sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
evaṃ mayā śrutam
|
XX
|
divyaṃ ca jāmbūnadakanakavarṇaprabhāmaṇḍalamaṇirājasumerumeghavarṣamabhiprāvarṣan
|
K09
|
kamalaṃ kamalānāmagavam
|
K09
|
tuṣṭā tavāhamuttiṣṭha śṛṇu cedaṃ bravīmi te asti vīrapuraṃ nāma nagaraṃ tuhinācale
|
GK21
|
rūpārūpyāvacaryayānyatra nivṛtāvyākṛtānivṛtāvyākṛtāyāḥ śaikṣāśaikṣābhyāṃ ca
|
T07
|
sparśanena
|
K01
|
śūlasthaḥ sa tu dharmātmā kālena mahatā tadā
|
GP12
|
tadgṛhaṃ jīvitaṃ vāñchan dūrataḥ parivarjayet
|
GK22
|
taddhaike
|
GV03
|
tela ḍhone kā yaha mārgaatyanta pracalita hai aura jaba tela isa mārga se jāyegā to bikharegā bhī aura vahīṃse sāgaroṃ ko pradūṣita karegā
|
H
|
bhāṣiṣyehaṃ te
|
XX
|
bāhīkaḥ
|
T17
|
pūrvoktabrāhmaṇastambhe śuklamālyānulepane
|
GK18
|
ṛṣirhidīrghaśruttamaindrasyaghoarmoatithiḥ
|
GV06
|
unakī isachata ko bacāne ke lie maiṃ pāca lākha rupaye deneko taiyāra hūṃ
|
H
|
prajñāpāramitāmapīti
|
T03
|
śarā indriyāṇi viṣayāśca pañca
|
T12
|
uttaramekastāvaditi
|
GSP29
|
saṃbuddhasya jagacchāstur upari samupāśrayan
|
K14
|
yang dag pai tsho ba dang
|
T
|
ina caramapaṃthīsaṃgaṭhanoṃ kā saṃbaṃdha alaqāyadā se hai aura ye yamana kī surakṣā ke lie barī cunautī sābitaho rahe haiṃ inakā taṃtra somāliyā aura afaġānistāna taka phailā hai
|
H
|
tan mā puṃsi kartaryerayadhvaṃ puṃsā kartrā mātari māsiṣiñca
|
GV04
|
ivopaśamaṃ gacchati tataś cakṣurbhyāṃ pūyarudhirāśrupravāhā nirgacchanti
|
T17
|
apa
|
GV01
|
ekajinasya guṇān nahi śakyo jihvasahasreṇa bhāṣitu kiṃcit
|
T01
|
This army of yours which the world together with the devas is unable to subdue that I will destroy with wisdom like an unbaked claybowl with a stone
|
E
|
yadā punar alpād vartamānāśaucād dīrghakālam āśaucam antarā patati tadā na pūrvaśeṣeṇa śuddhiḥ
|
GSD36
|
Intellect appears to be actually affected by the cognitions
|
GSP31
|
tadaparityāge ca madhyamasamāsāpi na na prakāśayati
|
GK16
|
rgyal po de skye dgu la byams pa zhig pas
|
T
|
śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā
|
GE09
|
viśve hyasmai yajatāya dhṛṣṇave kratuṃ bharanti vṛṣabhāya saścate
|
GV01
|
Lady Vedehika is calm Now Lady Vedehika had a slave named Kali who was diligent deft neat in her work
|
E
|
kalevaraṃ muneḥ paṅkānmṛṇālamiva sārasaḥ maunaṃ puryaṣṭakamatha svaṃ viveśa kalevaram
|
GSP27
|
tatpunaścakramapauruṣamākāśagāmi sahasrāraṃ sanābhikaṃ sanemikaṃ āyasaṃ tāmraṃ raupyaṃ sauvarṇa vā yathāyogam
|
T03
|
atiprasaṅgāt
|
GSP29
|
anumānaṃ tu kathaṃ tathāvidham
|
GSP28
|
nirvikalpānāsravadharmalakṣaṇākāreṇa prasajyante śīlāṅgaiḥ
|
XX
|
na śrāvakasaṃpadamālambate
|
K06
|
saṃjaya uvāca
|
GE07
|
agnirṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ
|
GV00
|
iv
|
T11
|
suvṛtasamasaṃhatanirgūḍhajānavaḥ
|
T07
|
Having saluted the Blessed One respectfully he sat down at one side
|
E
|
dānapāramitā prajñāyate
|
K02
|
lha gzhan rnams kyis kyang ma phul te
|
T
|
samāvṛtastathāyudhaiḥ sa tāḍitaśca tairbhṛśam
|
GSP33
|
priyā ca vāg anapāyīni bhīṣme
|
GE07
|
R says taraṅgaiḥ skhalitāḥ samudrāt pracyāvitāḥ
|
GK19
|
kuśalamūlena śāstā loke bhaveyaṃ tathāgato rhan samyaksambuddha iti
|
K10
|
pañcābhijñāḥdivyaṃ śrotram
|
T17
|
The descendants who live in dependence on a clansman of conviction prosper in terms of these three kinds of prosperity
|
E
|
tasmājjanayatha cchandaṃ bodhicchandamanuttaram
|
XX
|
namo nugrahakartre ca sthitikartre namo namaḥ
|
GP11
|
des dpal gyi byor pa chen pos blangs te
|
T
|
duḥkha
|
T09
|
tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā
|
GE09
|
aparyādattālokamaṇḍalopajvalanadevatāstamondhakāraṃ vidhamanti
|
K09
|
stotrasyaiveti
|
GSP28
|
so haṃ dharmaṃ ca saṃpaśyan dharmāccārthaṃ samutthitam
|
T09
|
śaṃkarācārya se hārajāne ke phalasvarūpa apane pati maṇḍana miśra ke sanyāsa le lene para ubhayabhāratīśrṛṃgagiri meṃ adhyāpana kārya karane lagī thī
|
H
|
etac ca parigṛhītaviṣayam aparigṛhīte tu dvijavyatiriktasyāpi parigrahād eva svatvasiddheḥ
|
GSD36
|
ūraryūrī corarī ca vistāre ṅgīkṛtau trayam
|
GS25
|
susaṃdṛśamtvāvayamakṣannamīmadantaupaūṣuśṛṇuhiityāhavanīyamupasthāya
|
GV06
|
subhūte api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet
|
K03
|
ho sakatā hai ki āja se lākhoṃ sāla bāda uttarī dhruva kā barphīlā ilākā bhāratayā amarīkā yā aphrīkā ke madhya meṃ ho jāe aura uttarī dhruva pradeśa kī jalavāyugarama ho jāe
|
H
|
ubhayaliṅgair ubhau puṃliṅgair dātāraṃ strīliṅgaiḥ patnīm
|
GV06
|
yukta eva saṃrambhaḥ
|
GK16
|
svāyate mṛduni svacche kimasaṃkalpane bhayam idaṃ śreya ida neti siddhamābālamakṣatam
|
GSP27
|
nānādyantāś cidāditye trailokyaparamāṇavaḥ
|
GSP35
|
yaha kahā jātā hai ki manuṣya samāja meṃ prārambha se hī janasaṃkhyā kī samasyāeupasthita rahī haiṃ
|
H
|
ahaṃ de uvāaṃ kahaissaṃ
|
GK20
|
cidvahnir grasate so yaṃ suprabuddho sty asau yadā
|
GSP30
|
dge bai sems kyis shi ste shi nas
|
T
|
skyed mos tshal gang du mchi zhig ces mchio
|
T
|
nṛtyagītaistathā stotrairdadhyau devaṃ maheśvaram
|
GP12
|
dhanyā khalv asmi yady evaṃ satyaṃ bhavet
|
GK20
|
gāyateḥ thakan pratyayo bhavati śilpini kartari
|
GS24
|
jātibhedavihīnāṅgā jñātavyāḥ pūrvavat kramāt
|
GSP30
|
isa bama kī kṣamatā kama hogī parantu visphoṭa ke bāda yaha kāphī mātrāmeṃ saikaroṃ kisma ke samasthānika arthāt reḍiyo āisoṭopa ugalanā śurū karadegā
|
H
|
tasya puruṣasya yāni caturviṃśativarṣāṇyāyuṣastatprātaḥsavanaṃ yajñasya
|
GV05
|
nāma muktakusumapratimaṇḍitaprabho nāma
|
K07
|
yad vā prajñāmātrā na syur na bhūtamātrāḥ syuḥ
|
GV04
|
sa īkṣateme nu lokāś ca lokapālāś ca
|
GV05
|
ātmagambhīratayā gambhīro yaṃ dharmaḥ
|
K05
|
Discriminating the factors which should be considered attentively from the factors which should not be considered attentively he does not consider attentively the factors which should not be considered and considers attentively the factors which should be considered
|
E
|
kāryaṃ hi pratyayāḥ sarve na kāryājjāyate bhavaḥ
|
XX
|
eṣa svabhāve gotre ca pratipatsamudāgame
|
T03
|
tshe dang ldan pa gou ta ma ci yang med pai skye mched kyi bar duo
|
T
|
vayam
|
GV01
|
jagāda ca tataḥ ko nu siṃhadvāre sthito tra bhoḥ tac chrutvāhaṃ sthito treti so pi vīravaro bravīt
|
GK21
|
Whatever qualities there are in the dimension of the infinitude of consciousness the perception of the dimension of the infinitude of consciousness singleness of mind contact feeling perception intention consciousness desire decision persistence mindfulness equanimity attention he ferreted them out one after another
|
E
|
meti vadeti ca yojyā prasāritotkampitottānā
|
GK18
|
yudhiṣṭhiraḥ
|
GK20
|
caturthe ṅka ityantaṃ tṛtīyaṃ bodhyam
|
GK16
|
kharjūrajambūarjunavetasāḥ syuḥ
|
GS41
|
ravisphuṭaṃ tajjanane yadāsīt
|
GS41
|
jyādā kareṃge to kahīṃ chora āyeṃgī
|
H
|
brāhmaṇaṃ tu vaśīkartuṃ śālipiṣṭamayīṃ tanum
|
GV06
|
svayaṃ śmaśāne gatvā ca dṛṣṭvā tāṃśchinnanāsikān puruṣāṃstaṃ ca nirlūnakaṇṭhaṃ pravrājakādhamam
|
GK21
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.