sentences
stringlengths
1
18.1k
label
stringclasses
76 values
evaṃ mayā śrutam
XX
divyaṃ ca jāmbūnadakanakavarṇaprabhāmaṇḍalamaṇirājasumerumeghavarṣamabhiprāvarṣan
K09
kamalaṃ kamalānāmagavam
K09
tuṣṭā tavāhamuttiṣṭha śṛṇu cedaṃ bravīmi te asti vīrapuraṃ nāma nagaraṃ tuhinācale
GK21
rūpārūpyāvacaryayānyatra nivṛtāvyākṛtānivṛtāvyākṛtāyāḥ śaikṣāśaikṣābhyāṃ ca
T07
sparśanena
K01
śūlasthaḥ sa tu dharmātmā kālena mahatā tadā
GP12
tadgṛhaṃ jīvitaṃ vāñchan dūrataḥ parivarjayet
GK22
taddhaike
GV03
tela ḍhone kā yaha mārgaatyanta pracalita hai aura jaba tela isa mārga se jāyegā to bikharegā bhī aura vahīṃse sāgaroṃ ko pradūṣita karegā
H
bhāṣiṣyehaṃ te
XX
bāhīkaḥ
T17
pūrvoktabrāhmaṇastambhe śuklamālyānulepane
GK18
ṛṣirhidīrghaśruttamaindrasyaghoarmoatithiḥ
GV06
unakī isachata ko bacāne ke lie maiṃ pāca lākha rupaye deneko taiyāra hūṃ
H
prajñāpāramitāmapīti
T03
śarā indriyāṇi viṣayāśca pañca
T12
uttaramekastāvaditi
GSP29
saṃbuddhasya jagacchāstur upari samupāśrayan
K14
yang dag pai tsho ba dang
T
ina caramapaṃthīsaṃgaṭhanoṃ kā saṃbaṃdha alaqāyadā se hai aura ye yamana kī surakṣā ke lie barī cunautī sābitaho rahe haiṃ inakā taṃtra somāliyā aura afaġānistāna taka phailā hai
H
tan mā puṃsi kartaryerayadhvaṃ puṃsā kartrā mātari māsiṣiñca
GV04
ivopaśamaṃ gacchati tataś cakṣurbhyāṃ pūyarudhirāśrupravāhā nirgacchanti
T17
apa
GV01
ekajinasya guṇān nahi śakyo jihvasahasreṇa bhāṣitu kiṃcit
T01
This army of yours which the world together with the devas is unable to subdue that I will destroy with wisdom like an unbaked claybowl with a stone
E
yadā punar alpād vartamānāśaucād dīrghakālam āśaucam antarā patati tadā na pūrvaśeṣeṇa śuddhiḥ
GSD36
Intellect appears to be actually affected by the cognitions
GSP31
tadaparityāge ca madhyamasamāsāpi na na prakāśayati
GK16
rgyal po de skye dgu la byams pa zhig pas
T
śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā
GE09
viśve hyasmai yajatāya dhṛṣṇave kratuṃ bharanti vṛṣabhāya saścate
GV01
Lady Vedehika is calm Now Lady Vedehika had a slave named Kali who was diligent deft neat in her work
E
kalevaraṃ muneḥ paṅkānmṛṇālamiva sārasaḥ maunaṃ puryaṣṭakamatha svaṃ viveśa kalevaram
GSP27
tatpunaścakramapauruṣamākāśagāmi sahasrāraṃ sanābhikaṃ sanemikaṃ āyasaṃ tāmraṃ raupyaṃ sauvarṇa vā yathāyogam
T03
atiprasaṅgāt
GSP29
anumānaṃ tu kathaṃ tathāvidham
GSP28
nirvikalpānāsravadharmalakṣaṇākāreṇa prasajyante śīlāṅgaiḥ
XX
na śrāvakasaṃpadamālambate
K06
saṃjaya uvāca
GE07
agnirṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ
GV00
iv
T11
suvṛtasamasaṃhatanirgūḍhajānavaḥ
T07
Having saluted the Blessed One respectfully he sat down at one side
E
dānapāramitā prajñāyate
K02
lha gzhan rnams kyis kyang ma phul te
T
samāvṛtastathāyudhaiḥ sa tāḍitaśca tairbhṛśam
GSP33
priyā ca vāg anapāyīni bhīṣme
GE07
R says taraṅgaiḥ skhalitāḥ samudrāt pracyāvitāḥ
GK19
kuśalamūlena śāstā loke bhaveyaṃ tathāgato rhan samyaksambuddha iti
K10
pañcābhijñāḥdivyaṃ śrotram
T17
The descendants who live in dependence on a clansman of conviction prosper in terms of these three kinds of prosperity
E
tasmājjanayatha cchandaṃ bodhicchandamanuttaram
XX
namo nugrahakartre ca sthitikartre namo namaḥ
GP11
des dpal gyi byor pa chen pos blangs te
T
duḥkha
T09
tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā
GE09
aparyādattālokamaṇḍalopajvalanadevatāstamondhakāraṃ vidhamanti
K09
stotrasyaiveti
GSP28
so haṃ dharmaṃ ca saṃpaśyan dharmāccārthaṃ samutthitam
T09
śaṃkarācārya se hārajāne ke phalasvarūpa apane pati maṇḍana miśra ke sanyāsa le lene para ubhayabhāratīśrṛṃgagiri meṃ adhyāpana kārya karane lagī thī
H
etac ca parigṛhītaviṣayam aparigṛhīte tu dvijavyatiriktasyāpi parigrahād eva svatvasiddheḥ
GSD36
ūraryūrī corarī ca vistāre ṅgīkṛtau trayam
GS25
susaṃdṛśamtvāvayamakṣannamīmadantaupaūṣuśṛṇuhiityāhavanīyamupasthāya
GV06
subhūte api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet
K03
ho sakatā hai ki āja se lākhoṃ sāla bāda uttarī dhruva kā barphīlā ilākā bhāratayā amarīkā yā aphrīkā ke madhya meṃ ho jāe aura uttarī dhruva pradeśa kī jalavāyugarama ho jāe
H
ubhayaliṅgair ubhau puṃliṅgair dātāraṃ strīliṅgaiḥ patnīm
GV06
yukta eva saṃrambhaḥ
GK16
svāyate mṛduni svacche kimasaṃkalpane bhayam idaṃ śreya ida neti siddhamābālamakṣatam
GSP27
nānādyantāś cidāditye trailokyaparamāṇavaḥ
GSP35
yaha kahā jātā hai ki manuṣya samāja meṃ prārambha se hī janasaṃkhyā kī samasyāeupasthita rahī haiṃ
H
ahaṃ de uvāaṃ kahaissaṃ
GK20
cidvahnir grasate so yaṃ suprabuddho sty asau yadā
GSP30
dge bai sems kyis shi ste shi nas
T
skyed mos tshal gang du mchi zhig ces mchio
T
nṛtyagītaistathā stotrairdadhyau devaṃ maheśvaram
GP12
dhanyā khalv asmi yady evaṃ satyaṃ bhavet
GK20
gāyateḥ thakan pratyayo bhavati śilpini kartari
GS24
jātibhedavihīnāṅgā jñātavyāḥ pūrvavat kramāt
GSP30
isa bama kī kṣamatā kama hogī parantu visphoṭa ke bāda yaha kāphī mātrāmeṃ saikaroṃ kisma ke samasthānika arthāt reḍiyo āisoṭopa ugalanā śurū karadegā
H
tasya puruṣasya yāni caturviṃśativarṣāṇyāyuṣastatprātaḥsavanaṃ yajñasya
GV05
nāma muktakusumapratimaṇḍitaprabho nāma
K07
yad vā prajñāmātrā na syur na bhūtamātrāḥ syuḥ
GV04
sa īkṣateme nu lokāś ca lokapālāś ca
GV05
ātmagambhīratayā gambhīro yaṃ dharmaḥ
K05
Discriminating the factors which should be considered attentively from the factors which should not be considered attentively he does not consider attentively the factors which should not be considered and considers attentively the factors which should be considered
E
kāryaṃ hi pratyayāḥ sarve na kāryājjāyate bhavaḥ
XX
eṣa svabhāve gotre ca pratipatsamudāgame
T03
tshe dang ldan pa gou ta ma ci yang med pai skye mched kyi bar duo
T
vayam
GV01
jagāda ca tataḥ ko nu siṃhadvāre sthito tra bhoḥ tac chrutvāhaṃ sthito treti so pi vīravaro bravīt
GK21
Whatever qualities there are in the dimension of the infinitude of consciousness the perception of the dimension of the infinitude of consciousness singleness of mind contact feeling perception intention consciousness desire decision persistence mindfulness equanimity attention he ferreted them out one after another
E
meti vadeti ca yojyā prasāritotkampitottānā
GK18
yudhiṣṭhiraḥ
GK20
caturthe ṅka ityantaṃ tṛtīyaṃ bodhyam
GK16
kharjūrajambūarjunavetasāḥ syuḥ
GS41
ravisphuṭaṃ tajjanane yadāsīt
GS41
jyādā kareṃge to kahīṃ chora āyeṃgī
H
brāhmaṇaṃ tu vaśīkartuṃ śālipiṣṭamayīṃ tanum
GV06
svayaṃ śmaśāne gatvā ca dṛṣṭvā tāṃśchinnanāsikān puruṣāṃstaṃ ca nirlūnakaṇṭhaṃ pravrājakādhamam
GK21