sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
isakī yaha ādata usa kāle kauve kītaraha hai jo bahuta sāhasī hotā hai
|
H
|
tasmin vikalpe nirṇayaḥ pakṣapratipakṣavimarśātilaṅghanenānyatra na pravartata iti pratyakṣaṃ pramāṇaṃ nirṇayaphalaṃ na syāt
|
GSP29
|
etā vācaḥ sumadhurā bharatena samīritāḥ
|
GE09
|
yajuṣeti vidhistutyarthatvaṃ yajūrūpanigadeṣu kāryavaśāduccaiṣṭve pi yajuḥsāmānye
|
GSP28
|
iv
|
GSP32
|
surajjveva balīvardo badhyate janturāsthayā atastvayā dṛḍhamidamiti nirṇīya buddhitaḥ
|
GSP27
|
bhūtāny alabdhaśaraṇāni ca bhedabuddhyā
|
GP10
|
ekadānyopakārārthaṃ bhramanso trāṭavībhuvi mahāntaṃ kūpamadrākṣīttadantaś ca dadau dṛśam
|
GK21
|
kṣāntyā samaṃ tapo nāsti na tvetattadupasthitam
|
K08
|
arthāvalokane dīpād ābhāmātrād ṛte kila na sthālatailavartyādi kiṃcid apy upajāyate
|
GSP27
|
pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ
|
GE09
|
nirmalāḥ svargam āyānti santaḥ sukṛtino yathā
|
GE09
|
uttānīkaroti uttānīkaraṇaṃ bahulīkārānugatā deśanā niścayabalādhānarthaṃ
|
T06
|
prajñāya satvāna
|
K08
|
anyair dattamabhuñjānaṃ duḥkhitaṃ kitavaḥ sakhā kaścinmukharako nāma taṃ śrīdarśanam abhyadhāt
|
GK21
|
upāyamaṇḍa eṣa satvaparipācanatayā
|
XX
|
pratisaṃkhyānirodhaḥ apratisaṃkhyānirodhaḥ ākāśaṃ cetyasaṃskṛta dharmāḥ
|
T07
|
nirvikalpo mahānandapūrṇo yadvad bhavāṃs tathā
|
GR13
|
itihāsa kā kālavibhājana videśī ākrāntāoṃ ke nāma para na karake unasāmājika āndolanoṃ aura krāntiyoṃ ke ādhāra para kiyā jāe jinhoṃne bhāratīyasamāja ke vikāsa meṃ viśeṣa yogadāna diyā hai
|
H
|
girā
|
GV01
|
ābhyām pṛthak guṇye guṇite yute ca jātam tat eva
|
GS41
|
phira khayāla phira banārasa kī khāsa cīja thī ṭappā jo yahā se śurū huā mere dādā gaṇeśa prasāda jī ne ṭappe ko āge barhāyā
|
H
|
ketakīkaravīraiś ca atimuktaiś ca kiṃśukaiḥ
|
GP11
|
script of the
|
T01
|
oṃ K omits oṃ kāśyapam k
|
GSD37
|
We will pursue it hand it the reins and take it as a basis give it a grounding steady it consolidate it and undertake it well That is how you should train yourselves
|
E
|
athavā dhārāśabdasya sasaṃbandhikatvāt gṛhṇāteśca sakarmakatvāt pratisaṃbandhyapekṣayā
|
GSP28
|
dharme vaśī samāpattau
|
T06
|
tad asmābhir adyāgreṇa na yadvā tadvā vipralapitavyam MSV III
|
K01
|
dharmamūlatvaṃ na prāpnotīti śeṣaḥ
|
GSD37
|
vidyut kalā
|
GV05
|
rūpakairupasābhirvā tulyārthaiḥ suprayojitaiḥ
|
GK18
|
Awakening isnt something that just drops on people without their being aware of what theyre doing
|
E
|
ataḥ prajñāvantaḥ śraddhāvantaśca gambhiradharmaparityādagṛṣṭiṃ parivarjya bhagavantaṃ
|
T04
|
sa kathayati
|
K01
|
karaṇeṣu gauṇamukhyabhāvavyavasthā
|
GSP31
|
iti śrīmālinīvijayottare tantre dehamārgādhikāraḥ ṣaṣṭhaḥ samāptaḥ
|
GR13
|
ovṛṣṭā bīraṇā yathā
|
K10
|
khyod kyi jo mo
|
T
|
katamaiḥ ṣaḍbhiḥ
|
T06
|
nirāśā to ātī hai kalejā muha ko nahīṃātā
|
H
|
isalie eka saphala bāgavāna ko bāga lagāne ke sthānakā cunāva bahuta soca samajha kara karanā cāhie
|
H
|
calatīdamanicchasya kāyo yo yasya saṃnidhau jaḍaṃ paramaraktasya śāntamātmani tiṣṭhataḥ
|
GSP27
|
Often what gets shunted off to the side when were angry is the sense of shame and the sense of fear for the consequences of our actions
|
E
|
śyāmāruṇā vitārāś cāmararūpā vikīrṇadīdhitayaḥ
|
GS41
|
pālisāhitye dhammaḥ dharmmavinaya iti paricīyate
|
T02
|
puruṣaḥ kāraṇaṃ kasmāt prabhavaḥ puruṣasya kaḥ
|
GS40
|
Rm
|
K14
|
I will think These Sunaparanta people are civilized very civilized in that they dont hit me with a stick But if they hit you with a stick
|
E
|
likhantīdaṃ sūtrarājaṃ likhāpayanti ye pi ca
|
K08
|
These are mung beans
|
E
|
sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ
|
GE09
|
dharmacakranirmāṇaprabhā ca bhikṣuṇī sarvatathāgataśāsanasaṃbhavāvabhāsapradīpaṃ ca nāma samādhim
|
K09
|
upalakṣaṇa caitat
|
GSP29
|
padma dukhavināśitā
|
T02
|
ma bsam par ye shes mthong ba mi jug pas
|
T
|
siṅgālakopadeśe buddhastathā varṇito yathā sa digbhāgaṣaṭkapūjanarataṁ kañcit gṛhasthaṁ dadarśa pradhānā diśaḥ
|
T02
|
uhyamāna m uttāraṇatāyā bodhisattvena mahādharmanāvaṃ samudānayiṣyāmi
|
K08
|
rang bzhin du gnas pai dge slong rnams las mngon
|
T
|
agnirhiṅkāraḥ prathamasthānatvāt
|
GV05
|
yūpasyaivānte gniṃ mathitvātha hotavyaṃ tat svid ubhayam akar juhoty āha na dīkṣitasyāgnau
|
GV00
|
vyaśyann āntyo ntyo bhauvano bhuvanasya pataye dhipataye svāhānnāya tvā vājāya
|
GV00
|
tasyādya māṃ viyogaḥ
|
GK20
|
niyater niyatātmatvān niyatānāṃ samānatā
|
GR12
|
yathā rūpasyekadeśaṃ dṛṣṭvā avaśiṣṭamapi ālokamapekṣya paśyati
|
T07
|
ācāryanāgārjunena guhyasamājasya mūlatantre samāgatotpattikrameṇa sambaddhāni samastatathyānyādāya piṇḍīkṛtasādhanopāyikāyāḥ racanā kṛtā
|
T16
|
rājño mahāsudarśanasya pratiśrutya pūrveṇa kuśāvatyāṃ dharmyaṃ prāsādaṃ māpayanti yojanam āyāmena yojanaṃ vistāreṇa
|
K14
|
nāmāparādhayuktānāṃ nāmāny eva haranty agham
|
GR14
|
There the Blessed One said Monks from an inconstruable beginning comes transmigration
|
E
|
bsngags so
|
T
|
nanvastu kavigocaratvaṃ kimatastatrāhakaveścetyādi
|
GK16
|
bhagavan prāptumicchāmi mahāvidyāṃ ṣaḍakṣarīm
|
K08
|
cittāvaraṇam ākhyātaṃ yac cittam apratiṣṭhitaṃ
|
K07
|
puruṣo muktaḥ puruṣaḥ saṃsārīti coditetyāha
|
GSP31
|
Even though many stretches of the road bear no resemblance to the Grand Canyon that does not mean that the road does not lead there
|
E
|
When one has attained the fourth jhāna inandout breathing has been stilled
|
E
|
laukikalokottarāṇāṃ vā dharmāṇāṃ lakṣaṇaṃ sāsravānāsravāṇāṃ vā dharmāṇāṃ lakṣaṇaṃ
|
K03
|
yadi vāpy abhidhānavat sāmānyāt sarvadharmaḥ syāt
|
GSP28
|
ūcus te rāma vākyāni mṛdūni madhurāṇi ca
|
GE09
|
tan na tenâbhiyuktena bhavitavyam iti
|
T04
|
sa yo haitam evam upāste prajāyate prajayā paśbhir yaśasā brahmavaracasema svargeṇa lokena sarvam āyur eti
|
GV04
|
atha pratyakṣameva pramāṇanna vikalpo gṛhītagrahaṇāditi cet vicāritametad yathā gṛhītagrāhitā nāsti punarapyucyate tathā hi
|
T11
|
nabhaś ca pṛthivīṃ caiva tumulo vyanunādayan
|
GSP33
|
doṣā hi gamyante
|
GSP29
|
yadidaṃ sarvadharmāṇāmanupalabdhiḥ
|
XX
|
atha khalvāyuṣmān śāradvatīputro bhagavantametadavocat niyatāste bhagavan bodhisattvā mahāsattvā bhaviṣyanti bodhaye
|
K06
|
pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam
|
GS40
|
One peculiarity of this approach to the Buddhas silence on this issue is that many commentators noting the Buddhas desire not to bewilder Vacchagotta assume somehow that their readers and listeners at present would not be bewildered by a doctrine that there is no self and feel free to jump into the breach stating baldly what they believe the Buddha was simply too reticent to say
|
E
|
kāmāhi māṃ janaka sattvamahāgrabandho yadīcchase jīvatu mahya nātha
|
T02
|
atha vā svajanitātsaṃskārādevāntyāyā buddhervināśa
|
GSP29
|
kṛtavāñ śokasaṃtaptaḥ śirasā te bhivādanam
|
GE09
|
tasyāṃ dadarśa ca cchinnahastapādacatuṣṭayam hriyamāṇaṃ jalaughena puruṣaṃ trāṇakāṅkṣiṇam
|
GK21
|
jaghāna
|
GV01
|
evañcavidhinā svasiddhyarthamanākṣipyamāṇatvānna kramo vidheya iti mīmāṃsakānāmudgāraḥ
|
GSP28
|
tviṣim
|
GV01
|
bsags pa kun gyi mtha zad cing
|
T
|
kkacit
|
T17
|
sarveśvaraḥ sarvagaśca cinmātramamalaṃ padam sthānaṃ bhuvi vapurdevaḥ sarvabhūtāntarasthitaḥ
|
GSP27
|
tasya tadvacanaṃ śrutvā lakṣmaṇasya subhāṣitam
|
GE09
|
vidyamānānāmevāvayavānāṃ saṃyoga iti samayaḥ na ca sthūlarūpakāṇḍādeḥ prāk tadavayavānāmupalambhastataḥ kathaṃ saṃyogaḥ kutaścāvayavīti sakalamandhakāranarttanaṃ
|
T11
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.