sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
dviradaḥ gajaḥ
|
GK16
|
kha lo sgyur ba ci gzhon nu yid dga ba
|
T
|
bcom ldan das kyis bka stsal pa
|
T
|
pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam
|
GE09
|
krīḍāgāre cañcacciratra kusumaparimalamiladalivrajeśudhayojjvale
|
GK17
|
eśvaryamavyāhatamiṣṭabandhu
|
GS41
|
Monks doctors give a purgative for warding off diseases caused by bile diseases caused by phlegm diseases caused by the internal wind property
|
E
|
bodhyāpattideśanāvṛttiḥ mahācāryeṇa āryanāgārjunena viracitā samāptā
|
T05
|
anya rājyoṃsaṃgha rājya kṣetroṃ se bhī anurodha kiyā jā rahā hai kive inaṭeka se yaha kāryakrama prārambhapunaḥ prārambha kareṃ
|
H
|
asiknī syādavṛddhā yā preṣyāntaḥpuracāriṇī
|
GS25
|
S
|
GK19
|
śalyatveneva saṃsthitam
|
GS40
|
iṣṭaāhatasvasvahareṇa yukte itiādinā atha vā guṇalabdhī
|
GS41
|
It does not endure
|
E
|
ity ākarṇyaivam astūktvā bhūpatir bhūtivṛddhaye
|
GSP35
|
clouds suffused with the glow of the morning sun
|
GK19
|
iti
|
GSD36
|
dadhat poṣaṃ rayiṃ mayi
|
GV00
|
vyañjitāśeṣagātraśrīr niyame nyastabhūṣaṇaḥ
|
GP10
|
na ca kvacid dharmam udgṛhṇāti nopādatte nādhitiṣṭhati na kalpayati na vikalpayati
|
K10
|
mināti
|
GV01
|
lajjināṃ sparśavihārāya
|
T17
|
ḍākinyādibhayesaptasahasraṃkārayettathā
|
GP12
|
bhogasya tat
|
GR14
|
sampadvipattisaṃjñāyā hānapakṣyādivedinaḥ Abhidh
|
T07
|
bhavantam āsādya vasantakāle vanāntarāṇīva vijṛmbhitāni
|
T09
|
yaduta śrāvakabhūmirvā pratyekabuddhabhūmirvā
|
K05
|
na snānamācaredbhuktvā nāturo na mahāniśi
|
GSD37
|
prasphoṭanaṃ
|
T17
|
ity upadhalopaḥ
|
GS24
|
He abandons them dispels them wipes them out of existence
|
E
|
catvāraś ca mahārājānaḥ sadāpraru
|
K07
|
ghapradeśāḥ gharūpakalpacelaḍbruvagotramatahateṣu ṅyo nekāco hrasvaḥ
|
GS24
|
When a noble disciple has thus understood consciousness the origin of consciousness the cessation of consciousness and the way leading to the cessation of consciousness he here and now makes an end of suffering
|
E
|
vada vyaktāyāṃ vācityasya yajāditvāt
|
T03
|
kṣipramevaṃ hāsya viduṣaḥ sarvātmabhūtasya sarvānnānāmattuḥ sarve niravaśiṣṭāḥ pāpmāno
|
GV05
|
ciṇṇamānatve bhikṣūḥ kṛtānudharmo āhūyana prativedyeya asyā viṃśatigaṇo bhikṣū saṃgho tatra so bhikṣu āmreyitavyo
|
K01
|
pravāhacchedakāle khalu kleśānāmavaśyamupekṣā saṃmukhībhavati
|
T07
|
jalapakṣe bahūnāṃ mataṃ sammatam
|
GK16
|
taruṇaḥ kīrtiyuktaś ca ekāyanagataś ca saḥ
|
GE07
|
etāni samabhāgāni puṣyanakṣatreṇa pīṣayet
|
K12
|
na tvavayavī vijātīyayoranāmbhakatvāt
|
GSP29
|
agastya ṛṣi pahale hī dakṣiṇa meṃ ārya upaniveśa sthāpita kara cuke the
|
H
|
pratīyate bādhyate ceti citram
|
GS26
|
rgyal po la nye can chen po ni
|
T
|
priyām apaśyan raghunandanasya tām
|
GE09
|
atha cet tvam imaṃ dharmyaṃ dharmād anapetaṃ vihitaṃ saṃgrāmaṃ yuddhaṃ na kariṣyasi cet
|
GSP33
|
ante ca satpratiṣṭhāḥ sadeva pratiṣṭā layaḥ samāptipavasānaṃ pariśeṣo yāsāṃ tāḥ satpratiṣṭhāḥ
|
GV05
|
satrāsārti yaśodayā priyaguṇaprītekṣaṇaṃ rādhayā lagnair ballavasūnubhiḥ sarabhasaṃ sambhāvitātmorjitaiḥ
|
GK22
|
tvaṣṭā vai siktaṃ reto vikaroti tasmāttvaṣṭāraṃ yajati
|
GV03
|
jīema dūdha ko cīna kā kṛṣi maṃtrālaya ne bāyo sephṭī sarṭiphikeṭa diyā hai isa dūdha kā parīkṣaṇa kiyā jāegā usī ke natījoṃ ke bāda taya hogā ki ise becane kī ijājata dī jāe yā nahīṃ
|
H
|
aśubho bhāvaḥ aśubhā vāsanā balāt haṭhāt
|
GSP27
|
bdag chos gos thams cad sngon por chang bar tshal lo
|
T
|
agara hamāre hālāta aise haiṃ ki surakṣā prabandha nahīṃkara sakate to hamāre apane logoṃ se prabandha karavā lete yāni jo loga pīritahaiṃ cāhe ve jīnda hisāra yā sirasā ke haiṃ
|
H
|
saṃvidhāna taiyāra kie jāne kī aṃtima tārīkha hai
|
H
|
sarvam āyur eti
|
GV05
|
na tathā sukhayanty antar nirmalāmṛtavṛṣṭayaḥ
|
GSP35
|
ca kumāramādāyopaviśya jātakamavat karmārambhe pāyasaṃ prāśnoyāt tato brāhṇabhojanaṃ
|
GV06
|
audumbarīmanvārabhante
|
GV02
|
mā gā vidyādharapurīṃ tāṃ sakhe puṣkarāvatīm yakṣiṇīskandhamāruhya tāmebojjayinīṃ vraja
|
GK21
|
tathāsurān āviśadāsureṇa rūpeṇa teṣāṃ balavīryamīrayan
|
GP10
|
yathāpi loko parikarma kuryās sadevakaḥ kācamaṇisya śuddhaye
|
K08
|
tathaiva parisaṃkhyeyaṃ sarvatraiva śubhāśubham
|
GV06
|
gandhadhūpapradīpādyairabhyarcya parameśvaram
|
GP12
|
meghodayaviśeṣād bhaviṣyati vṛṣṭiḥ iti
|
GSP33
|
nirmo ṇimmāṇaṇimmavāviti ṇimmāṇādeśaḥ Hemacandra e nimmā
|
GK19
|
evam eva te satvā antarhite pṛthivīparpaṭake saṃgamya samāgamya śocanti klāmyanti paridevante
|
K01
|
kimāvayostataḥ syāditi tābhyāmetamagnīṣom īyamekādaśakapālam puroḍāśaṃ niravapattasmādagnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati
|
GV03
|
yāvad upaniśām api na kṣamate sacet punar ye trisāhasramahāsāhasre lokadhātau sattvās
|
K05
|
ākāśaṃ pratyastaṃ yanti pralayakāle tenaiva viparītakrameṇa hi yasmādākāśa evaibhyaḥ
|
GV05
|
grāma iti gṛhasthānāmasādhāraṇaṃ viśeṣaṇamaraṇyavāsibhyo vyāvṛttyartham
|
GV05
|
viṣayapratyabhijñānāt
|
GSP29
|
phyag gnyis dang
|
T
|
nātra śikṣitavyamiti vakṣyanti
|
K05
|
dīkṣayā saṃskṛtānāṃ ca dīkṣitānāṃ mahāmune
|
GR14
|
tathānuṣṭhite sa lubdhakas tathaiva mārgāsannapalvalatīrasthaṃ citrāṅgaṃ vāyasasanātham adrākṣīt
|
GK22
|
K and Kula read sphuṭa phuda for padi found in R
|
GK19
|
The perception of inconstancy when developed pursued is of great fruit of great benefit
|
E
|
ṣaḍakṣarasya mukhyatvaṃ bhavedubhāvavaśād api
|
GR14
|
śakticāpāyudhaiś cāpi patitaiś ca mahādhvajaiḥ
|
GE07
|
vyābhagno si na mārakarma iha me śakto si kartuṃ punaḥ
|
K10
|
hāsye ca lāsye ca sadā prayuktāḥ
|
XX
|
tām upāhvayanta
|
GV00
|
I was chanting about my own awareness my own mind my own heart right here right now
|
E
|
kutaḥ punaḥ sāram upalapsyate
|
K03
|
bde gro mtho ris kyi jig rten lha rnams su skye bar gyur ro zhes bya bar shes so
|
T
|
yā asmākaṃ daśabalacaturvaiśāradyabuddhadharmasamṛddiḥ
|
T04
|
agnetvamnaitistotriyaḥ
|
GV06
|
svargo dhardharasya phalam apavargo
|
GR14
|
ahaṅkāravaśād āpad ahaṅkārād durādhayaḥ
|
GSP35
|
vācyaḥ
|
GSP28
|
tatra tāvad bhadrâcāryāvidhiḥ kāryā vandanâdiḥ sadādarāt
|
T04
|
bram ze skar rgyal sha ri ka dang lhan cig rtse bar byed
|
T
|
pūrvoktaviparītau dṛṣṭāntau
|
GV05
|
sa jagāma pathā yena prayayau tena nāparaḥ
|
GK22
|
vandyate yad avandyo pi sa prabhāvo dhanasya ca
|
GK22
|
sthāpayitvānantaryakāriṇaḥ
|
K07
|
What bliss and on hearing him the thought occurred to them Theres no doubt but that Ven
|
E
|
taṃ vande jñānarāśiṃ śikhinamṛṣivaraṃ prāptasaṃsārapāram
|
T01
|
nānādhikṣepavacanaiḥ kampayantāvivodadhim
|
GK18
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.