sentences
stringlengths
1
18.1k
label
stringclasses
76 values
dviradaḥ gajaḥ
GK16
kha lo sgyur ba ci gzhon nu yid dga ba
T
bcom ldan das kyis bka stsal pa
T
pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam
GE09
krīḍāgāre cañcacciratra kusumaparimalamiladalivrajeśudhayojjvale
GK17
eśvaryamavyāhatamiṣṭabandhu
GS41
Monks doctors give a purgative for warding off diseases caused by bile diseases caused by phlegm diseases caused by the internal wind property
E
bodhyāpattideśanāvṛttiḥ mahācāryeṇa āryanāgārjunena viracitā samāptā
T05
anya rājyoṃsaṃgha rājya kṣetroṃ se bhī anurodha kiyā jā rahā hai kive inaṭeka se yaha kāryakrama prārambhapunaḥ prārambha kareṃ
H
asiknī syādavṛddhā yā preṣyāntaḥpuracāriṇī
GS25
S
GK19
śalyatveneva saṃsthitam
GS40
iṣṭaāhatasvasvahareṇa yukte itiādinā atha vā guṇalabdhī
GS41
It does not endure
E
ity ākarṇyaivam astūktvā bhūpatir bhūtivṛddhaye
GSP35
clouds suffused with the glow of the morning sun
GK19
iti
GSD36
dadhat poṣaṃ rayiṃ mayi
GV00
vyañjitāśeṣagātraśrīr niyame nyastabhūṣaṇaḥ
GP10
na ca kvacid dharmam udgṛhṇāti nopādatte nādhitiṣṭhati na kalpayati na vikalpayati
K10
mināti
GV01
lajjināṃ sparśavihārāya
T17
ḍākinyādibhayesaptasahasraṃkārayettathā
GP12
bhogasya tat
GR14
sampadvipattisaṃjñāyā hānapakṣyādivedinaḥ Abhidh
T07
bhavantam āsādya vasantakāle vanāntarāṇīva vijṛmbhitāni
T09
yaduta śrāvakabhūmirvā pratyekabuddhabhūmirvā
K05
na snānamācaredbhuktvā nāturo na mahāniśi
GSD37
prasphoṭanaṃ
T17
ity upadhalopaḥ
GS24
He abandons them dispels them wipes them out of existence
E
catvāraś ca mahārājānaḥ sadāpraru
K07
ghapradeśāḥ gharūpakalpacelaḍbruvagotramatahateṣu ṅyo nekāco hrasvaḥ
GS24
When a noble disciple has thus understood consciousness the origin of consciousness the cessation of consciousness and the way leading to the cessation of consciousness he here and now makes an end of suffering
E
vada vyaktāyāṃ vācityasya yajāditvāt
T03
kṣipramevaṃ hāsya viduṣaḥ sarvātmabhūtasya sarvānnānāmattuḥ sarve niravaśiṣṭāḥ pāpmāno
GV05
ciṇṇamānatve bhikṣūḥ kṛtānudharmo āhūyana prativedyeya asyā viṃśatigaṇo bhikṣū saṃgho tatra so bhikṣu āmreyitavyo
K01
pravāhacchedakāle khalu kleśānāmavaśyamupekṣā saṃmukhībhavati
T07
jalapakṣe bahūnāṃ mataṃ sammatam
GK16
taruṇaḥ kīrtiyuktaś ca ekāyanagataś ca saḥ
GE07
etāni samabhāgāni puṣyanakṣatreṇa pīṣayet
K12
na tvavayavī vijātīyayoranāmbhakatvāt
GSP29
agastya ṛṣi pahale hī dakṣiṇa meṃ ārya upaniveśa sthāpita kara cuke the
H
pratīyate bādhyate ceti citram
GS26
rgyal po la nye can chen po ni
T
priyām apaśyan raghunandanasya tām
GE09
atha cet tvam imaṃ dharmyaṃ dharmād anapetaṃ vihitaṃ saṃgrāmaṃ yuddhaṃ na kariṣyasi cet
GSP33
ante ca satpratiṣṭhāḥ sadeva pratiṣṭā layaḥ samāptipavasānaṃ pariśeṣo yāsāṃ tāḥ satpratiṣṭhāḥ
GV05
satrāsārti yaśodayā priyaguṇaprītekṣaṇaṃ rādhayā lagnair ballavasūnubhiḥ sarabhasaṃ sambhāvitātmorjitaiḥ
GK22
tvaṣṭā vai siktaṃ reto vikaroti tasmāttvaṣṭāraṃ yajati
GV03
jīema dūdha ko cīna kā kṛṣi maṃtrālaya ne bāyo sephṭī sarṭiphikeṭa diyā hai isa dūdha kā parīkṣaṇa kiyā jāegā usī ke natījoṃ ke bāda taya hogā ki ise becane kī ijājata dī jāe yā nahīṃ
H
aśubho bhāvaḥ aśubhā vāsanā balāt haṭhāt
GSP27
bdag chos gos thams cad sngon por chang bar tshal lo
T
agara hamāre hālāta aise haiṃ ki surakṣā prabandha nahīṃkara sakate to hamāre apane logoṃ se prabandha karavā lete yāni jo loga pīritahaiṃ cāhe ve jīnda hisāra yā sirasā ke haiṃ
H
saṃvidhāna taiyāra kie jāne kī aṃtima tārīkha hai
H
sarvam āyur eti
GV05
na tathā sukhayanty antar nirmalāmṛtavṛṣṭayaḥ
GSP35
ca kumāramādāyopaviśya jātakamavat karmārambhe pāyasaṃ prāśnoyāt tato brāhṇabhojanaṃ
GV06
audumbarīmanvārabhante
GV02
mā gā vidyādharapurīṃ tāṃ sakhe puṣkarāvatīm yakṣiṇīskandhamāruhya tāmebojjayinīṃ vraja
GK21
tathāsurān āviśadāsureṇa rūpeṇa teṣāṃ balavīryamīrayan
GP10
yathāpi loko parikarma kuryās sadevakaḥ kācamaṇisya śuddhaye
K08
tathaiva parisaṃkhyeyaṃ sarvatraiva śubhāśubham
GV06
gandhadhūpapradīpādyairabhyarcya parameśvaram
GP12
meghodayaviśeṣād bhaviṣyati vṛṣṭiḥ iti
GSP33
nirmo ṇimmāṇaṇimmavāviti ṇimmāṇādeśaḥ Hemacandra e nimmā
GK19
evam eva te satvā antarhite pṛthivīparpaṭake saṃgamya samāgamya śocanti klāmyanti paridevante
K01
kimāvayostataḥ syāditi tābhyāmetamagnīṣom īyamekādaśakapālam puroḍāśaṃ niravapattasmādagnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati
GV03
yāvad upaniśām api na kṣamate sacet punar ye trisāhasramahāsāhasre lokadhātau sattvās
K05
ākāśaṃ pratyastaṃ yanti pralayakāle tenaiva viparītakrameṇa hi yasmādākāśa evaibhyaḥ
GV05
grāma iti gṛhasthānāmasādhāraṇaṃ viśeṣaṇamaraṇyavāsibhyo vyāvṛttyartham
GV05
viṣayapratyabhijñānāt
GSP29
phyag gnyis dang
T
nātra śikṣitavyamiti vakṣyanti
K05
dīkṣayā saṃskṛtānāṃ ca dīkṣitānāṃ mahāmune
GR14
tathānuṣṭhite sa lubdhakas tathaiva mārgāsannapalvalatīrasthaṃ citrāṅgaṃ vāyasasanātham adrākṣīt
GK22
K and Kula read sphuṭa phuda for padi found in R
GK19
The perception of inconstancy when developed pursued is of great fruit of great benefit
E
ṣaḍakṣarasya mukhyatvaṃ bhavedubhāvavaśād api
GR14
śakticāpāyudhaiś cāpi patitaiś ca mahādhvajaiḥ
GE07
vyābhagno si na mārakarma iha me śakto si kartuṃ punaḥ
K10
hāsye ca lāsye ca sadā prayuktāḥ
XX
tām upāhvayanta
GV00
I was chanting about my own awareness my own mind my own heart right here right now
E
kutaḥ punaḥ sāram upalapsyate
K03
bde gro mtho ris kyi jig rten lha rnams su skye bar gyur ro zhes bya bar shes so
T
yā asmākaṃ daśabalacaturvaiśāradyabuddhadharmasamṛddiḥ
T04
agnetvamnaitistotriyaḥ
GV06
svargo dhardharasya phalam apavargo
GR14
ahaṅkāravaśād āpad ahaṅkārād durādhayaḥ
GSP35
vācyaḥ
GSP28
tatra tāvad bhadrâcāryāvidhiḥ kāryā vandanâdiḥ sadādarāt
T04
bram ze skar rgyal sha ri ka dang lhan cig rtse bar byed
T
pūrvoktaviparītau dṛṣṭāntau
GV05
sa jagāma pathā yena prayayau tena nāparaḥ
GK22
vandyate yad avandyo pi sa prabhāvo dhanasya ca
GK22
sthāpayitvānantaryakāriṇaḥ
K07
What bliss and on hearing him the thought occurred to them Theres no doubt but that Ven
E
taṃ vande jñānarāśiṃ śikhinamṛṣivaraṃ prāptasaṃsārapāram
T01
nānādhikṣepavacanaiḥ kampayantāvivodadhim
GK18