sentences
stringlengths
1
18.1k
label
stringclasses
76 values
tathā hi maitrī satveṣu sukhasaṃyogākārā
T06
dvitīye hni tathaivaitān durāroho sureśvaraḥ nimantrya sarvān anayat pañcamaṃ svarasātalam
GK21
nādopalabdhāvapi yatra vāyustatra tadguṇo ṅgīkartavyaḥ na ca viprakṛṣṭenapuruṣeṇa
GSP29
lī ne kahā prācīna cīna meṃ sirpha rājā aura rānī pūrī jiṃdagī mānava dūdha kā sevanakara pāte the jise samṛddhi kī hada mānā jātā thā
H
ākramya vājin pṛthivīm agnim iccha rucā tvam bhūmyā vṛktvāya no brūhi yataḥ khanema taṃ vayam
GV
At the same time of all the meditation topics there are its probably the most beneficial to the body for when were dealing with the breath were dealing not only with the air coming in and out of the lungs but also with all the feelings of energy that course throughout the body with each breath
E
sa puṇyaśīlaḥ pratyekabuddhopasthāyakah purā
T09
But because one who enters remains in unskillful mental qualities has a stressful abiding in the here now threatened despairing feverish and on the breakup of the body after death can expect a bad destination that is why the Blessed One advocates the abandoning of unskillful mental qualities
E
Because each feeling arises dependent on its corresponding condition
E
nāma tvarūpiṇaḥ skandhāḥ sparśāḥ ṣaṭ saṃnipātajāḥ
T07
samāgamaṃ bhṛtyajanāṃśca dāsān
GS41
arvāk tryabdād dharet svāmī parato nṛpatir haret
GSD36
śunyakaruṇā āliṅgaṇa heruvakṣariyā khelaiyā
T02
divyāḥ saumyāstu te jñeyāḥ somatejaḥ samudbhavāḥ
GR13
prādurabhūt suvarṇāṇḍaṃ tamo hatvā jalāt kila
T14
jaba cārapāṃca bajesūraja ḍhalane para vaha apanī pākeṭa sahejatā hai dasabāraha rūpayekī bikrī ho cukī thī
H
ayaṃ sahasrā pari yuktā vasānaḥ sūryasya bhānuṃ yajño dādhāra
GV00
vicikitsāścatasraḥ
T07
puṇe aura paṇajī ke rilekendra dūradarśana kendra bambaī ke kāryakramoṃ ko rile karate haiṃ
H
sa ca samo viṣamaś ceti dvividhaḥ NSP ed dvividhaḥ samo viṣamaś ceti
GSD36
tathety uktvā gatā devā bhūmiṃ te samarārthinaḥ
GP11
astīha tāmraliptīti purī pūrvāmbudhes taṭe caṇḍasenābhidhānaś ca rājā tasyām abhūt puri
GK21
cāṣaḥ karoti virutaṃ jayakṛt tadā syāt
GS41
yaha ḍibbā bandīke lie upayukta kisma hai
H
kliṣṭaṃ mano sti yan nityaṃ tad yathoktātmalakṣaṇam
GR12
dravyārambhenirapekṣastathābhavatītisāpekṣebhyonirapekṣebhyaścetivacanāt
GSP32
bram ze dang
T
niścitā hi vidyā phalāyetyetaddarśayannudāharatietadyajñadarśanaṃ ha sma vai kila tadvidvānāha mahidāso nāmataḥ
GV05
ina gāliyoṃ keartha bālaka samajhatā hai tote kī taraha usakā prayoga bālaka nahīṃ karatā
H
bhikṣuṃ ca śīlasaṃpannaṃ nainān paribhaved budhaḥ
K01
dhāraṇaṃ dvividham
T03
yaḥ saṃskārāṇāṃ vyayo na te saṃskārāḥ
K02
dvitīye pi khalu kāmāvacararūpāvacarāstrayo duḥkhasamudayabhāvanāheyāḥ
T07
tathā ca kathaṃ pramāṇād vyatiriktaṃ phalam iti
GSP28
dṛṣṭvā taṃ tādṛśaṃ sarve matvā vṛndāvanaśriyam
GP10
skye bo mang po mi dod pa
T
śritaṃ taccittacaureṇa mithyāvratamidaṃ mayā
T09
iti mārgasatyaṃ caturthaṃ
T07
upamaṁ
K10
stana puṣṭa karanātejapāta asagandha phulapriyaṃgu inakā bārīka cūrṇa banākara ghīmeṃ malane se tathā karane se stana puṣṭa aura kare hoṃge
H
Rm
K14
pratiṣiddhāni kāmyānyapi karmāṇyakurvataḥ puṇyapāpātmakanimittābhāvānnaimittikordhvādhomadhyalokagativihīnasya pratyavāyaparihārārthaṃ
GS26
utpannānāṃ prahāṇāya vyāyacchate iii
K05
yatra bhīṣmo mahābāhuḥ śete śaraśatācitaḥ
GE07
samudro si nabhasvān ārdradānuḥ śaṃbhūr mayobhūr abhi mā vāhi svāhāvasyur asi duvasvāñ
GV00
bhūmijalasekādihetupratyayasthānīyān prajñādicaturadhiṣṭhānaparivārānpāramitādyānguṇānvakṣyamāṇasvarūpānbodhisattvaḥ krameṇābhyasyati
T07
sarvopāyavidhānajño bodhipraṇidhimānasaḥ
K14
na vipravasati kuśalamūlapariṇāmaiḥ
T04
hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate
K10
gārūroḍa para saṃdigdha naksaliyoṃ ne una para goliyāṃ calāīṃ lātehāra rājya kī rājadhānī rāṃcī se dūra hai
H
tadabhāve ca yadyapyadarśanam
GSP33
indrāya tvā vasumate rudravata itīndro vai yajñasya devatā tasmādāhendrāya tveti vasumate rudravata iti tadindramevānu vasūṃśca rudrāṃścābhajatīndrāya tvādityavata iti tadindramevānvādityānābhajatīndrāya tvābhimātighna iti sapatno vā abhimātirindrāya tvā sapatnaghna ityevaitadāha so syoddhāro yathā śreṣṭhanyoddhāra evamasyaiṣa ṛte devebhyaḥ
GV03
kiciṃnmātraviśuddhyāpi nāryaḥ krīḍāsu varttate PVA
T11
ghrāṇasaṃsparśapratyayavedanā nityety anityeti na sthātavyam upalambhayogena
K02
sādhuvṛttyanuvṛtyarthaṃ nobhayārthāya cāpare Abhidh
T07
haradaulane sira jhukā kara bīrā liyā use māthe para carhāyā eka bāra barī hī karuṇā ke sāthacāroṃ ora dekhā aura phira muṃhameṃ rakha liyā
H
This is called a teacher undone with a teachers undoing
E
de nas sman pa ongs te de bzhin du dris pa dang
T
However I will say something about an incident that was the most horrifying close call in my life of brahmacariya
E
yadā karmasu kāmyeṣu kāmārtheṣu sriyaṃ svapneṣu svapnadarśaneṣu svapnakāleṣu vā paśyati samṛddhiṃ tatra jānīyīt
GV05
dūsaro ko saira kā majā jarūra ātā hai kucha aise loga bhī haiṃ jinheṃaitihāsika sthānoṃ para bhī apanī mamatāmāyā se chuṭakārā nahīṃ milatā
H
prajñāpāramitāpiṇḍārthasaṅgrahaḥ samāptaḥ
T03
lomavileṣu paśyāmi sarvāṇi bhuvanātmani
K08
bālapriyā maraṇādūrdhvaṃ jhaṭiti punaryogo vā nibadhyataiti
GK16
bhadrajitā
K07
bdag dge slong ming di zhes bgyi ba la
T
yā cānavakāraśūnyatāsattā yā cānavakāraśūnyatāśūnyatā yā cānavakāraśūnyatāviviktatā
K02
Even if someone else then invites you to come to the monastery you come here against your will and sit here like a stump with no merit arising in your mind
E
I wanted them to see the stress involved with their gender to see that if they kept the precept of chastity purely after death they would be reborn in a higher realm or in a male body for that would allow them to ordain as a novice or monk
E
gsungs shig
T
vimalataraśaśāṃkakarojjvalā
GK17
iti śrutvā ca tad vākyaṃ bhānur vacanam abravīt
GP11
dge slong gi dge dun gyi gung la gdan bshams pa nyid la bzhugs so
T
tadīyaṃ yānapātraṃ ca samaṃ tenādhiruhya saḥ tatprītipūrṇapātheyaḥ pratasthe mbudhivartmanā
GK21
jaya siddhasurāsuralokaguruṃ
T01
nāmamātram idaṃ yad idaṃ rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ
K03
prātītyād aupayikaiḥ pratītārthatayā cārthopagamanāt
T06
gaja cikitsā aśvacikitsā aura gonasādi cikitsā bālāgraha hara bāla tantra nāmaka cikitsā sesambandhita adhyāyoṃ kā varṇa milatā haiṃ
H
atra brūmaḥ
T07
nahi prativādinigrahamātreṇa viruddhaṃ tattvaṃ vyavatiṣṭhate
GSP33
But he also said that it would have to be my job to act as doorkeeper for him
E
viśvāsayitvā suciraṃ dharmaśatruṃ mahābalam
GP12
karmeṇiṅ iti ṅakāreṇa saṅiti pratyāhāraṁ kṛtvā saṅantā dhātava iti karttavye sanādyantā dhātava iti jñāpakāt
T02
vi ko paraloka gāmī hue bābū bālamukunda gupta kematānusāra āṣārha sudī saṃvat śarīrāṃta huā
H
khacprakaraṇe gameḥ supy upasaṅkhyānam
GS24
suhṛd durhṛd udāsīna iti dehātmamāninām
GP10
de rnams kyis sdug bsngal gyi tshor bas nyen cing ku co don pa thos nas
T
māyopameṣu nirmitakopameṣu gandharvanagaropameṣu ca pañcasūpādānaskandheṣu sthitvālakṣaṇeṣu
K03
There they will live packed and crowded together
E
ṛddhipādā vivikta ity avivikta iti na sthātavyam upalambhayogena
K02
yaśodhara constate que
GS39
adhyetṝṇāṃ paśvādibhir antarāgamane kṛte śakradhvajasyāvaropaṇadivase ucchrāyadivase cāhorātram anadhyāyaḥ
GSD36
kāle śubhāśubhaphalaṃ parikīryamāṇe
T01
apāṅgyām upanāsyāṃ vā karṇarogeṣu karṇajām
GS40
prolificness destroyed by the force of true knowledge they do
GSP31
avivartyacakṣurnāma samādhiḥ
K05
As for the miracle where a certain person by means of a sign or vision by hearing the voice of human beings nonhuman beings or devas by hearing the sound of the directed thought evaluation of a person thinking directed thoughts and evaluating Such is your thinking here is where your thinking is thus is your mind who by having attained a concentration devoid of directed thought evaluation and encompassing the awareness with his own awareness he discerns Given the way the mental fabrications of this venerable person are inclined the directed thoughts of his mind will immediately think about this And however much he may read thats exactly how it is and not otherwise that is a miracle experienced only by him who does it it belongs only to him who does it
E
punaḥ parinirvāṇadṛṣṭiparihāṇāya satvebhyo dharmaṃ
K07
rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā
GE09
upacailāṃ sutāṃ bhrātustadvivāhocitā vadhūm
T09