sentences
stringlengths
1
18.1k
label
stringclasses
76 values
null
GR12
aṃsārī marījoṃ kī dekhabhāla bhī karate the aura deśasevā ke kārya bhī yaha vahasamaya thā bhāratavarṣa meṃ svatantratā āṃdolana tejī se cala rahā thā
H
verso
K07
iha te jagadaṇḍasamaiḥ sarvajinasutāśrayapramāṇaiśca
K09
ltung ba gang lags pa de
T
sa ca me śrutaḥ udgṛhītaḥ
K09
lokaṃ pradarśaya suhṛttama tāvakaṃ me
GP10
rāga dveṣana moha na īrṣā na ca peśunya samāna na darpa
T02
vikāraḥ sann ubhayato viśeṣāt
GSP28
śrīlubdhānāṃ na lokānāṃ viśeṣeṇa mahībhujām
GK22
netyāhaindriyamanaḥsaṃyogasya cāgrahaṇaṃ samānatvāt
GSP29
anudinam edhamānarayājāyata
GP10
nīvī paripaṇe granthau strīṇāṁ jaghanavāsasaḥ
T17
Learn how to give more weight to that awareness than to the storms
E
Having gone to their capital the devas thought Having come to this shelter for the fearful we will now keep here to ourselves having nothing to do with the asuras And the asuras also thought Having gone to this shelter for the fearful the devas will now keep here to themselves having nothing to do with us
E
subaha uṭha kara gujhiyā khuda khātī hai lilī kaha rahī thī ki praṇāmakarate vakta bhagavāna se prārthanā karatī hai ki he bhagavāna gaṇita meṃ mujhe acche aṃkamileṃ aṃgrejī meṃ pāsa hoū
H
na tu tanniṣṭhayā
T07
kālī śādī kā kucha huā tumhārā
H
isakā upayoga būṃdī upayoga būṃdī tathā usasesahabaddha koṭā rājya meṃ citraṇa ke lie eka ādarśa ke rūpa meṃ kiyā gayā
H
surāsuraśiromaulimālālālitaśāsanaḥ
GR13
ina citroṃ ke viṣayameṃ pracya vidyāsaṃsthāna udayapura ke nideśaka bṛjamohana jāvāliyā kā anumānahai ki ye citra jayapura ke samīpavartī mālapurā ke nahīṃ ho sakate
H
on kyang grong khyer de na mu stegs pa rnams
T
nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām
GE09
tac chrutvā so vadadbandī mantrabhedabhayāhatā eṣaivāśokakaryatra mahārāja mamottaram
GK21
tathādyaṃ koralāyāṃ tu dvitīyaṃ yodhanīpure
GP12
sarge anyonyāśrayadoṣapa
GSP31
dhaka but enliven the longer descriptions That is why most
GK19
The minute we meditate and make the mind onepointed the defilements see that were going to get away from them so they come thronging around so that we wont be able to escape from the world
E
sarvabodhisattvarddhibalavaśitāprāptānabhisaṃskāracittakṣaṇasarvatathāgataparṣanmaṇḍalopasaṃkramaṇapūrvaṃgamakathāpuruṣaiḥ
K09
uttarī himakṣetra koī taka phailā hai aura kī sataha ko ḍhakatā hai jabaki dakṣiṇī himakṣetra lambā hai aura ko ḍhakatā hai hama jānate the ki dakṣiṇaamarīkā meṃ gleśiyara laghu himayuga meṃ kahīṃ adhika viśāla the isalie hamane usasamaya kā mānacitra banāyā aura phiraye gaṇanā kī ki kitanī barpha kamahuī hai
H
svavivekavaśādyānti santaḥ sāttvikajātitām ataścittamaṇau svacche yadrāghava niyojyate
GSP27
akṣatālūṣake śroṇīphalake ca vinirdiśet
GSD36
kathaṃ syād avaśeṣaṃ hi dhuryayor abhyatītayoḥ
GE07
pratibaddhaḥ
T17
lekinadvivedī jī yaha acchī taraha samajhate the ki ina viṣayoṃ para likhī gaī kavitā bhī tabhīprabhāvaśālī hogī jaba ki kavitā ke viṣaya ke anurūpa śabda sthāpanā kī jāegī
H
cirakālaṃ kleśānmukto mārgasuyuktaḥ
K10
di sui mal
T
nādhyāpatsye
K01
kiṃ vā
T16
yāvanta kecijjina kāruṇikā
XX
tatra ye tāvadatītāste smṛtimātrāvasthitā ato niḥsvabhāvatvena
T03
na vijñānasya vṛddhiṃ samanupaśyati
K03
te samavamṛśanti
GV03
START BrhUp
GV05
na ca vivekena viveko bhisaṃbhotsyate
K03
sku bsgoms pa yin pai phyir thugs yongs su gtugs
T
kahate haiṃ jaba vaha cillākara dora rahī hotī hai usa samayasāhasa kara agara koī usake keśa pakara lele to vaha strī usake vaśa meṃ ho jātīhai
H
raktapuṣpaṃ sadarbhaṃ ca prakṣipet tāmrabhājane
GP11
te sarvadharmanirnādacchatramaṇḍalanirghoṣaṃ rājānaṃ mahājñānapuruṣaṃ pratiśaraṇabhūtaṃ
K09
de nas byang chub sems dpas kha lo sgyur ba la gsungs pa
T
vaktuṃ na lakṣmīr jyeṣṭhāham iti vai lajjase muhuḥ
GP11
miśra meṃ mṛtyu ko allāha kī marajīmānī jātī hai
H
pitāmahamupāgamya praṇipatyedam abravīt
GP12
de lta lags na
T
abhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ
GSD36
This was the first simile spontaneous never before heard that appeared to me
E
jaṅghayoḥ vajravat kṛtvā
GSP34
uttareṇaāhavanīyamkharaupātrāṇicagatvā
GV06
mayura mudrāparisaṁsthitataṁ padmākaṁmudrāṅkita raktavarṇa śrīpadmaḍāka ravimaṇḍalasya yakāraṁ saṁjāta praṇamāmi śāntaṁ
T02
śrāvakā vadanti anuśāsanti
K07
kanikradat
GV01
evam etat rājā tvaṃ mahārāja māgadhaḥ śreṇyo bimbisāraḥ
K01
gatismitaprekṣaṇabhāṣaṇādiṣu priyāḥ priyasya pratirūḍhamūrtayaḥ
GP10
The same holds true with the Sarvastivadin version of this discourse preserved in Chinese translation
E
tains and carry them in an aerial procession to the seashore but
GK19
atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ gambhīraṃ buddhagocaraṃ parijñātukāmo bhavet
K12
yo bhāvaśūnyatāyā vyayo na sābhāvaśūnyatā
K02
anena rambhoru bhavanmukhena tuṣārabhānos tulayā jitasya
GK22
What were looking for is a path of practice that leads to freedom from any kind of category at all
E
bhavanājñādharo mantrī kaulīśaścādhikāriṇaḥ
GSP30
paryeti tasmā evaitannihnute hiṃsāyai
GV03
anumānaṃ hetuḥ
GSP29
atha tarhy eta eva samatisṛṣṭāḥ stuvatām
GV05
na dīkṣitā na sidhyanti sthitāḥ kalpaśatair api
GR13
ihaiva tvāṃ mahābhāga varayāmi manogatam
GP11
vāk
T17
Vaikh apareahani viṣṇor ālayapārśve nadītīregṛhe vāagniāyatanaṃ kṛtvāāghāraṃ juhuyād
GSD37
anirodho bhedo saṃskṛtaṃ padam
K10
yathā vakṣyatisarvāgahaṇam mavayavyasiddheḥ iti
GSP29
taddṛṣṭvā sa yaśovarmā prabuddho yāvadīkṣate tāvattasyāyayau śūlaṃ vibuddhasyārthavarmaṇaḥ
GK21
tasmāddhāriyojanam gṛhṇāti
GV03
api tu pravṛttikārye sūkhaduḥkhe api prati iti darśanārtham
GSP29
unhoṃne isa āṃdolana ko chaha sāla jiṃdā rakhā meṃ isa āṃdolana ko phira havā dītelaṃgānā prajārājyama pārṭī ke cennā reḍḍī ne jinhoṃne jaya telaṃgānā kā nārā diyā para jaba iṃdirāgāṃdhī ne unheṃ āṃdhra ke mukhyamaṃtrī kā pada sauṃpā to unhoṃne khuda ko isase alagakara liyā
H
pratipadyata mārṣā mama bodhiṃ prāptum iti
K12
bṛhaspate yajñaṃ gopāya AAśvSS
GV06
laghuābādhāūnitabhūmes samalambasya ca vargayogas
GS41
payaś cakṣur janayatas tejo vai ghṛtaṃ tejaś cakṣus tejasaivāsmai tejaś cakṣur janayato
GV00
tasminn evopanītoparama eva atikālajam atikrāntāśaucaṃ bhavati na vayovasthāśaucātikrama iti
GSD36
sarayū varmā ke aspatāla meṃ calā gayā thā
H
apakārāśayo se tiśatruryadi na pūjyate
K08
tvaṃ yaviṣṭha dāśuṣa iti
GV03
tathā
GSD36
pariṇāmanābhisaṃdhir abhidhānagāmbhīrye draṣṭavyo yathāha
T06
nānāvarṇāni raśmikoṭīnayutaśatasahasrāṇi niścaranti sma
K07
tshe dang ldan pa sha rii bu dang
T
kāśmīramaṇḍalasyāntarnagaraṃ nagaśobhitam nāmnādhiṣṭhānamityeva śrīmattasya bhaviṣyati
GSP27
ājādī ke bāda yaha ūpara se nīce ho gayā hai bhārī badalāva huā
H
nanu pratyabhijñānameva svarasato vastvaikvamavagamayati
T16
iti chāndogyopaniṣadi tṛtīyādhyāyasya caturdaśaḥ khaṇḍaḥ
GV05
api kṛtvā dhārayiṣyaṃti dhyānābhiyuktāḥ tāṃ vayaṃ sarvān rakṣiṣyāmaḥ paripālayiṣyāmaḥ
K10