sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
subhūtir āha
|
K03
|
gandhe na sthātavyam upalambhayogena
|
K02
|
lūśuna cīna kī sāṃskṛtika krāṃti ke pradhāna senānī the ve na kevala ekamahāna sāhityakāra the balki eka mahāna vicāraka tathā mahāna krāṃtikārī bhī the
|
H
|
eṣa hi bodhisattvānāṃ mahāsattvānāṃ mārgo yenānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante
|
K03
|
kalpikaṃ
|
T17
|
agne āyūṃṣi
|
GV01
|
gatiḥ
|
T17
|
kacane citsvabhāvasya na ca kāraṇamārgaṇam yuktaṃ mahāmaṇerbhāsāmivānyatra svabhāvataḥ
|
GSP27
|
ārāttattvādyātā āryā
|
GSP29
|
tad gatvā garbham etasyā vipāṭyodaram āhara anatikramaṇīyaṃ hi nijaṃ satyavacas tava
|
GK21
|
apaśuśabdaḥ paśuvyatiriktaṃ ghaṭādipadārthajātamabhidadhāti
|
GSP28
|
Those āsavas and other destructive and burning defilements do not arise in the bhikkhu who rejects such demeritorious thoughts with proper reflection
|
E
|
niyamādṛṣṭāniṣṭau vidhiśravaṇavaiphalyamāpadyeta
|
GSP36
|
During quarrels of love the maidens harassed by their
|
GK19
|
Gratified the monks delighted in Ven
|
E
|
yad idaṃ jātijarāvyādhimaraṇaśokaparidevaduṣkhadaurmanasyôpāyāsān
|
T04
|
dang phyogs gcig tu dug nas bcom ldan
|
T
|
buddhakṣetraṃ ca pariśodhayiṣyāmi
|
K03
|
dei tshe byang chub sems dpa rnam par bam pai bsam gtan dag la snyoms par zhugs pa na
|
T
|
tañ śāntaṃ tatropopyaṃ tad devatāṃ śucam avayajati
|
GV00
|
anveṣṭārastu tāṃ prati prabhūtāḥ prahitā janā nādyāpi nivartante iti
|
GK19
|
yathāvidhi samabhyarcya praṇatvā ca yathākramam
|
K08
|
khas blangs pa dang
|
T
|
buddhānusmṛtirapyeva bhavettava muhurmuhuḥ
|
K08
|
bahūnāṃ samavetānāṃ rūpaṃ yasya bhavedbahu
|
GK18
|
gamanaṃ
|
T17
|
īdṛśaiḥ janaiḥ sarvavidhaṁ mānasikaṁ tamastathā bhrāntaṁ mataṁ dūrīkṛtam
|
T02
|
asamanupaśyan na sākṣātkaroti tat kasya hetoḥ
|
K03
|
ro brtag pa dang
|
T
|
khyed kyir zad mod pha ma las
|
T
|
tatra yathāsiddhatvaṁ bādhitvānunāsikapratijñānamuttvaṁ pravarttayati tathetsaṁjñāmapi pravarttayati
|
T02
|
dvitīyaṃ janma jātasya vastuno nopapadyate
|
T07
|
prakārāntareṇāhayadi vetyādi
|
GK16
|
śālāraṁ syāddhastinakhe sopāne pakṣipañjare
|
T17
|
des smras pa
|
T
|
atyantāsati sarvasmin kāraṇasya na yuktitaḥ
|
GR12
|
tathā ca pratītivirodha
|
GSP29
|
amāny amatsaro dakṣo nirmamo dṛḍhasauhṛdaḥ
|
GP10
|
unhoṃne kahā bhārata ke eka khāsa tabake se jurī rahane vālī aiṃbaisaḍara ke badalāva meṃ śāyada thorī dera ho cukī hai nae badalāva hone meṃ vakta lagegā aura śāyada yuvā upabhoktāoṃ ko lubhāne meṃ yaha kāmayāba na rahe
|
H
|
etāhi tubbhe paṭipannā dukkhassa antaṃ kariṣyatha
|
K14
|
K says tatosya rāmasya viyoge sulabhā niyamāya dattasya hṛdayasya kṣetraṇe
|
GK19
|
taḍitsahasrapuñjābhaḥ sphuranmāṇikyamaṇḍitaḥ
|
GR13
|
ādarśabimbe pratimāśarīramāmuktaratnābharaṇasya yūnaḥ
|
T13
|
asaṃkhyeyam iti subhūte yasya saṃkhyā na vidyate yaḥ saṃkhyān nopaiti
|
K03
|
jagṛhus tāḥ piśācāṃs tān durbalān duśśiśūn iva
|
GSP35
|
sādhu śṛṇu samādhāya yad etat praṣṭum icchasi
|
T17
|
ca bhaiṣajyāny upasthāpitāni
|
K01
|
uttareṇavirājoardharcenavaṣaṭkaroti
|
GV02
|
START MJaiNy
|
GSP28
|
bhaṅgasandhī ca
|
K01
|
ṣaṭ caivaikarasāni syur ekaṃ ṣaḍrasameva tu
|
GS40
|
na tvayā sundaraṃ kṛtaṃ
|
GK22
|
cad kyis bstab par bya zhing
|
T
|
granthaḥ punarukta iti
|
GSP28
|
aṅgamardo vipāko lpaprāṇatā bahunidratā
|
GS40
|
sems can dmyal ba nas shi phos te
|
T
|
sthito ham iti
|
GSP33
|
RKV adhyāya
|
GP12
|
tad anīkaṃ bibhitsanto mahāstrāṇi vyadarśayan
|
GE07
|
kārakajñāpakau hetū tau cānekavidhau yathā
|
GK16
|
bṛhanmanās tu rājendro janayām āsa vai sutam
|
GP11
|
rahasi ca kalayā catuḥṣaṣṭyānuvarteta sa
|
GS39
|
yadi veśayuvatiyuktaṃ na kulastrī saṅgamo pi syāt
|
GK18
|
Dana quite literally has kept the Dhamma alive
|
E
|
nityaātmasukhaśucyādiviparyāsatvād rāgadveṣamohavistārād rāgajaṃ karmāpi abhisaṃskaroti
|
T05
|
phyogs gcig tu khod nas
|
T
|
yojanaśatagatamapyāmiṣamavalokayanti pakṣiṇo makṣikā maṣakaparyantā ākāśavihāriṇo
|
GSP30
|
ppātakā hi samākhyātā brāhmaṇeṣu caturvidhāḥ
|
K10
|
na cāpi bhavati apratyayaḥ
|
K14
|
iyantam agnaye vaiśvānarāya dvādaśakapālam āmayāvinaṃ yājayed yo vai pramīyate gniṃ
|
GV00
|
He remains focused on feelings in of themselves ardent aware mindful putting away greed distress with reference to the world
|
E
|
On one occasion the Blessed One was staying near Nalanda in the Pavarika Mango Grove
|
E
|
yadi ayugmapādayoḥ sau ca saḥ
|
T12
|
kārpāsaṃ cāvikṛtam
|
GSD37
|
devanirjitasainyosau nītvā katipayāḥ samāḥ punardevavadhoyuktaścintayāmāsa dānavaḥ
|
GSP27
|
avācyam apite rājarahasyaṃ vacmi bhaktitaḥ ito māṃ tāpasīveṣāṃ rājaputrasya tasya tam
|
GK21
|
If were not strong enough to go without sustenance the mind will keep finding new ways to feed and cling
|
E
|
zhes bya bai bar gong ma bzhin duo
|
T
|
sarpiṣi raktaḥ pratihato vā
|
GS24
|
rtse grogs byed pai ma ma gnyis la rjes su gtad do
|
T
|
dren ma rnams kyi dren ma yin
|
T
|
tataḥ sā satvarā gatvā nyagrodhārama āśrame
|
K14
|
idam ucyate vāgdauḥśīlyaṃ
|
K03
|
śoṭhaḥ śuṇṭhī śaṭhaḥ śreṣṭhaśvitraśrotrāṇi śarkarā
|
T17
|
dehabhāvanayā deho ghaṭabhāvanayā ghaṭaḥ eṣa eva svabhāvātmā janaiḥ puryaṣṭakaṃ smṛtaḥ
|
GSP27
|
do shal dang
|
T
|
caturthyantapadāveditatatsvarūpasarvāvedananayena unmanībhāvaḥ tatsamāviṣṭena sūcitaḥ
|
GR13
|
tasya me mahaddaurmanasyamabhūt
|
K05
|
yathāha kātyāyanaḥ pakṣaikadeśe yat satyam ekadeśe ca kāraṇam
|
GSD36
|
de dge slong drug khri nyis stong gis yongs su
|
T
|
keśaṭasya amaru
|
GK22
|
iti anāvṛtaṃ prapādayati
|
GV06
|
evaṃ te sattvānāṃ gatirbhaviṣyanti
|
K05
|
Then Lady Vedehika said to her Hey Kali
|
E
|
suvarṇaṃ na sthitiṃ yāti malavatyaṃśuke yathā ekā dṛṣṭiḥ sthitiṃ yāti na mlāne cittake tathā
|
GSP27
|
kṛtvedhmāṅkaṃ hutvā tato vyāhṛtibhistisṛbhiḥ hutvā agniretviti ṣaḍbhiḥ punastisṛbhiḥ
|
GV06
|
svāmino devṛdevarāv ity amarakoṣāt
|
GR14
|
rohita uvāca
|
GP11
|
mārgajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa
|
T03
|
śakṛd durgandham āṭopaviṣṭambhārtiprasekinaḥ
|
GS40
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.