasmādidamāpaditi sa haitadeva mene yadviloma yajñe karamiti tasmānna viloma kuryātsacandasāveva syātāmubhe vaivānuṣṭubhā ubhe vā triṣṭubhau
|
GV03
|
grong khyer ta ma lir byung ste
|
T
|
nāsti virodhaḥ
|
K07
|
purāriṇā trilokīśaṃ cikīrṣuṇā nirdagdhasvapuratrayas tatprasādāl labdhapado
|
GP10
|
iha subhūte śrāvakāḥ pratyekabuddhā bodhisattvā mahāsattvāś ca tathāgatā arhantaḥ
|
K05
|
gnyis la gtugs nas ji skad spring pa bzhin bcom
|
T
|
Remind yourself Oh yeah theres one of those in this body too And it really hits you how incongruous it is
|
E
|
putras tritīyas tasyaiva nāmnā cāsau mahāgrahaḥ
|
K12
|
kālābhyāse pi bādariḥ karmabhedāt
|
GSP28
|
paramārtivināśanaṃ dvitrisaptābhivartinām
|
K12
|
abdhātur āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate
|
K02
|
vinardi sāmno vṛṇe paśavyam ity agner udgīthaḥ
|
GV05
|
tathāpi madhyabhāvinīnāṃ vikriyāṇāṃ svaśabdair eva pratiṣedhaḥ kartavyo nuktānām api yauvanādisamastavikriyāṇāṃ pratiṣedho yathā syāt
|
GSP33
|
de
|
H
|
jalanidhiḥ
|
T17
|
sapakṣe vikṣaṇāt
|
T16
|
paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā
|
GE09
|
gacchantyāṃ nāvi sthitasya gacchadvṛkṣādibhrāntir utpadyate iti yānagrahaṇam
|
GSP28
|
homāṃs tata enaṃ prāśayati rasān
|
GV06
|
kaccid budhaḥ svasty anamīva āste śvaphalkaputro bhagavatprapannaḥ
|
GP10
|
lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām
|
GE09
|
phira usakāūpara carhanā baṃdasā ho jātā
|
H
|
This is how you prove the truth of his teachings
|
E
|
so pi dharmo paryāpannaḥ
|
K05
|
apy asyatīndriyeṇaivaināni vīryeṇa samardhayati medhyāny enāni yajñiyāni karoty ardhaṃ
|
GV00
|
We hedge our bets
|
E
|
āmāśaya kī kriyā taraṃge banda ho jātīhaiṃ strāva kama ho jātā hai aura yadi audarika vedanā ho rahī ho to kama ho jātī hai
|
H
|
bhuktvā śaucācamanam akṛtvotthāne tu yady uttiṣṭhaty anācānto bhuktvā vānaśanāt tataḥ
|
GSD36
|
nirgaccha kiṁ cid api notra tadā nimīlya
|
T16
|
Āyurvedadīpikā
|
GS40
|
od gsal nas ni shi phos nas
|
T
|
jātiṃ tyaktvā na saṃskāre prayuktā lokavedayoḥ
|
GSP28
|
tithīśvaradvayenaiva yadyapyuktaṃ tithidvayam
|
GR14
|
yo vānyo bodhisattva ekaṃ sattvam avaivartikatve pratiṣṭhāpayet
|
K10
|
jīvikāprāptaḥ iti vā
|
GS24
|
yamamathanīsamāpannaṃ namāmi bhūtanāyakam
|
T01
|
iṣṭakṛtyā ekaūnayā bhaktas labdhā koṭis
|
GS41
|
tastaddhita iti ṭilopena kārma iti siddhe ṭilopārthaṁ nipātanamayuktam
|
T02
|
tadā bhavati śāntātmā sarvato vigataspṛhaḥ
|
GR13
|
tasya deśasya rājā tu pīḍām āpnoti dāruṇām
|
GV06
|
Go now Ananda to Kusinara and announce to the Mallas Today Vasetthas in the last watch of the night the Tathagatas Parinibbana will take place
|
E
|
candrahāsye tu ye snātvā paśyanti grahaṇaṃ narāḥ
|
GP12
|
sdug pas ma lags
|
T
|
yogayukto viśuddhātmā vijitātmā jitendriyaḥ
|
GSP33
|
ayaṃ no agnir adhyakṣa PS
|
GV06
|
dūratvasya cāniyatatvāt
|
GSP33
|
siṃhavyāghrāś ca mahiṣīgokharoṣṭrebharūpiṇaḥ
|
K12
|
sūryo bhūtvā pratapati viṣṇuḥ pāti jagattrayam
|
GSP35
|
vāsavadattā ayya taha
|
GK20
|
yā vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ
|
GV01
|
punar aparaṃ subhūte dharmaśravaṇika āraṇyako bhaviṣyati yāvat traicīvariko
|
K03
|
bhāvātmikā hi maitrī syān maitreyo brūta nirṇayam
|
T05
|
des di skad ces gsungs te
|
T
|
evaṃ śrotreṇa śabdān śrutvā
|
T04
|
mas gang bzhin du khyim thab kyi rkang pa gnyis
|
T
|
Feeling perception intention contact attention this is called name
|
E
|
atha na pratyakṣm avācakas tarhi pratyakṣaśabdaḥ
|
GSP28
|
ayamiha dayitaiḥ purorṇānidhiṃ yasya śakyaṃ samasāyuvajraprahārānabhijñabhyusī
|
GK17
|
taskaragaṇasaṃkīrṇāyāṃ viṣamacāritrasattvadikcaritāyāṃ kālābhrameghajālasaṃchannāyāṃ
|
K09
|
svāntaḥsthaṃ svamayaṃ svabhinnasadṛśaṃ tattvāliratnoccayam bodhāhvaḥ pratibhāsayan parasarinnātho jayaty adbhutaḥ
|
GSP27
|
paryeṣitapraṇidhānena mahāduḥkhasya muhūrtamupaśame tasmin susukhamityucyate
|
T07
|
akalpāvikalpaparikalpaviṣayaṃ kulaputra bodhisattvānāṃ jñānamaṇḍalam
|
K09
|
vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne sūbhūte bodhisattvena pañca dveṣān parijñāya parivarjayitavyāḥ
|
K06
|
āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayatipūrvamuktaṃ bhagavatāduṣkarakārakau
|
K10
|
di na kha cig gi rtsod pa rnams di lta ste
|
T
|
iha vāmutra vaikeṣāṃ bhāvas tatra prayojanam
|
GSD36
|
prastarakārye strugdhāraṇādau yajamānasya śaktatvādyajamānarūpo guṇo vidhīyate
|
GSP28
|
soma somakraya
|
GV02
|
gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca
|
K03
|
kṛtvaivaṃ kavacaṃ paścād ātmānaṃ cintayet tataḥ
|
GP11
|
naiva svargagatāṃ martyāḥ paśyanty ajñānabuddhayaḥ
|
GP11
|
nāṇakaṃ mudrādicihnitaṃ drammaniṣkādi
|
GSD36
|
tac chrutvā sārthavāhapatnī virūpaṃ kumāraṃ kaṇṭhe pariṣvajya sasvaraṃ prarudantī provāca
|
T08
|
śrībrahmovāca śatavarṣasahasrānte śambareṇa hareḥ karāt martavyaṃ samareśasya tatkālaṃ saṃpratīkṣatām
|
GSP27
|
We ask Master Gotama about the final attainment of the truth
|
E
|
nam duang sdig dod skye ma gyur
|
T
|
pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate
|
GE09
|
tava mārge mārge sthitasya
|
K03
|
bahunātra kim uktena vātādyaśanaśāntaye
|
GSP35
|
na vyāghātāditañ
|
GSP29
|
yāsām āryikāṇāṃ kṣamate evannāmikāyā brahmacaryopasthānasaṃvṛtiṃ dātuṃ evannāmikayā
|
K01
|
des ni
|
T
|
bud med kyi tshul gyi stegs chos rnams ston to
|
T
|
hotavyaṃ sarvā enāḥ sahāvarunddha etair eva juhuyād goṣv ākṛtāsu yonito vā etat paśūn
|
GV00
|
āgantu sahajaṃ śāktaṃ buddhvādau pāśapañjaraṃ
|
GR13
|
Although they might only have as little as six baht to their name they were not too concerned
|
E
|
yedonoṃ yātrī gubbāre meṃ baiṭhakara karība minaṭa taka vāyu meṃ urate rahe aura mīlaurane ke bāda pṛthvī para surakṣita utara āe
|
H
|
Ms anayoḥ karmaŚ Text gemäß Interlinearkorrektur Ms bhāvuko
|
GS24
|
bhāratīyajīvana vicāra aura jñāna kā ādhāra ośm hai
|
H
|
klībāndhabadhirādīnāṃ putratve pi rikthaharatvābhāvāt
|
GSD36
|
tarjayanty apare vāgbhiḥ steno yam iti vādinaḥ
|
GP10
|
tārāmaṇḍalavat tatra mahāpadmasarovaraḥ
|
GK23
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.