sentences
stringlengths
1
18.1k
label
stringclasses
76 values
isakī yaha ādata usa kāle kauve kītaraha hai jo bahuta sāhasī hotā hai
H
tasmin vikalpe nirṇayaḥ pakṣapratipakṣavimarśātilaṅghanenānyatra na pravartata iti pratyakṣaṃ pramāṇaṃ nirṇayaphalaṃ na syāt
GSP29
etā vācaḥ sumadhurā bharatena samīritāḥ
GE09
yajuṣeti vidhistutyarthatvaṃ yajūrūpanigadeṣu kāryavaśāduccaiṣṭve pi yajuḥsāmānye
GSP28
iv
GSP32
surajjveva balīvardo badhyate janturāsthayā atastvayā dṛḍhamidamiti nirṇīya buddhitaḥ
GSP27
bhūtāny alabdhaśaraṇāni ca bhedabuddhyā
GP10
ekadānyopakārārthaṃ bhramanso trāṭavībhuvi mahāntaṃ kūpamadrākṣīttadantaś ca dadau dṛśam
GK21
kṣāntyā samaṃ tapo nāsti na tvetattadupasthitam
K08
arthāvalokane dīpād ābhāmātrād ṛte kila na sthālatailavartyādi kiṃcid apy upajāyate
GSP27
pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ
GE09
nirmalāḥ svargam āyānti santaḥ sukṛtino yathā
GE09
uttānīkaroti uttānīkaraṇaṃ bahulīkārānugatā deśanā niścayabalādhānarthaṃ
T06
prajñāya satvāna
K08
anyair dattamabhuñjānaṃ duḥkhitaṃ kitavaḥ sakhā kaścinmukharako nāma taṃ śrīdarśanam abhyadhāt
GK21
upāyamaṇḍa eṣa satvaparipācanatayā
XX
pratisaṃkhyānirodhaḥ apratisaṃkhyānirodhaḥ ākāśaṃ cetyasaṃskṛta dharmāḥ
T07
nirvikalpo mahānandapūrṇo yadvad bhavāṃs tathā
GR13
itihāsa kā kālavibhājana videśī ākrāntāoṃ ke nāma para na karake unasāmājika āndolanoṃ aura krāntiyoṃ ke ādhāra para kiyā jāe jinhoṃne bhāratīyasamāja ke vikāsa meṃ viśeṣa yogadāna diyā hai
H
girā
GV01
ābhyām pṛthak guṇye guṇite yute ca jātam tat eva
GS41
phira khayāla phira banārasa kī khāsa cīja thī ṭappā jo yahā se śurū huā mere dādā gaṇeśa prasāda jī ne ṭappe ko āge barhāyā
H
ketakīkaravīraiś ca atimuktaiś ca kiṃśukaiḥ
GP11
script of the
T01
oṃ K omits oṃ kāśyapam k
GSD37
We will pursue it hand it the reins and take it as a basis give it a grounding steady it consolidate it and undertake it well That is how you should train yourselves
E
athavā dhārāśabdasya sasaṃbandhikatvāt gṛhṇāteśca sakarmakatvāt pratisaṃbandhyapekṣayā
GSP28
dharme vaśī samāpattau
T06
tad asmābhir adyāgreṇa na yadvā tadvā vipralapitavyam MSV III
K01
dharmamūlatvaṃ na prāpnotīti śeṣaḥ
GSD37
vidyut kalā
GV05
rūpakairupasābhirvā tulyārthaiḥ suprayojitaiḥ
GK18
Awakening isnt something that just drops on people without their being aware of what theyre doing
E
ataḥ prajñāvantaḥ śraddhāvantaśca gambhiradharmaparityādagṛṣṭiṃ parivarjya bhagavantaṃ
T04
sa kathayati
K01
karaṇeṣu gauṇamukhyabhāvavyavasthā
GSP31
iti śrīmālinīvijayottare tantre dehamārgādhikāraḥ ṣaṣṭhaḥ samāptaḥ
GR13
ovṛṣṭā bīraṇā yathā
K10
khyod kyi jo mo
T
katamaiḥ ṣaḍbhiḥ
T06
nirāśā to ātī hai kalejā muha ko nahīṃātā
H
isalie eka saphala bāgavāna ko bāga lagāne ke sthānakā cunāva bahuta soca samajha kara karanā cāhie
H
calatīdamanicchasya kāyo yo yasya saṃnidhau jaḍaṃ paramaraktasya śāntamātmani tiṣṭhataḥ
GSP27
Often what gets shunted off to the side when were angry is the sense of shame and the sense of fear for the consequences of our actions
E
śyāmāruṇā vitārāś cāmararūpā vikīrṇadīdhitayaḥ
GS41
pālisāhitye dhammaḥ dharmmavinaya iti paricīyate
T02
puruṣaḥ kāraṇaṃ kasmāt prabhavaḥ puruṣasya kaḥ
GS40
Rm
K14
I will think These Sunaparanta people are civilized very civilized in that they dont hit me with a stick But if they hit you with a stick
E
likhantīdaṃ sūtrarājaṃ likhāpayanti ye pi ca
K08
These are mung beans
E
sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ
GE09
dharmacakranirmāṇaprabhā ca bhikṣuṇī sarvatathāgataśāsanasaṃbhavāvabhāsapradīpaṃ ca nāma samādhim
K09
upalakṣaṇa caitat
GSP29
padma dukhavināśitā
T02
ma bsam par ye shes mthong ba mi jug pas
T
siṅgālakopadeśe buddhastathā varṇito yathā sa digbhāgaṣaṭkapūjanarataṁ kañcit gṛhasthaṁ dadarśa pradhānā diśaḥ
T02
uhyamāna m uttāraṇatāyā bodhisattvena mahādharmanāvaṃ samudānayiṣyāmi
K08
rang bzhin du gnas pai dge slong rnams las mngon
T
agnirhiṅkāraḥ prathamasthānatvāt
GV05
yūpasyaivānte gniṃ mathitvātha hotavyaṃ tat svid ubhayam akar juhoty āha na dīkṣitasyāgnau
GV00
vyaśyann āntyo ntyo bhauvano bhuvanasya pataye dhipataye svāhānnāya tvā vājāya
GV00
tasyādya māṃ viyogaḥ
GK20
niyater niyatātmatvān niyatānāṃ samānatā
GR12
yathā rūpasyekadeśaṃ dṛṣṭvā avaśiṣṭamapi ālokamapekṣya paśyati
T07
ācāryanāgārjunena guhyasamājasya mūlatantre samāgatotpattikrameṇa sambaddhāni samastatathyānyādāya piṇḍīkṛtasādhanopāyikāyāḥ racanā kṛtā
T16
rājño mahāsudarśanasya pratiśrutya pūrveṇa kuśāvatyāṃ dharmyaṃ prāsādaṃ māpayanti yojanam āyāmena yojanaṃ vistāreṇa
K14
nāmāparādhayuktānāṃ nāmāny eva haranty agham
GR14
There the Blessed One said Monks from an inconstruable beginning comes transmigration
E
bsngags so
T
nanvastu kavigocaratvaṃ kimatastatrāhakaveścetyādi
GK16
bhagavan prāptumicchāmi mahāvidyāṃ ṣaḍakṣarīm
K08
cittāvaraṇam ākhyātaṃ yac cittam apratiṣṭhitaṃ
K07
puruṣo muktaḥ puruṣaḥ saṃsārīti coditetyāha
GSP31
Even though many stretches of the road bear no resemblance to the Grand Canyon that does not mean that the road does not lead there
E
When one has attained the fourth jhāna inandout breathing has been stilled
E
laukikalokottarāṇāṃ vā dharmāṇāṃ lakṣaṇaṃ sāsravānāsravāṇāṃ vā dharmāṇāṃ lakṣaṇaṃ
K03
yadi vāpy abhidhānavat sāmānyāt sarvadharmaḥ syāt
GSP28
ūcus te rāma vākyāni mṛdūni madhurāṇi ca
GE09
tan na tenâbhiyuktena bhavitavyam iti
T04
sa yo haitam evam upāste prajāyate prajayā paśbhir yaśasā brahmavaracasema svargeṇa lokena sarvam āyur eti
GV04
atha pratyakṣameva pramāṇanna vikalpo gṛhītagrahaṇāditi cet vicāritametad yathā gṛhītagrāhitā nāsti punarapyucyate tathā hi
T11
nabhaś ca pṛthivīṃ caiva tumulo vyanunādayan
GSP33
doṣā hi gamyante
GSP29
yadidaṃ sarvadharmāṇāmanupalabdhiḥ
XX
atha khalvāyuṣmān śāradvatīputro bhagavantametadavocat niyatāste bhagavan bodhisattvā mahāsattvā bhaviṣyanti bodhaye
K06
pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam
GS40
One peculiarity of this approach to the Buddhas silence on this issue is that many commentators noting the Buddhas desire not to bewilder Vacchagotta assume somehow that their readers and listeners at present would not be bewildered by a doctrine that there is no self and feel free to jump into the breach stating baldly what they believe the Buddha was simply too reticent to say
E
kāmāhi māṃ janaka sattvamahāgrabandho yadīcchase jīvatu mahya nātha
T02
atha vā svajanitātsaṃskārādevāntyāyā buddhervināśa
GSP29
kṛtavāñ śokasaṃtaptaḥ śirasā te bhivādanam
GE09
tasyāṃ dadarśa ca cchinnahastapādacatuṣṭayam hriyamāṇaṃ jalaughena puruṣaṃ trāṇakāṅkṣiṇam
GK21
jaghāna
GV01
evañcavidhinā svasiddhyarthamanākṣipyamāṇatvānna kramo vidheya iti mīmāṃsakānāmudgāraḥ
GSP28
tviṣim
GV01
bsags pa kun gyi mtha zad cing
T
kkacit
T17
sarveśvaraḥ sarvagaśca cinmātramamalaṃ padam sthānaṃ bhuvi vapurdevaḥ sarvabhūtāntarasthitaḥ
GSP27
tasya tadvacanaṃ śrutvā lakṣmaṇasya subhāṣitam
GE09
vidyamānānāmevāvayavānāṃ saṃyoga iti samayaḥ na ca sthūlarūpakāṇḍādeḥ prāk tadavayavānāmupalambhastataḥ kathaṃ saṃyogaḥ kutaścāvayavīti sakalamandhakāranarttanaṃ
T11