sentences
stringlengths
1
18.1k
label
stringclasses
76 values
atrānuvarṇyate bhīkṣṇaṃ viśvātmā bhagavān hariḥ
GP10
x x x x x x carībhir amṛṣyamāṇam
T01
kaḥ punarvādo nyebhyo jīvitopakaraṇebhyaḥ
K09
pūrvopāsitadevakopamaśubhaṃ jāyātanūjāpadaṃ
GS41
padmaśriyaṃ vaśīkuryāt kiṃ punaḥ strījano varaḥ
K12
na ca svayam eva prasannaḥ
GR14
soma gavāmayana
GV02
magaṇatagaṇanagaṇasagaṇā dvau gurū ca yatra tadvṛttaṃ asaṃbādhā nāma
GK17
ji tsam na drang srong de me khang du zhugs na
T
tāmraparṇī nadī yatra kṛtamālā payasvinī
GP10
kṛtapuṇya viheṭhitābhir arthas tava ko smābhir atīva duḥkhitābhiḥ
T09
tathā bhūmāv eva svapyāt
GSD36
sampatti saṃcaya karane vāloṃ ko samājaśatru kahanāvaidika paramparā hai
H
nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ
GE07
ti naiyāyikānām
GSP28
viśuddhatvādarakṣyaṃ karma ityato bhivandyaḥ
T07
dṛṣṭāntasya virodho viruddhatvaṃ sādhyavikalatvādi
GSP29
mahāyānena
K06
Which ten
E
tatas te bhojanāṃte tatpātrāṇi vyapanīya ca
K14
anyatra hānāt patatipat
GSD37
saṃjñānirodho nikhilaścittamātre na vidyate
XX
abhidhyādīnyapi trīṇi manoduścaritatrayam Abhidh
T07
anyebhyaś ca bhavati trādhvaṃ no devāḥ
GS24
svarasāmano viśvajite
GV02
upāyavailakṣaṇyād abhimānavailakṣaṇyāc cap
GS39
yaśodhara kāmopadheti kāmaviṣaye yā parīkṣā tayā śuddhān il existe une épreuve du kāma kāmopadhā dans las
GS39
tīkṣṇatamāni cāsyendriyāṇi bhavanti yathā na śrāvakapratyekabuddhānām ity aśaktyupāyaḥ
K03
pratibhāsāntarādbhedādanyavyāvṛttavastunaḥ prāptihetutayāśliṣṭavastudvārā gaterapi vijātīyaparāvṛttaṃ tatphalaṃ yatsvalakṣaṇam tasminnadhyavasāyādvā tādātmyenāsya viplutaiḥ tatrānyapoha ityeṣā saṃjñoktā sanibandhanā
T04
vimalaprabhā kanakavarṇā spharami prabhāya yojanasahasram
K09
sunanopi
GK19
pratyakṣapramukhān nityaṃ pramāṇāt pauruṣaḥ kramaḥ
GSP35
mthong na legs pas mthong na mkhas pa dga
T
sukarāta ne kahā taiyārī cala hī rahī hai yahī kahane ke lie maiṃ āyā thā
H
viii
GSP32
tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te
GE09
bahukalpāna sahasra koṭiyo niyutāni
XX
munādī sunakara usakā ceharā dhule āine meṃ sūraja ke bimba sā khila uṭhā
H
merumandārasaṃkāśo babhau dīptānalaprabhaḥ
GE09
eṣāṃ hi suvikrāntavikrāmin dharmāṇāmanubodhatvādbodhisattva ityucyate
K06
cālanodghāṭanādīni astramantreṇa kārayet
GR13
toraphora haratāla aura baṃda jaise virodha ke nakārātmaka tarīkoṃ se koī bhī samāja kucha hāsila nahīṃ kara sakatā
H
des de rtsa ba nas phyung nas phan tshun du rnam par gtor te
T
skandhau ca bhaṅgamāyātaḥ ṣaṇmāsānmṛtyumāpnuyāt
GR13
nanu dvirūpamityeva nānārthavinibandhanaḥ nirdeśo rūpaśabdena svabhāvasyābhidhānataḥ
T04
sthiro nityasamādhānāt sarvadharmeṣu cetasaḥ
T06
tacca bindu ghana ghoraṃ ghargharāmṛtasaṃbhavam
GSP30
sahasrapājasaḥ
GV01
te bruvan annamasmai sambharāma tenainaṃ śamayāmeti tasmā etadannaṃ
GV03
caturhotety ācakṣate parokṣeṇa parokṣapriyā eva hi vedā iti parokṣa
GR14
utpāda kāsaṃghaṭana bharaṇa ke saṃghaṭana para nirbhara karatā hai
H
tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak
K02
byang phyogs kyi lnga len pai rgyal po nor can gyi yul du mchis so
T
taṃ bhagavān pravrājayatu upasampādayedanukampāmupādāyeti
K10
svayaṁ samayadevasya bhāvanāyāmasāmarthyena svadehe devakāyasya bhāvanābhāvo bhavati
T16
anityatākāryatayoḥ sāmānyamupayogavata
T11
The thought would occur to him Before carrying money goods I was traveling by a road through desolate country
E
kho nas khyim nas khyim med par rab tu byung
T
xviii
T11
After a while she began to feel embarrassed He keeps teaching me to meditate and yet all I do is hold onto my fear of ghosts So she decided Whatever may happen Im going to meditate So she started to meditate
E
paramāṇuṣu kṣaṇeṣu ca sūkṣmeṣvekeṣvapyanuśerata ityanuśayāḥ
T07
sa pratihanyati śrutva adharmam
XX
nijajanavaśagatvam ātmano yan na sarati chidravad akṣaraḥ satāṃ hi
GP10
pratyanumānasyottaraṃ śaṅkate anūrdhveti
GSP33
mālālaṁva mālālamva
T02
aṣṭāviṁśatyā bhāgāt
T02
saṃjñinaḥ pratiṣedho na pratiṣedhyād ṛte kvacit Āptamīmāṃsā iti
GR12
ppūrvabhādrapadāyoge krūrāṇāṃ siddhir ucyate
K10
skandena nirmitaṃ pūrvaṃ tapaḥ kṛtvā sudāruṇam
GP12
Too short
E
pake karauṃde kā acāra bhūkha barhāne aura khānā hajamakarane meṃ umdā mānā gayā hai
H
satsu parameśvaraprayoktṛtvaṃ ca sad
GR14
gzhan yang
T
tenaabhyaktaakṣo naṣṭachāyārūpaś carati
GS38
ūrdhvatrayātiriktaṃ mātrāsamakaṃ samavṛttasadṛśam
T12
athātra maṇḍale mahāmudrābandho bhavati
K12
bhava iti vidyākalāpaśūnāṃ samastānāṃ grahaṇam
GR13
viṣkambhinaṃ tamālokya punarevaṃ tamādiśat
K08
karmāntare kṣaṇī hūtas tac chṛṇuṣva sahānujaḥ
GE09
kumārikākhaṇḍa
GSP30
sarvatra gadyabandhe pi chandoniyamavarjite
GK16
jaba pulisa aura praśāsana ke ālā aphasaroṃ ko isakī jānakārī milī to unhoṃne kalekṭreṭa para taināta bhārī saṃkhyā meṃ pulisa bala ko tahasīla kī ora ravānā kara diyā
H
balāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā
K02
suvarcalā sūryabhaktikā kecit phappukam āhuḥ
GS40
kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha
GE09
śiphā jaṭāyāṁ sariti māṁsikāyāñca mātari
T17
iti
GSD36
prakṛtiśūnyā iti dharman deśayati catvāri dhyānāni catvāry apramāṇāni catasraḥ ārūpyasamāpattīś
K05
asaṃkhyātānmanūnbrahmansmarāmi śataśo gatān sarvānsaṃrambhabahulāṃścaturyugaśatāni ca
GSP27
trirācāmedapaḥ pūrvaṃ dvirunmṛjyāttato mukham
GSD37
kṣayaṃ prāptā viṣṇubāṇais tatas te devaśatravaḥ
GP11
sum cu lhag pa ma yin pai
T
bāhyārthe rthasārūpyāvagame gatir iyam eveti
GSP28
while being carried off but abhorred his mouths depuived of the
GK19
aryāṇī svayamaryā syātkṣatriyā kṣatriyāṇyapi
GS25
ca kuśalamūlāny avaropayitavyāni ca syuḥ
K07
samyagājñāvimuktānāṃ māro mārgaṃ na vindati
K14
aṣṭau vimokṣā ānimittā na ca kasyacid vigamena
K02
na tu yat saṃsāriṇāṃ tṛṣṇārāgakāraṇam
GSP33
na ca śāriputra bodhisattvena mahāsattvenaivaṃ cittamutpādayitavyam cireṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsye iti notrasitavyaṃ na saṃtrasitavyaṃ
K05