sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
tathā hi maitrī satveṣu sukhasaṃyogākārā
|
T06
|
dvitīye hni tathaivaitān durāroho sureśvaraḥ nimantrya sarvān anayat pañcamaṃ svarasātalam
|
GK21
|
nādopalabdhāvapi yatra vāyustatra tadguṇo ṅgīkartavyaḥ na ca viprakṛṣṭenapuruṣeṇa
|
GSP29
|
lī ne kahā prācīna cīna meṃ sirpha rājā aura rānī pūrī jiṃdagī mānava dūdha kā sevanakara pāte the jise samṛddhi kī hada mānā jātā thā
|
H
|
ākramya vājin pṛthivīm agnim iccha rucā tvam bhūmyā vṛktvāya no brūhi yataḥ khanema taṃ vayam
|
GV
|
At the same time of all the meditation topics there are its probably the most beneficial to the body for when were dealing with the breath were dealing not only with the air coming in and out of the lungs but also with all the feelings of energy that course throughout the body with each breath
|
E
|
sa puṇyaśīlaḥ pratyekabuddhopasthāyakah purā
|
T09
|
But because one who enters remains in unskillful mental qualities has a stressful abiding in the here now threatened despairing feverish and on the breakup of the body after death can expect a bad destination that is why the Blessed One advocates the abandoning of unskillful mental qualities
|
E
|
Because each feeling arises dependent on its corresponding condition
|
E
|
nāma tvarūpiṇaḥ skandhāḥ sparśāḥ ṣaṭ saṃnipātajāḥ
|
T07
|
samāgamaṃ bhṛtyajanāṃśca dāsān
|
GS41
|
arvāk tryabdād dharet svāmī parato nṛpatir haret
|
GSD36
|
śunyakaruṇā āliṅgaṇa heruvakṣariyā khelaiyā
|
T02
|
divyāḥ saumyāstu te jñeyāḥ somatejaḥ samudbhavāḥ
|
GR13
|
prādurabhūt suvarṇāṇḍaṃ tamo hatvā jalāt kila
|
T14
|
jaba cārapāṃca bajesūraja ḍhalane para vaha apanī pākeṭa sahejatā hai dasabāraha rūpayekī bikrī ho cukī thī
|
H
|
ayaṃ sahasrā pari yuktā vasānaḥ sūryasya bhānuṃ yajño dādhāra
|
GV00
|
vicikitsāścatasraḥ
|
T07
|
puṇe aura paṇajī ke rilekendra dūradarśana kendra bambaī ke kāryakramoṃ ko rile karate haiṃ
|
H
|
sa ca samo viṣamaś ceti dvividhaḥ NSP ed dvividhaḥ samo viṣamaś ceti
|
GSD36
|
tathety uktvā gatā devā bhūmiṃ te samarārthinaḥ
|
GP11
|
astīha tāmraliptīti purī pūrvāmbudhes taṭe caṇḍasenābhidhānaś ca rājā tasyām abhūt puri
|
GK21
|
cāṣaḥ karoti virutaṃ jayakṛt tadā syāt
|
GS41
|
yaha ḍibbā bandīke lie upayukta kisma hai
|
H
|
kliṣṭaṃ mano sti yan nityaṃ tad yathoktātmalakṣaṇam
|
GR12
|
dravyārambhenirapekṣastathābhavatītisāpekṣebhyonirapekṣebhyaścetivacanāt
|
GSP32
|
bram ze dang
|
T
|
niścitā hi vidyā phalāyetyetaddarśayannudāharatietadyajñadarśanaṃ ha sma vai kila tadvidvānāha mahidāso nāmataḥ
|
GV05
|
ina gāliyoṃ keartha bālaka samajhatā hai tote kī taraha usakā prayoga bālaka nahīṃ karatā
|
H
|
bhikṣuṃ ca śīlasaṃpannaṃ nainān paribhaved budhaḥ
|
K01
|
dhāraṇaṃ dvividham
|
T03
|
yaḥ saṃskārāṇāṃ vyayo na te saṃskārāḥ
|
K02
|
dvitīye pi khalu kāmāvacararūpāvacarāstrayo duḥkhasamudayabhāvanāheyāḥ
|
T07
|
tathā ca kathaṃ pramāṇād vyatiriktaṃ phalam iti
|
GSP28
|
dṛṣṭvā taṃ tādṛśaṃ sarve matvā vṛndāvanaśriyam
|
GP10
|
skye bo mang po mi dod pa
|
T
|
śritaṃ taccittacaureṇa mithyāvratamidaṃ mayā
|
T09
|
iti mārgasatyaṃ caturthaṃ
|
T07
|
upamaṁ
|
K10
|
stana puṣṭa karanātejapāta asagandha phulapriyaṃgu inakā bārīka cūrṇa banākara ghīmeṃ malane se tathā karane se stana puṣṭa aura kare hoṃge
|
H
|
Rm
|
K14
|
pratiṣiddhāni kāmyānyapi karmāṇyakurvataḥ puṇyapāpātmakanimittābhāvānnaimittikordhvādhomadhyalokagativihīnasya pratyavāyaparihārārthaṃ
|
GS26
|
utpannānāṃ prahāṇāya vyāyacchate iii
|
K05
|
yatra bhīṣmo mahābāhuḥ śete śaraśatācitaḥ
|
GE07
|
samudro si nabhasvān ārdradānuḥ śaṃbhūr mayobhūr abhi mā vāhi svāhāvasyur asi duvasvāñ
|
GV00
|
bhūmijalasekādihetupratyayasthānīyān prajñādicaturadhiṣṭhānaparivārānpāramitādyānguṇānvakṣyamāṇasvarūpānbodhisattvaḥ krameṇābhyasyati
|
T07
|
sarvopāyavidhānajño bodhipraṇidhimānasaḥ
|
K14
|
na vipravasati kuśalamūlapariṇāmaiḥ
|
T04
|
hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate
|
K10
|
gārūroḍa para saṃdigdha naksaliyoṃ ne una para goliyāṃ calāīṃ lātehāra rājya kī rājadhānī rāṃcī se dūra hai
|
H
|
tadabhāve ca yadyapyadarśanam
|
GSP33
|
indrāya tvā vasumate rudravata itīndro vai yajñasya devatā tasmādāhendrāya tveti vasumate rudravata iti tadindramevānu vasūṃśca rudrāṃścābhajatīndrāya tvādityavata iti tadindramevānvādityānābhajatīndrāya tvābhimātighna iti sapatno vā abhimātirindrāya tvā sapatnaghna ityevaitadāha so syoddhāro yathā śreṣṭhanyoddhāra evamasyaiṣa ṛte devebhyaḥ
|
GV03
|
kiciṃnmātraviśuddhyāpi nāryaḥ krīḍāsu varttate PVA
|
T11
|
ghrāṇasaṃsparśapratyayavedanā nityety anityeti na sthātavyam upalambhayogena
|
K02
|
sādhuvṛttyanuvṛtyarthaṃ nobhayārthāya cāpare Abhidh
|
T07
|
haradaulane sira jhukā kara bīrā liyā use māthe para carhāyā eka bāra barī hī karuṇā ke sāthacāroṃ ora dekhā aura phira muṃhameṃ rakha liyā
|
H
|
This is called a teacher undone with a teachers undoing
|
E
|
de nas sman pa ongs te de bzhin du dris pa dang
|
T
|
However I will say something about an incident that was the most horrifying close call in my life of brahmacariya
|
E
|
yadā karmasu kāmyeṣu kāmārtheṣu sriyaṃ svapneṣu svapnadarśaneṣu svapnakāleṣu vā paśyati samṛddhiṃ tatra jānīyīt
|
GV05
|
dūsaro ko saira kā majā jarūra ātā hai kucha aise loga bhī haiṃ jinheṃaitihāsika sthānoṃ para bhī apanī mamatāmāyā se chuṭakārā nahīṃ milatā
|
H
|
prajñāpāramitāpiṇḍārthasaṅgrahaḥ samāptaḥ
|
T03
|
lomavileṣu paśyāmi sarvāṇi bhuvanātmani
|
K08
|
bālapriyā maraṇādūrdhvaṃ jhaṭiti punaryogo vā nibadhyataiti
|
GK16
|
bhadrajitā
|
K07
|
bdag dge slong ming di zhes bgyi ba la
|
T
|
yā cānavakāraśūnyatāsattā yā cānavakāraśūnyatāśūnyatā yā cānavakāraśūnyatāviviktatā
|
K02
|
Even if someone else then invites you to come to the monastery you come here against your will and sit here like a stump with no merit arising in your mind
|
E
|
I wanted them to see the stress involved with their gender to see that if they kept the precept of chastity purely after death they would be reborn in a higher realm or in a male body for that would allow them to ordain as a novice or monk
|
E
|
gsungs shig
|
T
|
vimalataraśaśāṃkakarojjvalā
|
GK17
|
iti śrutvā ca tad vākyaṃ bhānur vacanam abravīt
|
GP11
|
dge slong gi dge dun gyi gung la gdan bshams pa nyid la bzhugs so
|
T
|
tadīyaṃ yānapātraṃ ca samaṃ tenādhiruhya saḥ tatprītipūrṇapātheyaḥ pratasthe mbudhivartmanā
|
GK21
|
jaya siddhasurāsuralokaguruṃ
|
T01
|
nāmamātram idaṃ yad idaṃ rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ
|
K03
|
prātītyād aupayikaiḥ pratītārthatayā cārthopagamanāt
|
T06
|
gaja cikitsā aśvacikitsā aura gonasādi cikitsā bālāgraha hara bāla tantra nāmaka cikitsā sesambandhita adhyāyoṃ kā varṇa milatā haiṃ
|
H
|
atra brūmaḥ
|
T07
|
nahi prativādinigrahamātreṇa viruddhaṃ tattvaṃ vyavatiṣṭhate
|
GSP33
|
But he also said that it would have to be my job to act as doorkeeper for him
|
E
|
viśvāsayitvā suciraṃ dharmaśatruṃ mahābalam
|
GP12
|
karmeṇiṅ iti ṅakāreṇa saṅiti pratyāhāraṁ kṛtvā saṅantā dhātava iti karttavye sanādyantā dhātava iti jñāpakāt
|
T02
|
vi ko paraloka gāmī hue bābū bālamukunda gupta kematānusāra āṣārha sudī saṃvat śarīrāṃta huā
|
H
|
khacprakaraṇe gameḥ supy upasaṅkhyānam
|
GS24
|
suhṛd durhṛd udāsīna iti dehātmamāninām
|
GP10
|
de rnams kyis sdug bsngal gyi tshor bas nyen cing ku co don pa thos nas
|
T
|
māyopameṣu nirmitakopameṣu gandharvanagaropameṣu ca pañcasūpādānaskandheṣu sthitvālakṣaṇeṣu
|
K03
|
There they will live packed and crowded together
|
E
|
ṛddhipādā vivikta ity avivikta iti na sthātavyam upalambhayogena
|
K02
|
yaśodhara constate que
|
GS39
|
adhyetṝṇāṃ paśvādibhir antarāgamane kṛte śakradhvajasyāvaropaṇadivase ucchrāyadivase cāhorātram anadhyāyaḥ
|
GSD36
|
kāle śubhāśubhaphalaṃ parikīryamāṇe
|
T01
|
apāṅgyām upanāsyāṃ vā karṇarogeṣu karṇajām
|
GS40
|
prolificness destroyed by the force of true knowledge they do
|
GSP31
|
avivartyacakṣurnāma samādhiḥ
|
K05
|
As for the miracle where a certain person by means of a sign or vision by hearing the voice of human beings nonhuman beings or devas by hearing the sound of the directed thought evaluation of a person thinking directed thoughts and evaluating Such is your thinking here is where your thinking is thus is your mind who by having attained a concentration devoid of directed thought evaluation and encompassing the awareness with his own awareness he discerns Given the way the mental fabrications of this venerable person are inclined the directed thoughts of his mind will immediately think about this And however much he may read thats exactly how it is and not otherwise that is a miracle experienced only by him who does it it belongs only to him who does it
|
E
|
punaḥ parinirvāṇadṛṣṭiparihāṇāya satvebhyo dharmaṃ
|
K07
|
rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā
|
GE09
|
upacailāṃ sutāṃ bhrātustadvivāhocitā vadhūm
|
T09
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.