sentences
stringlengths
1
18.1k
label
stringclasses
76 values
subhūtir āha
K03
gandhe na sthātavyam upalambhayogena
K02
lūśuna cīna kī sāṃskṛtika krāṃti ke pradhāna senānī the ve na kevala ekamahāna sāhityakāra the balki eka mahāna vicāraka tathā mahāna krāṃtikārī bhī the
H
eṣa hi bodhisattvānāṃ mahāsattvānāṃ mārgo yenānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante
K03
kalpikaṃ
T17
agne āyūṃṣi
GV01
gatiḥ
T17
kacane citsvabhāvasya na ca kāraṇamārgaṇam yuktaṃ mahāmaṇerbhāsāmivānyatra svabhāvataḥ
GSP27
ārāttattvādyātā āryā
GSP29
tad gatvā garbham etasyā vipāṭyodaram āhara anatikramaṇīyaṃ hi nijaṃ satyavacas tava
GK21
apaśuśabdaḥ paśuvyatiriktaṃ ghaṭādipadārthajātamabhidadhāti
GSP28
Those āsavas and other destructive and burning defilements do not arise in the bhikkhu who rejects such demeritorious thoughts with proper reflection
E
niyamādṛṣṭāniṣṭau vidhiśravaṇavaiphalyamāpadyeta
GSP36
During quarrels of love the maidens harassed by their
GK19
Gratified the monks delighted in Ven
E
yad idaṃ jātijarāvyādhimaraṇaśokaparidevaduṣkhadaurmanasyôpāyāsān
T04
dang phyogs gcig tu dug nas bcom ldan
T
buddhakṣetraṃ ca pariśodhayiṣyāmi
K03
dei tshe byang chub sems dpa rnam par bam pai bsam gtan dag la snyoms par zhugs pa na
T
tañ śāntaṃ tatropopyaṃ tad devatāṃ śucam avayajati
GV00
anveṣṭārastu tāṃ prati prabhūtāḥ prahitā janā nādyāpi nivartante iti
GK19
yathāvidhi samabhyarcya praṇatvā ca yathākramam
K08
khas blangs pa dang
T
buddhānusmṛtirapyeva bhavettava muhurmuhuḥ
K08
bahūnāṃ samavetānāṃ rūpaṃ yasya bhavedbahu
GK18
gamanaṃ
T17
īdṛśaiḥ janaiḥ sarvavidhaṁ mānasikaṁ tamastathā bhrāntaṁ mataṁ dūrīkṛtam
T02
asamanupaśyan na sākṣātkaroti tat kasya hetoḥ
K03
ro brtag pa dang
T
khyed kyir zad mod pha ma las
T
tatra yathāsiddhatvaṁ bādhitvānunāsikapratijñānamuttvaṁ pravarttayati tathetsaṁjñāmapi pravarttayati
T02
dvitīyaṃ janma jātasya vastuno nopapadyate
T07
prakārāntareṇāhayadi vetyādi
GK16
śālāraṁ syāddhastinakhe sopāne pakṣipañjare
T17
des smras pa
T
atyantāsati sarvasmin kāraṇasya na yuktitaḥ
GR12
tathā ca pratītivirodha
GSP29
amāny amatsaro dakṣo nirmamo dṛḍhasauhṛdaḥ
GP10
unhoṃne kahā bhārata ke eka khāsa tabake se jurī rahane vālī aiṃbaisaḍara ke badalāva meṃ śāyada thorī dera ho cukī hai nae badalāva hone meṃ vakta lagegā aura śāyada yuvā upabhoktāoṃ ko lubhāne meṃ yaha kāmayāba na rahe
H
etāhi tubbhe paṭipannā dukkhassa antaṃ kariṣyatha
K14
K says tatosya rāmasya viyoge sulabhā niyamāya dattasya hṛdayasya kṣetraṇe
GK19
taḍitsahasrapuñjābhaḥ sphuranmāṇikyamaṇḍitaḥ
GR13
ādarśabimbe pratimāśarīramāmuktaratnābharaṇasya yūnaḥ
T13
asaṃkhyeyam iti subhūte yasya saṃkhyā na vidyate yaḥ saṃkhyān nopaiti
K03
jagṛhus tāḥ piśācāṃs tān durbalān duśśiśūn iva
GSP35
sādhu śṛṇu samādhāya yad etat praṣṭum icchasi
T17
ca bhaiṣajyāny upasthāpitāni
K01
uttareṇavirājoardharcenavaṣaṭkaroti
GV02
START MJaiNy
GSP28
bhaṅgasandhī ca
K01
ṣaṭ caivaikarasāni syur ekaṃ ṣaḍrasameva tu
GS40
na tvayā sundaraṃ kṛtaṃ
GK22
cad kyis bstab par bya zhing
T
granthaḥ punarukta iti
GSP28
aṅgamardo vipāko lpaprāṇatā bahunidratā
GS40
sems can dmyal ba nas shi phos te
T
sthito ham iti
GSP33
RKV adhyāya
GP12
tad anīkaṃ bibhitsanto mahāstrāṇi vyadarśayan
GE07
kārakajñāpakau hetū tau cānekavidhau yathā
GK16
bṛhanmanās tu rājendro janayām āsa vai sutam
GP11
rahasi ca kalayā catuḥṣaṣṭyānuvarteta sa
GS39
yadi veśayuvatiyuktaṃ na kulastrī saṅgamo pi syāt
GK18
Dana quite literally has kept the Dhamma alive
E
nityaātmasukhaśucyādiviparyāsatvād rāgadveṣamohavistārād rāgajaṃ karmāpi abhisaṃskaroti
T05
phyogs gcig tu khod nas
T
yojanaśatagatamapyāmiṣamavalokayanti pakṣiṇo makṣikā maṣakaparyantā ākāśavihāriṇo
GSP30
ppātakā hi samākhyātā brāhmaṇeṣu caturvidhāḥ
K10
na cāpi bhavati apratyayaḥ
K14
iyantam agnaye vaiśvānarāya dvādaśakapālam āmayāvinaṃ yājayed yo vai pramīyate gniṃ
GV00
He remains focused on feelings in of themselves ardent aware mindful putting away greed distress with reference to the world
E
On one occasion the Blessed One was staying near Nalanda in the Pavarika Mango Grove
E
yadi ayugmapādayoḥ sau ca saḥ
T12
kārpāsaṃ cāvikṛtam
GSD37
devanirjitasainyosau nītvā katipayāḥ samāḥ punardevavadhoyuktaścintayāmāsa dānavaḥ
GSP27
avācyam apite rājarahasyaṃ vacmi bhaktitaḥ ito māṃ tāpasīveṣāṃ rājaputrasya tasya tam
GK21
If were not strong enough to go without sustenance the mind will keep finding new ways to feed and cling
E
zhes bya bai bar gong ma bzhin duo
T
sarpiṣi raktaḥ pratihato vā
GS24
rtse grogs byed pai ma ma gnyis la rjes su gtad do
T
dren ma rnams kyi dren ma yin
T
tataḥ sā satvarā gatvā nyagrodhārama āśrame
K14
idam ucyate vāgdauḥśīlyaṃ
K03
śoṭhaḥ śuṇṭhī śaṭhaḥ śreṣṭhaśvitraśrotrāṇi śarkarā
T17
dehabhāvanayā deho ghaṭabhāvanayā ghaṭaḥ eṣa eva svabhāvātmā janaiḥ puryaṣṭakaṃ smṛtaḥ
GSP27
do shal dang
T
caturthyantapadāveditatatsvarūpasarvāvedananayena unmanībhāvaḥ tatsamāviṣṭena sūcitaḥ
GR13
tasya me mahaddaurmanasyamabhūt
K05
yathāha kātyāyanaḥ pakṣaikadeśe yat satyam ekadeśe ca kāraṇam
GSD36
de dge slong drug khri nyis stong gis yongs su
T
keśaṭasya amaru
GK22
iti anāvṛtaṃ prapādayati
GV06
evaṃ te sattvānāṃ gatirbhaviṣyanti
K05
Then Lady Vedehika said to her Hey Kali
E
suvarṇaṃ na sthitiṃ yāti malavatyaṃśuke yathā ekā dṛṣṭiḥ sthitiṃ yāti na mlāne cittake tathā
GSP27
kṛtvedhmāṅkaṃ hutvā tato vyāhṛtibhistisṛbhiḥ hutvā agniretviti ṣaḍbhiḥ punastisṛbhiḥ
GV06
svāmino devṛdevarāv ity amarakoṣāt
GR14
rohita uvāca
GP11
mārgajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa
T03
śakṛd durgandham āṭopaviṣṭambhārtiprasekinaḥ
GS40